Chapter 2

Athabālāmayapratiṣedhādhyāyaḥ

K edn 456-460
Ah.6.2.001a tri-vidhaḥ kathito bālaḥ kṣīrānnobhaya-vartanaḥ |
Ah.6.2.001c svāsthyaṃ tābhyām a-duṣṭābhyāṃ duṣṭābhyāṃ roga-sambhavaḥ || 1 ||
548
Ah.6.2.002a yad adbhir eka-tāṃ yāti na ca doṣair adhiṣṭhitam |
Ah.6.2.002c tad viśuddhaṃ payo vātād duṣṭaṃ tu plavate 'mbhasi || 2 || 1819
Ah.6.2.003a kaṣāyaṃ phenilaṃ rūkṣaṃ varco-mūtra-vibandha-kṛt |
Ah.6.2.003c pittād uṣṇāmla-kaṭukaṃ pīta-rājy apsu dāha-kṛt || 3 ||
Ah.6.2.004a kaphāt sa-lavaṇaṃ sāndraṃ jale majjati picchilam |
Ah.6.2.004c saṃsṛṣṭa-liṅgaṃ saṃsargāt tri-liṅgaṃ sānnipātikam || 4 ||
Ah.6.2.005a yathā-sva-liṅgāṃs tad vyādhīn janayaty upayojitam |
Ah.6.2.005c śiśos tīkṣṇam abhīkṣṇaṃ ca rodanāl lakṣayed rujam || 5 || 1820
Ah.6.2.006a sa yaṃ spṛśed bhṛśaṃ deśaṃ yatra ca sparśanā-kṣamaḥ |
Ah.6.2.006c tatra vidyād rujaṃ mūrdhni rujaṃ cākṣi-nimīlanāt || 6 || 1821
Ah.6.2.007a hṛdi jihvauṣṭha-daśana-śvāsa-muṣṭi-nipīḍanaiḥ |
Ah.6.2.007c koṣṭhe vibandha-vamathu-stana-daṃśāntra-kūjanaiḥ || 7 || 1822
Ah.6.2.008a ādhmāna-pṛṣṭha-namana-jaṭharonnamanair api |
Ah.6.2.008c vastau guhye ca viṇ-mūtra-saṅgottrāsa-dig-īkṣaṇaiḥ || 8 ||
Ah.6.2.009a atha dhātryāḥ kriyāṃ kuryād yathā-doṣaṃ yathāmayam |
Ah.6.2.009c tatra vātātmake stanye daśa-mūlaṃ try-ahaṃ pibet || 9 ||
Ah.6.2.010a atha-vāgni-vacā-pāṭhā-kaṭukā-kuṣṭha-dīpyakam |
Ah.6.2.010c sa-bhārgī-dāru-sarala-vṛścikālī-kaṇoṣaṇam || 10 ||
Ah.6.2.011a tataḥ pibed anya-tamaṃ vāta-vyādhi-haraṃ ghṛtam |
Ah.6.2.011c anu cāccha-surām evaṃ snigdhāṃ mṛdu virecayet || 11 || 1823
549
Ah.6.2.012a vasti-karma tataḥ kuryāt svedādīṃś cānilāpahān |
Ah.6.2.012c rāsnājamodā-sarala-devadāru-rajo-'nvitam || 12 ||
Ah.6.2.013a bālo lihyād ghṛtaṃ tair vā vipakvaṃ sa-sitopalam |
Ah.6.2.013c pitta-duṣṭe 'mṛtābhīru-paṭolī-nimba-candanam || 13 ||
Ah.6.2.014a dhātrī kumāraś ca pibet kvāthayitvā sa-śārivam |
Ah.6.2.014c atha-vā tri-phalā-musta-bhūnimba-kaṭu-rohiṇīḥ || 14 ||
Ah.6.2.015a śārivādiṃ paṭolādiṃ padmakādiṃ tathā gaṇam |
Ah.6.2.015c ghṛtāny ebhiś ca siddhāni pitta-ghnaṃ ca virecanam || 15 ||
Ah.6.2.016a śītāṃś cābhyaṅga-lepādīn yuñjyāc chleṣmātmake punaḥ |
Ah.6.2.016c yaṣṭy-āhva-saindhava-yutaṃ kumāraṃ pāyayed ghṛtam || 16 ||
