571
Ah.6.5.047a go-mūtra-pādikaṃ siddhaṃ pānābhyañjanayor hitam |
Ah.6.5.047c bastāmbu-piṣṭais tair eva yojyam añjana-nāvanam || 47 ||
Ah.6.5.048a devarṣi-pitṛ-gandharve tīkṣṇaṃ nasyādi varjayet |
Ah.6.5.048c sarpiḥ-pānādi mṛdv asmin bhaiṣajyam avacārayet || 48 ||
Ah.6.5.049a ṛte piśācāt sarveṣu pratikūlaṃ ca nācaret |
Ah.6.5.049c sa-vaidyam āturaṃ ghnanti kruddhās te hi mahaujasaḥ || 49 ||
Ah.6.5.050a īśvaraṃ dvā-daśa-bhujaṃ nātham āryāvalokitam |
Ah.6.5.050c sarva-vyādhi-cikitsāṃ ca japan sarva-grahān jayet || 50 || 1953
Ah.6.5.051a tathonmādān apasmārān anyaṃ vā citta-viplavam |
Ah.6.5.051c mahā-vidyāṃ ca māyūrīṃ śuciṃ taṃ śrāvayet sadā || 51 || 1954
Ah.6.5.052a bhūteśaṃ pūjayet sthāṇuṃ pramathākhyāṃś ca tad-gaṇān |
Ah.6.5.052c japan siddhāṃś ca tan-mantrān grahān sarvān apohati || 52 ||
Ah.6.5.053a yac cān-antarayoḥ kiñ-cid vakṣyate 'dhyāyayor hitam |
Ah.6.5.053c yac coktam iha tat sarvaṃ prayuñjīta paras-param || 53 || 1955

Chapter 6

Athonmādapratiṣedhādhyāyaḥ

K edn 467-470
Ah.6.6.001a unmādāḥ ṣaṭ pṛthag-doṣa-nicayādhi-viṣodbhavāḥ |
Ah.6.6.001c unmādo nāma manaso doṣair unmārga-gair madaḥ || 1 ||
Ah.6.6.002a śārīra-mānasair duṣṭair a-hitād anna-pānataḥ |
Ah.6.6.002c vikṛtā-sātmya-sa-malād viṣamād upayogataḥ || 2 || 1956
Ah.6.6.003a viṣaṇṇasyālpa-sat-tvasya vyādhi-vega-samudgamāt |
Ah.6.6.003c kṣīṇasya ceṣṭā-vaiṣamyāt pūjya-pūjā-vyatikramāt || 3 || 1957
  1. Ah.6.5.050v/ 5-50cv sarva-vyādhi-cikitsantaṃ 5-50cv sarva-vyādhi-cikitsaṃ ca 5-50cv sarva-vyādhi-cikitsitaṃ
  2. Ah.6.5.051v/ 5-51bv anyān vā citta-vibhramān 5-51dv śucis taṃ śrāvayet sadā
  3. Ah.6.5.053v/ 5-53cv yathoktam iha tat sarvaṃ
  4. Ah.6.6.002v/ 6-2av śārīra-mānasair doṣair 6-2cv vikṛtā-sātmya-sa-mala- 6-2dv -viṣamād upayogataḥ
  5. Ah.6.6.003v/ 6-3bv vyādhi-vega-samudbhavāt 6-3bv vyādhi-vega-samudbhramāt