Chapter 9

Athavartmarogapratiṣedhādhyāyaḥ

K edn 474-476
Ah.6.9.001a kṛcchronmīle purāṇājyaṃ drākṣā-kalkāmbu-sādhitam |
Ah.6.9.001c sa-sitaṃ yojayet snigdhaṃ nasya-dhūmāñjanādi ca || 1 ||
Ah.6.9.002a kumbhīkā-vartma-likhitaṃ saindhava-pratisāritam |
Ah.6.9.002c yaṣṭī-dhātrī-paṭolīnāṃ kvāthena pariṣecayet || 2 ||
Ah.6.9.003a nivāte 'dhiṣṭhitasyāptaiḥ śuddhasyottāna-śāyinaḥ |
Ah.6.9.003c bahiḥ koṣṇāmbu-taptena sveditaṃ vartma vāsasā || 3 ||
Ah.6.9.004a nirbhujya vastrāntaritaṃ vāmāṅguṣṭhāṅgulī-ghṛtam |
Ah.6.9.004c na sraṃsate calati vā vartmaivaṃ sarvatas tataḥ || 4 || 2025
Ah.6.9.005a maṇḍalāgreṇa tat tiryak kṛtvā śastra-padāṅkitam |
Ah.6.9.005c likhet tenaiva pattrair vā śāka-śephālikādi-jaiḥ || 5 || 2026
Ah.6.9.006a phenena toya-rāśer vā picunā pramṛjann asṛk |
Ah.6.9.006c sthite rakte su-likhitaṃ sa-kṣaudraiḥ pratisārayet || 6 ||
Ah.6.9.007a yathā-svam uktair anu ca prakṣālyoṣṇena vāriṇā |
Ah.6.9.007c ghṛtena siktam abhyaktaṃ badhnīyān madhu-sarpiṣā || 7 || 2027
585
Ah.6.9.008a ūrdhvādhaḥ karṇayor dattvā piṇḍīṃ ca yava-saktubhiḥ |
Ah.6.9.008c dvitīye 'hani muktasya pariṣekaṃ yathā-yatham || 8 ||
Ah.6.9.009a kuryāc caturthe nasyādīn muñced evāhni pañcame |
Ah.6.9.009c samaṃ nakha-nibhaṃ śopha-kaṇḍū-gharṣādya-pīḍitam || 9 ||
Ah.6.9.010a vidyāt su-likhitaṃ vartma likhed bhūyo viparyaye |
Ah.6.9.010c ruk-pakṣma-vartma-sadana-sraṃsanāny ati-lekhanāt || 10 ||
Ah.6.9.011a sneha-svedādikas tasminn iṣṭo vāta-haraḥ kramaḥ |
Ah.6.9.011c abhyajya nava-nītena śveta-lodhraṃ pralepayet || 11 ||
Ah.6.9.012a eraṇḍa-mūla-kalkena puṭa-pāke pacet tataḥ |
Ah.6.9.012c svinnaṃ prakṣālitaṃ śuṣkaṃ cūrṇitaṃ poṭalī-kṛtam || 12 ||
Ah.6.9.013a striyāḥ kṣīre chagalyā vā mṛditaṃ netra-secanam |
Ah.6.9.013c śāli-taṇḍula-kalkena liptaṃ tad-vat pariṣkṛtam || 13 || 2028
Ah.6.9.014a kuryān netre 'ti-likhite mṛditaṃ dadhi-mastunā |
Ah.6.9.014c kevalenāpi vā sekaṃ mastunā jāṅgalāśinaḥ || 14 ||
Ah.6.9.015a piṭikā vrīhi-vaktreṇa bhittvā tu kaṭhinonnatāḥ |
Ah.6.9.015c niṣpīḍayed anu vidhiḥ pariśeṣas tu pūrva-vat || 15 || 2029
Ah.6.9.016a lekhane bhedane cāyaṃ kramaḥ sarva-tra vartmani |
Ah.6.9.016c pittāsrotkliṣṭayoḥ svādu-skandha-siddhena sarpiṣā || 16 ||