Ah.6.2.017a sindhūttha-pippalī-mad vā piṣṭaiḥ kṣaudra-yutair atha |
Ah.6.2.017c rāṭha-puṣpaiḥ stanau limpec chiśoś ca daśana-cchadau || 17 || 1824
Ah.6.2.018a sukham evaṃ vamed bālaḥ tīkṣṇair dhātrīṃ tu vāmayet |
Ah.6.2.018c athācarita-saṃsargī mustādiṃ kvathitaṃ pibet || 18 ||
Ah.6.2.019a tad-vat tagara-pṛthvīkā-suradāru-kaliṅgakān |
Ah.6.2.019c atha-vātiviṣā-musta-ṣaḍgranthā-pañca-kolakam || 19 || 1825
Ah.6.2.020a stanye tri-doṣa-maline dur-gandhy āmaṃ jalopamam |
Ah.6.2.020c vibaddham acchaṃ vicchinnaṃ phenilaṃ copaveśyate || 20 ||
Ah.6.2.021a śakṛn nānā-vyathā-varṇaṃ mūtraṃ pītaṃ sitaṃ ghanam |
Ah.6.2.021c jvarā-rocaka-tṛṭ-chardi-śuṣkodgāra-vijṛmbhikāḥ || 21 ||
550
Ah.6.2.022a aṅga-bhaṅgo 'ṅga-vikṣepaḥ kūjanaṃ vepathur bhramaḥ |
Ah.6.2.022c ghrāṇākṣi-mukha-pākādyā jāyante 'nye 'pi taṃ gadam || 22 || 1826
Ah.6.2.023a kṣīrālasakam ity āhur atyayaṃ cāti-dāruṇam |
Ah.6.2.023c tatrāśu dhātrīṃ bālaṃ ca vamanenopapādayet || 23 ||
Ah.6.2.024a vihitāyāṃ ca saṃsargyāṃ vacādiṃ yojayed gaṇam |
Ah.6.2.024c niśādiṃ vātha-vā mādrī-pāṭhā-tiktā-ghanāmayān || 24 ||
Ah.6.2.025a pāṭhā-śuṇṭhy-amṛtā-tikta-tiktā-devāhva-śārivāḥ |
Ah.6.2.025c sa-musta-mūrvendrayavāḥ stanya-doṣa-harāḥ param || 25 ||
Ah.6.2.026a anubandhe yathā-vyādhi pratikurvīta kāla-vit |
Ah.6.2.026c dantodbhedaś ca rogāṇāṃ sarveṣām api kāraṇam || 26 ||
Ah.6.2.027a viśeṣāj jvara-viḍ-bheda-kāsa-cchardi-śiro-rujām |
Ah.6.2.027c abhiṣyandasya pothakyā visarpasya ca jāyate || 27 ||
Ah.6.2.028a pṛṣṭha-bhaṅge biḍālānāṃ barhiṇāṃ ca śikhodbhave |
Ah.6.2.028c dantodbhede ca bālānāṃ na hi kiñ-cin na dūyate || 28 || 1827
Ah.6.2.029a yathā-doṣaṃ yathā-rogaṃ yathodrekaṃ yathā-bhayam |
Ah.6.2.029c vibhajya deśa-kālādīṃs tatra yojyaṃ bhiṣag-jitam || 29 || 1828
Ah.6.2.030a ta eva doṣā dūṣyāś ca jvarādyā vyādhayaś ca yat |
Ah.6.2.030c atas tad eva bhaiṣajyaṃ mātrā tv asya kanīyasī || 30 || 1829
Ah.6.2.031a saukumāryālpa-kāya-tvāt sarvānnān-upasevanāt |
Ah.6.2.031c snigdhā eva sadā bālā ghṛta-kṣīra-niṣevaṇāt || 31 || 1830
551
Ah.6.2.032a sadyas tān vamanaṃ tasmāt pāyayen mati-mān mṛdu |
Ah.6.2.032c stanyasya tṛptaṃ vamayet kṣīra-kṣīrānna-sevinam || 32 ||
Ah.6.2.033a pīta-vantaṃ tanuṃ peyām annādaṃ ghṛta-saṃyutām |
