566
Ah.6.4.041a a-prasanna-dṛśaṃ dīna-vadanaṃ śuṣka-tālukam |
Ah.6.4.041c calan-nayana-pakṣmāṇaṃ nidrāluṃ manda-pāvakam || 41 ||
Ah.6.4.042a apasavya-parīdhānaṃ tila-māṃsa-guḍa-priyam |
Ah.6.4.042c skhalad-vācaṃ ca jānīyāt pitṛ-graha-vaśī-kṛtam || 42 || 1921
Ah.6.4.043a guru-vṛddharṣi-siddhābhiśāpa-cintānurūpataḥ |
Ah.6.4.043c vyāhārāhāra-ceṣṭābhir yathā-svaṃ tad-grahaṃ vadet || 43 || 1922
Ah.6.4.044a kumāra-vṛndānugataṃ nagnam uddhata-mūrdha-jam |
Ah.6.4.044c a-svastha-manasaṃ dairghya-kālikaṃ sa-grahaṃ tyajet || 44 ||

Chapter 5

Athabhūtapratiṣedhādhyāyaḥ

K edn 464-467
Ah.6.5.001a bhūtaṃ jayed a-hiṃsecchaṃ japa-homa-bali-vrataiḥ |
Ah.6.5.001c tapaḥ-śīla-samādhāna-dāna-jñāna-dayādibhiḥ || 1 || 1923
Ah.6.5.002a hiṅgu-vyoṣāla-nepālī-laśunārka-jaṭā-jaṭāḥ |
Ah.6.5.002c ajalomī sa-golomī bhūtakeśī vacā latā || 2 || 1924
Ah.6.5.003a kukkuṭī sarpagandhākhyā tilāḥ kāṇa-vikāṇike |
Ah.6.5.003c vajraproktā vayaḥsthā ca śṛṅgī mohanavally api || 3 || 1925
Ah.6.5.004a sroto-jāñjana-rakṣoghnaṃ rakṣo-ghnaṃ cānyad auṣadham |
Ah.6.5.004c kharāśva-śvāvid-uṣṭrarkṣa-godhā-nakula-śalyakāt || 4 || 1926
Ah.6.5.005a dvīpi-mārjāra-go-siṃha-vyāghra-sāmudra-sat-tvataḥ |
Ah.6.5.005c carma-pitta-dvi-ja-nakhā varge 'smin sādhayed ghṛtam || 5 ||
Ah.6.5.006a purāṇam atha-vā tailaṃ navaṃ tat pāna-nasyayoḥ |
Ah.6.5.006c abhyaṅge ca prayoktavyam eṣāṃ cūrṇaṃ ca dhūpane || 6 ||
  1. Ah.6.4.042v/ 4-42cv skhalad-vācaṃ vijānīyāt
  2. Ah.6.4.043v/ 4-43av guru-vṛddharṣi-siddhānāṃ 4-43bv śāpa-cintānurūpataḥ 4-43bv ṃśāpa-cittānurūpataḥ 4-43bv śāpa-cittānurūpataḥ 4-43cv vihārāhāra-ceṣṭābhir 4-43dv yathā-svaṃ taṃ grahaṃ vadet
  3. Ah.6.5.001v/ 5-1av bhūtaṃ jayed a-hiṃsotthaṃ 5-1cv tapaḥ-śīla-samādhyāna-
  4. Ah.6.5.002v/ 5-2bv -laśunārka-jaṭāmayāḥ 5-2dv bhūtakeśī-vacā-latāḥ 5-2dv bhūtakeśī vacā balā
  5. Ah.6.5.003v/ 5-3bv tilāḥ kāla-vikāṇike 5-3bv tilāḥ kāṇa-viṣāṇike 5-3bv tathā kāṇa-vikāṇike 5-3cv vajraproktā vayaḥsthā vā
  6. Ah.6.5.004v/ 5-4dv -godhā-nakula-matsyakāt