Ah.6.9.017a sirā-vimokṣaḥ snigdhasya trivṛc chreṣṭhaṃ virecanam |
Ah.6.9.017c likhite sruta-rakte ca vartmani kṣālanaṃ hitam || 17 || 2030
586
Ah.6.9.018a yaṣṭī-kaṣāyaḥ sekas tu kṣīraṃ candana-sādhitam |
Ah.6.9.018c pakṣmaṇāṃ sadane sūcyā roma-kūpān vikuṭṭayet || 18 || 2031
Ah.6.9.019a grāhayed vā jalaukobhiḥ payasekṣu-rasena vā |
Ah.6.9.019c vamanaṃ nāvanaṃ sarpiḥ śṛtaṃ madhura-śītalaiḥ || 19 ||
Ah.6.9.020a sañcūrṇya puṣpa-kāsīsaṃ bhāvayet surasā-rasaiḥ |
Ah.6.9.020c tāmre daśāhaṃ paramaṃ pakṣma-śāte tad añjanam || 20 ||
Ah.6.9.021a pothakīr likhitāḥ śuṇṭhī-saindhava-pratisāritāḥ |
Ah.6.9.021c uṣṇāmbu-kṣālitāḥ siñcet khadirāḍhaki-śigrubhiḥ || 21 || 2032
Ah.6.9.022a ap-siddhair dvi-niṣā-śreṣṭhā-madhukair vā sa-mākṣikaiḥ |
Ah.6.9.022c kaphotkliṣṭe vilikhite sa-kṣaudraiḥ pratisāraṇam || 22 ||
Ah.6.9.023a sūkṣmaiḥ saindhava-kāsīsa-manohvā-kaṇa-tārkṣya-jaiḥ |
Ah.6.9.023c vamanāñjana-nasyādi sarvaṃ ca kapha-jid dhitam || 23 ||
Ah.6.9.024a kartavyaṃ lagaṇe 'py etad a-śāntāv agninā dahet |
Ah.6.9.024c kukūṇe khadira-śreṣṭhā-nimba-pattra-śṛtaṃ ghṛtam || 24 || 2033
Ah.6.9.024.1and-1-a svinnāṃ bhittvā viniṣpīḍya bhiṣag añjana-nāmikām |
Ah.6.9.024.1and-1-c śilailā-saindhava-nataiḥ sa-kṣaudraiḥ pratisārayet || 24-1+(1) || 2034
Ah.6.9.025a pītvā dhātrī vamet kṛṣṇā-yaṣṭī-sarṣapa-saindhavaiḥ |
Ah.6.9.025c abhayā-pippalī-drākṣā-kvāthenaināṃ virecayet || 25 ||
Ah.6.9.026a mustā-dvi-rajanī-kṛṣṇā-kalkenālepayet stanau |
Ah.6.9.026c dhūpayet sarṣapaiḥ sājyaiḥ śuddhāṃ kvāthaṃ ca pāyayet || 26 ||
587
Ah.6.9.027a paṭola-musta-mṛdvīkā-guḍūcī-tri-phalodbhavam |
Ah.6.9.027c śiśos tu likhitaṃ vartma srutāsṛg vāmbu-janmabhiḥ || 27 ||
Ah.6.9.028a dhātry-aśmantaka-jambūttha-pattra-kvāthena secayet |
Ah.6.9.028c prāyaḥ kṣīra-ghṛtāśi-tvād bālānāṃ śleṣma-jā gadāḥ || 28 ||
Ah.6.9.029a tasmād vamanam evāgre sarva-vyādhiṣu pūjitam |
Ah.6.9.029c sindhūttha-kṛṣṇāpāmārga-bījājya-stanya-mākṣikam || 29 ||
Ah.6.9.030a cūrṇo vacāyāḥ sa-kṣaudro madanaṃ madhukānvitam |
Ah.6.9.030c kṣīraṃ kṣīrānnam annaṃ ca bhajataḥ kramataḥ śiśoḥ || 30 || 2035
Ah.6.9.031a vamanaṃ sarva-rogeṣu viśeṣeṇa kukūṇake |
Ah.6.9.031c saptalā-rasa-siddhājyaṃ yojyaṃ cobhaya-śodhanam || 31 ||
Ah.6.9.032a dvi-niśā-lodhra-yaṣṭy-āhva-rohiṇī-nimba-pallavaiḥ |
