576
Ah.6.6.044a dhūpayet satataṃ cainaṃ śva-go-matsyaiḥ su-pūtibhiḥ |
Ah.6.6.044c vāta-śleṣmātmake prāyaḥ paittike tu praśasyate || 44 ||
Ah.6.6.045a tiktakaṃ jīvanīyaṃ ca sarpiḥ snehaś ca miśrakaḥ |
Ah.6.6.045c śītāni cānna-pānāni madhurāṇi laghūni ca || 45 ||
Ah.6.6.046a vidhyet sirāṃ yathoktāṃ vā tṛptaṃ medyāmiṣasya vā |
Ah.6.6.046c nivāte śāyayed evaṃ mucyate mati-vibhramāt || 46 || 1984
Ah.6.6.047a prakṣipyā-salile kūpe śoṣayed vā bubhukṣayā |
Ah.6.6.047c āśvāsayet suhṛt taṃ vā vākyair dharmārtha-saṃhitaiḥ || 47 || 1985
Ah.6.6.048a brūyād iṣṭa-vināśaṃ vā darśayed adbhutāni vā |
Ah.6.6.048c baddhaṃ sarṣapa-tailāktaṃ nyased vottānam ātape || 48 || 1986
Ah.6.6.049a kapikacchvātha-vā taptair loha-taila-jalaiḥ spṛśet |
Ah.6.6.049c kaśābhis tāḍayitvā vā baddhaṃ śvabhre viniḥkṣipet || 49 || 1987
Ah.6.6.050a atha-vā vīta-śastrāśma-jane santamase gṛhe |
Ah.6.6.050c sarpeṇoddhṛta-daṃṣṭreṇa dāntaiḥ siṃhair gajaiś ca tam || 50 ||
Ah.6.6.050and-1-ab trāsayec chastra-hastair vā kirātārāti-taskaraiḥ || 50+(1)ab || 1988
Ah.6.6.051a atha-vā rāja-puruṣā bahir nītvā su-saṃyatam |
Ah.6.6.051c bhāpayeyur vadhenainaṃ tarjayanto nṛpājñayā || 51 ||
Ah.6.6.052a deha-duḥkha-bhayebhyo hi paraṃ prāṇa-bhayaṃ matam |
Ah.6.6.052c tena yāti śamaṃ tasya sarvato viplutaṃ manaḥ || 52 || 1989
  1. Ah.6.6.046v/ 6-46av vidhyet sirāṃ yathoktāṃ ca
  2. Ah.6.6.047v/ 6-47cv āśvāsayet suhṛdbhis taṃ
  3. Ah.6.6.048v/ 6-48av brūyād iṣṭasya nāśaṃ vā 6-48dv nyastaṃ cottānam ātape
  4. Ah.6.6.049v/ 6-49dv baddhvā śvabhre viniḥkṣipet
  5. Ah.6.6.050+(1)v/ 6-50+(1)bv taskaraiḥ śatrubhis tathā
  6. Ah.6.6.052v/ 6-52dv sarvato 'pasṛtaṃ manaḥ