Ah.6.2.033c vastiṃ sādhye virekeṇa marśena pratimarśanam || 33 ||
Ah.6.2.034a yuñjyād virecanādīṃs tu dhātryā eva yathoditān |
Ah.6.2.034c mūrvā-vyoṣa-varā-kola-jambū-tvag-dāru-sarṣapāḥ || 34 || 1831
Ah.6.2.035a sa-pāṭhā madhunā līḍhāḥ stanya-doṣa-harāḥ param |
Ah.6.2.035c danta-pālīṃ sa-madhunā cūrṇena pratisārayet || 35 || 1832
Ah.6.2.036a pippalyā dhātakī-puṣpa-dhātrī-phala-kṛtena vā |
Ah.6.2.036c lāva-tittiri-vallūra-rajaḥ puṣpa-rasa-drutam || 36 || 1833
Ah.6.2.037a drutaṃ karoti bālānāṃ danta-kesara-van mukham |
Ah.6.2.037c vacā-dvi-bṛhatī-pāṭhā-kaṭukātiviṣā-ghanaiḥ || 37 ||
Ah.6.2.038a madhuraiś ca ghṛtaṃ siddhaṃ siddhaṃ daśana-janmani |
Ah.6.2.038c rajanī-dāru-sarala-śreyasī-bṛhatī-dvayam || 38 || 1834
Ah.6.2.039a pṛśniparṇī śatāhvā ca līḍhaṃ mākṣika-sarpiṣā |
Ah.6.2.039c grahaṇī-dīpanaṃ śreṣṭhaṃ mārutasyānulomanam || 39 ||
Ah.6.2.040a atīsāra-jvara-śvāsa-kāmalā-pāṇḍu-kāsa-nut |
Ah.6.2.040c bālasya sarva-rogeṣu pūjitaṃ bala-varṇa-dam || 40 || 1835
Ah.6.2.041a samaṅgā-dhātakī-lodhra-kuṭannaṭa-balā-dvayaiḥ |
Ah.6.2.041c mahā-sahā-kṣudra-sahā-mudga-bilva-śalāṭubhiḥ || 41 || 1836
552
Ah.6.2.042a sa-kārpāsī-phalais toye sādhitaiḥ sādhitaṃ ghṛtam |
Ah.6.2.042c kṣīra-mastu-yutaṃ hanti śīghraṃ dantodbhavodbhavān || 42 ||
Ah.6.2.043a vividhān āmayān etad vṛddha-kāśyapa-nirmitam |
Ah.6.2.043c dantodbhaveṣu rogeṣu na bālam atiyantrayet || 43 || 1837
Ah.6.2.044a svayam apy upaśāmyanti jāta-dantasya yad-gadāḥ |
Ah.6.2.044c aty-ahaḥ-svapna-śītāmbu-ślaiṣmika-stanya-sevinaḥ || 44 || 1838
Ah.6.2.045a śiśoḥ kaphena ruddheṣu srotaḥsu rasa-vāhiṣu |
Ah.6.2.045c a-rocakaḥ pratiśyāyo jvaraḥ kāsaś ca jāyate || 45 ||
Ah.6.2.046a kumāraḥ śuṣyati tataḥ snigdha-śukla-mukhekṣaṇaḥ |
Ah.6.2.046c saindhava-vyoṣa-śārṅgaṣṭā-pāṭhā-giri-kadambakān || 46 || 1839
Ah.6.2.047a śuṣyato madhu-sarpirbhyām a-rucy-ādiṣu yojayet |
Ah.6.2.047c aśoka-rohiṇī-yuktaṃ pañca-kolaṃ ca cūrṇitam || 47 ||
Ah.6.2.048a badarī-dhātakī-dhātrī-cūrṇaṃ vā sarpiṣā drutam |
Ah.6.2.048c sthirā-vacā-dvi-bṛhatī-kākolī-pippalī-nataiḥ || 48 || 1840
Ah.6.2.049a niculotpala-varṣābhū-bhārgī-mustaiś ca kārṣikaiḥ |
Ah.6.2.049c siddhaṃ prasthārdham ājyasya srotasāṃ śodhanaṃ param || 49 ||
