Chapter 12

Athadṛṣṭirogavijñānīyādhyāyaḥ

K edn 482-484
Ah.6.12.001a sirānusāriṇi male prathamaṃ paṭalaṃ śrite |
Ah.6.12.001c a-vyaktam īkṣate rūpaṃ vyaktam apy a-nimittataḥ || 1 || 2081
Ah.6.12.002a prāpte dvitīyaṃ paṭalaṃ a-bhūtam api paśyati |
Ah.6.12.002c bhūtaṃ tu yatnād āsannaṃ dūre sūkṣmaṃ ca nekṣate || 2 || 2082
Ah.6.12.003a dūrāntika-sthaṃ rūpaṃ ca viparyāsena manyate |
Ah.6.12.003c doṣe maṇḍala-saṃsthāne maṇḍalānīva paśyati || 3 ||
Ah.6.12.004a dvi-dhaikaṃ dṛṣṭi-madhya-sthe bahu-dhā bahu-dhā-sthite |
Ah.6.12.004c dṛṣṭer abhyantara-gate hrasva-vṛddha-viparyayam || 4 || 2083
598
Ah.6.12.005a nāntika-stham adhaḥ-saṃsthe dūra-gaṃ nopari sthite |
Ah.6.12.005c pārśve paśyen na pārśva-sthe timirākhyo 'yam āmayaḥ || 5 ||
Ah.6.12.006a prāpnoti kāca-tāṃ doṣe tṛtīya-paṭalāśrite |
Ah.6.12.006c tenordhvam īkṣate nādhas tanu-cailāvṛtopamam || 6 || 2084
Ah.6.12.007a yathā-varṇaṃ ca rajyeta dṛṣṭir hīyeta ca kramāt |
Ah.6.12.007c tathāpy upekṣamāṇasya caturthaṃ paṭalaṃ gataḥ || 7 || 2085
Ah.6.12.008a liṅga-nāśaṃ malaḥ kurvaṃś chādayed dṛṣṭi-maṇḍalam |
Ah.6.12.008c tatra vātena timire vyāviddham iva paśyati || 8 ||
Ah.6.12.009a calāvilāruṇābhāsaṃ prasannaṃ cekṣate muhuḥ |
Ah.6.12.009c jālāni keśān maśakān raśmīṃś copekṣite 'tra ca || 9 || 2086
Ah.6.12.010a kācī-bhūte dṛg aruṇā paśyaty āsyam a-nāsikam |
Ah.6.12.010c candra-dīpādy-aneka-tvaṃ vakram ṛjv api manyate || 10 ||
Ah.6.12.011a vṛddhaḥ kāco dṛśaṃ kuryād rajo-dhūmāvṛtām iva |
Ah.6.12.011c spaṣṭāruṇābhāṃ vistīrṇāṃ sūkṣmāṃ vā hata-darśanām || 11 || 2087
Ah.6.12.012a sa liṅga-nāśo vāte tu saṅkocayati dṛk-sirāḥ |
Ah.6.12.012c dṛṅ-maṇḍalaṃ viśaty antar gambhīrā dṛg asau smṛtā || 12 ||
Ah.6.12.013a pitta-je timire vidyut-khadyota-dyota-dīpitam |
Ah.6.12.013c śikhi-tittiri-pattrābhaṃ prāyo nīlaṃ ca paśyati || 13 || 2088
Ah.6.12.014a kāce dṛg kāca-nīlābhā tādṛg eva ca paśyati |
Ah.6.12.014c arkendu-pariveṣāgni-marīcīndra-dhanūṃṣi ca || 14 || 2089
599
Ah.6.12.015a bhṛṅga-nīlā nir-ālokā dṛk snigdhā liṅga-nāśataḥ |
Ah.6.12.015c dṛṣṭiḥ pittena hrasvākhyā sā hrasvā hrasva-darśinī || 15 ||
Ah.6.12.016a bhavet pitta-vidagdhākhyā pītā pītābha-darśanā |
Ah.6.12.016c kaphena timire prāyaḥ snigdhaṃ śvetaṃ ca paśyati || 16 || 2090
Ah.6.12.017a śaṅkhendu-kunda-kusumaiḥ kumudair iva cācitam |
Ah.6.12.017c kāce tu niṣ-prabhendv-arka-pradīpādyair ivācitam || 17 || 2091
Ah.6.12.018a sitābhā sā ca dṛṣṭiḥ syāl liṅga-nāśe tu lakṣyate |
Ah.6.12.018c mūrtaḥ kapho dṛṣṭi-gataḥ snigdho darśana-nāśanaḥ || 18 ||