Ah.6.9.032c kukūṇake hitā vartiḥ piṣṭais tāmra-rajo-'nvitaiḥ || 32 ||
Ah.6.9.033a kṣīra-kṣaudra-ghṛtopetaṃ dagdhaṃ vā loha-jaṃ rajaḥ |
Ah.6.9.033c elā-laśuna-kataka-śaṅkhoṣaṇa-phaṇijjakaiḥ || 33 || 2036
Ah.6.9.034a vartiḥ kukūṇa-pothakyoḥ surā-piṣṭaiḥ sa-kaṭphalaiḥ |
Ah.6.9.034c pakṣma-rodhe pravṛddheṣu śuddha-dehasya romasu || 34 ||
Ah.6.9.035a utsṛjya dvau bhruvo 'dhas-tād bhāgau bhāgaṃ ca pakṣmataḥ |
Ah.6.9.035c yava-mātraṃ yavākāraṃ tiryak chittvārdra-vāsasā || 35 ||
Ah.6.9.036a apaneyam asṛk tasminn alpī-bhavati śoṇite |
Ah.6.9.036c sīvyet kuṭilayā sūcyā mudga-mātrāntaraiḥ padaiḥ || 36 ||
588
Ah.6.9.037a baddhvā lalāṭe paṭṭaṃ ca tatra sīvana-sūtrakam |
Ah.6.9.037c nāti-gāḍha-ślathaṃ sūcyā nikṣiped atha yojayet || 37 ||
Ah.6.9.038a madhu-sarpiḥ-kavalikāṃ na cāsmin bandham ācaret |
Ah.6.9.038c nyagrodhādi-kaṣāyaiś ca sa-kṣīraiḥ secayed ruji || 38 ||
Ah.6.9.039a pañcame divase sūtram apanīyāvacūrṇayet |
Ah.6.9.039c gairikeṇa vraṇaṃ yuñjyāt tīkṣṇaṃ nasyāñjanādi ca || 39 || 2037
Ah.6.9.040a dahed a-śāntau nirbhujya vartma-doṣāśrayāṃ valīm |
Ah.6.9.040c sandaṃśenādhikaṃ pakṣma hṛtvā tasyāśrayaṃ dahet || 40 ||
Ah.6.9.041a sūcy-agreṇāgni-varṇena dāho bāhyālajeḥ punaḥ |
Ah.6.9.041c bhinnasya kṣāra-vahnibhyāṃ su-cchinnasyārbudasya ca || 41 ||
  1. Ah.6.9.004v/ 9-4cv na sraṃsate na calati
  2. Ah.6.9.005v/ 9-5dv śāka-śephālikādikaiḥ 9-5dv śāka-śephālikādibhiḥ
  3. Ah.6.9.007v/ 9-7cv ghṛtenāsiktam abhyaktaṃ
  4. Ah.6.9.013v/ 9-13av striyāḥ kṣīre chāgale vā
  5. Ah.6.9.015v/ 9-15av piṭikāṃ vrīhi-vaktreṇa 9-15bv bhittvā tu kaṭhinonnatām
  6. Ah.6.9.017v/ 9-17bv trivṛc chreṣṭhā virecane 9-17cv likhite niḥsṛte rakte
  7. Ah.6.9.018v/ 9-18av yaṣṭī-kvāthena sekas tu
  8. Ah.6.9.021v/ 9-21av pothakīṃ likhitaṃ śuṇṭhī- 9-21bv -saindhava-pratisāritām 9-21cv uṣṇāmbu-kṣālitāṃ siñcet
  9. Ah.6.9.024v/ 9-24dv -nimba-pattraiḥ śṛtaṃ ghṛtam
  10. Ah.6.9.024-1+(1)v/ 9-24-1+(1)av svinnāṃ bhittvā viniṣpīḍyotṃ 9-24-1+(1)bv ṃsaṅgāṃ cāñjana-nāmikām
  11. Ah.6.9.030v/ 9-30dv bhajataḥ krama-śaḥ śiśoḥ
  12. Ah.6.9.033v/ 9-33bv dagdhaṃ vā lodhra-jaṃ rajaḥ
  13. Ah.6.9.039v/ 9-39dv tīkṣṇa-nasyāñjanādi ca 9-39dv tīkṣṇa-nasyāñjanāni ca 9-39dv tīkṣṇaṃ nasyāñjanāni ca