Ah.6.2.050a siṃhy-aśvagandhā-surasā-kaṇā-garbhaṃ ca tad-guṇam |
Ah.6.2.050c yaṣṭy-āhva-pippalī-lodhra-padmakotpala-candanaiḥ || 50 ||
Ah.6.2.051a tālīśa-śārivābhyāṃ ca sādhitaṃ śoṣa-jid ghṛtam |
Ah.6.2.051c śṛṅgī-madhūlikā-bhārgī-pippalī-devadārubhiḥ || 51 ||
553
Ah.6.2.052a aśvagandhā-dvi-kākolī-rāsnarṣabhaka-jīvakaiḥ |
Ah.6.2.052c śūrpaparṇī-viḍaṅgaiś ca kalkitaiḥ sādhitaṃ ghṛtam || 52 ||
Ah.6.2.053a śaśottamāṅga-niryūhe śuṣyataḥ puṣṭi-kṛt param |
Ah.6.2.053c vacā-vayaḥsthā-tagara-kāyasthā-corakaiḥ śṛtam || 53 ||
Ah.6.2.054a basta-mūtra-surābhyāṃ ca tailam abhyañjane hitam |
Ah.6.2.054c lākṣā-rasa-samaṃ taila-prasthaṃ mastu catur-guṇam || 54 || 1841
Ah.6.2.055a aśvagandhā-niśā-dāru-kauntī-kuṣṭhābda-candanaiḥ |
Ah.6.2.055c sa-mūrvā-rohiṇī-rāsnā-śatāhvā-madhukaiḥ samaiḥ || 55 ||
Ah.6.2.056a siddhaṃ lākṣādikaṃ nāma tailam abhyañjanād idam |
Ah.6.2.056c balyaṃ jvara-kṣayonmāda-śvāsāpasmāra-vāta-nut || 56 ||
Ah.6.2.057a yakṣa-rākṣasa-bhūta-ghnaṃ garbhiṇīnāṃ ca śasyate |
Ah.6.2.057c madhunātiviṣā-śṛṅgī-pippalīr lehayec chiśum || 57 ||
Ah.6.2.058a ekāṃ vātiviṣāṃ kāsa-jvara-cchardir-upadrutam |
Ah.6.2.058c pītaṃ pītaṃ vamati yaḥ stanyaṃ taṃ madhu-sarpiṣā || 58 || 1842
Ah.6.2.059a dvi-vārtākī-phala-rasaṃ pañca-kolaṃ ca lehayet |
Ah.6.2.059c pippalī-pañca-lavaṇaṃ kṛmijit-pāribhadrakam || 59 || 1843
Ah.6.2.060a tad-val lihyāt tathā vyoṣaṃ maṣīṃ vā roma-carmaṇām |
Ah.6.2.060c lābhataḥ śalyaka-śvāvid-godharkṣa-śikhi-janmanām || 60 ||
Ah.6.2.061a khadirārjuna-tālīśa-kuṣṭha-candana-je rase |
Ah.6.2.061c sa-kṣīraṃ sādhitaṃ sarpir vamathuṃ viniyacchati || 61 ||
554
Ah.6.2.061and-1-a hanu-mūla-gato vāyur danta-deśāsthi-go-caraḥ |
Ah.6.2.061and-1-c yadā śiśoḥ prakupito nottiṣṭhanti tadā dvi-jāḥ || 61+(1) || 1844
Ah.6.2.061and-2-a rūkṣāśino vātikasya cālayaty anilaḥ sirāḥ |
Ah.6.2.061and-2-c hanv-āśrayāḥ prasuptasya dantaiḥ śabdaṃ karoty ataḥ || 61+(2) ||
Ah.6.2.062a sa-danto jāyate yas tu dantāḥ prāg yasya cottarāḥ |
Ah.6.2.062c kurvīta tasminn utpāte śāntiṃ taṃ ca dvi-jātaye || 62 || 1845
Ah.6.2.063a dadyāt sa-dakṣiṇaṃ bālaṃ naigameṣaṃ ca pūjayet |
Ah.6.2.063c tālu-māṃse kaphaḥ kruddhaḥ kurute tālu-kaṇṭakam || 63 || 1846
Ah.6.2.064a tena tālu-pradeśasya nimna-tā mūrdhni jāyate |
Ah.6.2.064c tālu-pātaḥ stana-dveṣaḥ kṛcchrāt pānaṃ śakṛd-dravam || 64 ||
Ah.6.2.065a tṛḍ-āsya-kaṇḍv-akṣi-rujā grīvā-dur-dhara-tā vamiḥ |
Ah.6.2.065c tatrotkṣipya yava-kṣāra-kṣaudrābhyāṃ pratisārayet || 65 ||
Ah.6.2.066a tālu tad-vat kaṇā-śuṇṭhī-go-śakṛd-rasa-saindhavaiḥ |
Ah.6.2.066c śṛṅgavera-niśā-bhṛṅgaṃ kalkitaṃ vaṭa-pallavaiḥ || 66 ||
Ah.6.2.067a baddhvā go-śakṛtā liptam kukūle svedayet tataḥ |
Ah.6.2.067c rasena limpet tālv-āsyaṃ netre ca pariṣecayet || 67 ||
Ah.6.2.068a harītakī-vacā-kuṣṭha-kalkaṃ mākṣika-saṃyutam |
Ah.6.2.068c pītvā kumāraḥ stanyena mucyate tālu-kaṇṭakāt || 68 ||
Ah.6.2.069a malopalepāt svedād vā gude rakta-kaphodbhavaḥ |
Ah.6.2.069c tāmro vraṇo 'ntaḥ kaṇḍū-mān jāyate bhūry-upadravaḥ || 69 ||
555
Ah.6.2.070a ke-cit taṃ mātṛkā-doṣaṃ vadanty anye 'hi-pūtanam |
Ah.6.2.070c pṛṣṭhārur guda-kuṭṭaṃ ca ke-cic ca tam a-nāmikam || 70 || 1847
Ah.6.2.071a tatra dhātryāḥ payaḥ śodhyaṃ pitta-śleṣma-harauṣadhaiḥ |
Ah.6.2.071c śṛta-śītaṃ ca śītāmbu-yuktam antara-pānakam || 71 || 1848
Ah.6.2.072a sa-kṣaudra-tārkṣya-śailena vraṇaṃ tena ca lepayet |
Ah.6.2.072c tri-phalā-badarī-plakṣa-tvak-kvātha-pariṣecitam || 72 ||
Ah.6.2.073a kāsīsa-rocanā-tuttha-manohvāla-rasāñjanaiḥ |
Ah.6.2.073c lepayed amla-piṣṭair vā cūrṇitair vāvacūrṇayet || 73 ||
Ah.6.2.074a su-ślakṣṇair atha-vā yaṣṭī-śaṅkha-sauvīrakāñjanaiḥ |
Ah.6.2.074c śārivā-śaṅkhanābhibhyām asanasya tvacātha-vā || 74 ||
Ah.6.2.075a rāga-kaṇḍūtkaṭe kuryād rakta-srāvaṃ jalaukasā |
Ah.6.2.075c sarvaṃ ca pitta-vraṇa-jic chasyate guda-kuṭṭake || 75 || 1849
Ah.6.2.076a pāṭhā-vella-dvi-rajanī-musta-bhārgī-punarnavaiḥ |
Ah.6.2.076c sa-bilva-try-ūṣaṇaiḥ sarpiḥ vṛścikālī-yutaiḥ śṛtam || 76 ||
Ah.6.2.077a lihāno mātrayā rogair mucyate mṛttikodbhavaiḥ || 77ab ||
Ah.6.2.077c vyādher yady asya bhaiṣajyaṃ stanas tena pralepitaḥ || 77cd ||
Ah.6.2.077e sthito muhūrtaṃ dhauto 'nu pītas taṃ taṃ jayed gadam || 77ef || 1850
  1. Ah.6.2.002v/ 2-2dv duṣṭaṃ tu plavate jale
  2. Ah.6.2.005v/ 2-5cv śiśos tīkṣṇam a-tīkṣṇaṃ ca
  3. Ah.6.2.006v/ 2-6av svayaṃ spṛśed bhṛśaṃ deśaṃ 2-6bv yatra ca sparśanā-kṣamam
  4. Ah.6.2.007v/ 2-7bv -śvāsa-muṣṭi-nipīḍitaiḥ 2-7dv -stanya-dveṣāntra-kūjanaiḥ
  5. Ah.6.2.011v/ 2-11bv vāta-vyādhi-hitaṃ ghṛtam
  6. Ah.6.2.017v/ 2-17av sindhūttha-pippalī-madya- 2-17av sindhūttha-pippalī-mustā- 2-17av sindhūttha-pippalī-mūrvā- 2-17bv -piṣṭaiḥ kṣaudra-yutair atha
  7. Ah.6.2.019v/ 2-19bv -suradāru-kaliṅgakam 2-19dv -ṣaḍgranthā-pañca-kolakān
  8. Ah.6.2.022v/ 2-22bv kvaṇanaṃ vepathur bhramaḥ
  9. Ah.6.2.028v/ 2-28cv dantodbhave ca bālānāṃ
  10. Ah.6.2.029v/ 2-29bv yathodrekaṃ yathā-balam 2-29bv yathodrekaṃ yathā-vayaḥ 2-29bv yathodrekaṃ yathāśayam
  11. Ah.6.2.030v/ 2-30bv jvarādyā vyādhayaś ca te
  12. Ah.6.2.031v/ 2-31bv sarvānnān-upasevanaiḥ
  13. Ah.6.2.034v/ 2-34av yuñjyād virecanādīṃś ca 2-34cv mūrvā-vyoṣa-vacā-kola- 2-34cv mūrvā-vyoṣa-varāṅkolla-
  14. Ah.6.2.035v/ 2-35bv stanya-doṣa-nibarhaṇāḥ
  15. Ah.6.2.036v/ 2-36bv -dhātrī-phala-rasena vā 2-36dv -rajaḥ puṣpa-rasa-plutam 2-36dv -rajaḥ puṣpa-rasāplutam
  16. Ah.6.2.038v/ 2-38cv rajanī-dāru-saralāḥ 2-38dv śreyasī-bṛhatī-dvayam
  17. Ah.6.2.040v/ 2-40bv -kāmalā-pāṇḍu-roga-nut
  18. Ah.6.2.041v/ 2-41bv -kuṭannaṭa-balāhvayaiḥ 2-41bv -kuṭannaṭa-vaṭāhvayaiḥ
  19. Ah.6.2.043v/ 2-43cv dantodbhedottha-rogeṣu
  20. Ah.6.2.044v/ 2-44dv -ślaiṣmika-stanya-pāyinaḥ
  21. Ah.6.2.046v/ 2-46dv -pāṭhā-giri-kadambakam
  22. Ah.6.2.048v/ 2-48bv -cūrṇaṃ vā sarpiṣāplutam
  23. Ah.6.2.054v/ 2-54bv tailān mastu catur-guṇam 2-54cv lākṣā-rasa-samaṃ tailaṃ 2-54dv prasthaṃ mastu catur-guṇam
  24. Ah.6.2.058v/ 2-58bv -jvara-cchardibhir arditam 2-58cv pītaṃ pītaṃ ca vamati 2-58dv yaḥ stanyaṃ madhu-sarpiṣā
  25. Ah.6.2.059v/ 2-59cv pippalī-pañca-lavaṇa- 2-59dv -kṛmijit-pāribhadrakam 2-59dv viḍaṅgaṃ pāribhadrakam
  26. Ah.6.2.061+(1)v/ 2-61+(1)av hanu-mūlāśrito vāyur 2-61+(1)bv danta-deśān viśoṣayet 2-61+(1)bv danta-deśān viśodhayet
  27. Ah.6.2.062v/ 2-62dv śāntikaṃ ca dvi-jātaye
  28. Ah.6.2.063v/ 2-63bv sainikeśaṃ ca pūjayet
  29. Ah.6.2.070v/ 2-70av ke-cic ca tam a-nāmakam 2-70bv vadanty anye 'pi pūtanam 2-70bv vadanty anye tu pūtanam 2-70bc vadanty anye hi pūtanam 2-70cv pṛṣṭhārur guda-kaṇḍūṃ ca 2-70cv pṛṣṭhārur guda-kiṭṭaṃ ca 2-70cv pṛṣṭhārur guda-kuṣṭhaṃ ca
  30. Ah.6.2.071v/ 2-71cv sita-śītaṃ ca śītāmbu-
  31. Ah.6.2.075v/ 2-75dv chasyate guda-kiṭṭake
  32. Ah.6.2.077v/ 2-77fv pītas tat taṃ jayed gadam