Ah.6.12.019a bindur jalasyeva calaḥ padminī-puṭa-saṃsthitaḥ |
Ah.6.12.019c uṣṇe saṅkocam āyāti cchāyāyāṃ parisarpati || 19 || 2092
Ah.6.12.020a śaṅkha-kundendu-kumuda-sphaṭikopama-śuklimā |
Ah.6.12.020c raktena timire raktaṃ tamo-bhūtaṃ ca paśyati || 20 ||
Ah.6.12.021a kācena raktā kṛṣṇā vā dṛṣṭis tādṛk ca paśyati |
Ah.6.12.021c liṅga-nāśe 'pi tādṛg dṛṅ niṣ-prabhā hata-darśanā || 21 ||
Ah.6.12.022a saṃsarga-sannipāteṣu vidyāt saṅkīrṇa-lakṣaṇān |
Ah.6.12.022c timirādīn a-kasmāc ca taiḥ syād vyaktākulekṣaṇaḥ || 22 || 2093
Ah.6.12.023a timire śeṣayor dṛṣṭau citro rāgaḥ prajāyate |
Ah.6.12.023c dyotyate nakulasyeva yasya dṛṅ nicitā malaiḥ || 23 ||
Ah.6.12.024a nakulāndhaḥ sa tatrāhni citraṃ paśyati no niśi |
Ah.6.12.024c arke 'sta-mastaka-nyasta-gabhastau stambham āgatāḥ || 24 ||
600
Ah.6.12.025a sthagayanti dṛśaṃ doṣā doṣāndhaḥ sa gado 'paraḥ |
Ah.6.12.025c divā-kara-kara-spṛṣṭā bhraṣṭā dṛṣṭi-pathān malāḥ || 25 ||
Ah.6.12.026a vilīna-līnā yacchanti vyaktam atrāhni darśanam |
Ah.6.12.026c uṣṇa-taptasya sahasā śīta-vāri-nimajjanāt || 26 ||
Ah.6.12.027a tri-doṣa-rakta-sampṛkto yāty ūṣmordhvaṃ tato 'kṣiṇi |
Ah.6.12.027c dāhoṣe malinaṃ śuklam ahany āvila-darśanam || 27 ||
Ah.6.12.028a rātrāv āndhyaṃ ca jāyeta vidagdhoṣṇena sā smṛtā |
Ah.6.12.028c bhṛśam amlāśanād doṣaiḥ sāsrair yā dṛṣṭir ācitā || 28 ||
Ah.6.12.029a sa-kleda-kaṇḍū-kaluṣā vidagdhāmlena sā smṛtā |
Ah.6.12.029c śoka-jvara-śiro-roga-santaptasyānilādayaḥ || 29 || 2094
Ah.6.12.030a dhūmāvilāṃ dhūma-dṛśaṃ dṛśaṃ kuryuḥ sa dhūmaraḥ |
Ah.6.12.030c sahasaivālpa-sat-tvasya paśyato rūpam adbhutam || 30 || 2095
Ah.6.12.031a bhāsvaraṃ bhās-karādiṃ vā vātādyā nayanāśritāḥ |
Ah.6.12.031c kurvanti tejaḥ saṃśoṣya dṛṣṭiṃ muṣita-darśanām || 31 || 2096
Ah.6.12.032a vaiḍūrya-varṇāṃ stimitāṃ prakṛti-sthām ivā-vyathām |
Ah.6.12.032c aupasargika ity eṣa liṅga-nāśo 'tra varjayet || 32 ||
Ah.6.12.033a vinā kaphāl liṅga-nāśān gambhīrāṃ hrasva-jām api |
Ah.6.12.033c ṣaṭ kācā nakulāndhaś ca yāpyāḥ śeṣāṃs tu sādhayet || 33 || 2097
Ah.6.12.033ū̆ab dvā-daśeti gadā dṛṣṭau nirdiṣṭāḥ sapta-viṃśatiḥ || 33ū̆ab ||
  1. Ah.6.12.001v/ 12-1bv prathamaṃ paṭalaṃ gate 12-1cv a-vyaktam īkṣyate rūpaṃ
  2. Ah.6.12.002v/ 12-2dv dūraṃ sūkṣmaṃ ca nekṣate
  3. Ah.6.12.004v/ 12-4dv hrasva-dīrgha-viparyayam 12-4dv hrasvaṃ bahu viparyayam
  4. Ah.6.12.006v/ 12-6cv tenordhvam īkṣyate nādhas
  5. Ah.6.12.007v/ 12-7av yathā-doṣaṃ ca rajyeta
  6. Ah.6.12.009v/ 12-9av dhūmāvilāruṇābhāsaṃ 12-9bv prasannaṃ vīkṣate muhuḥ 12-9dv raśmīṃś copekṣite 'tra tu
  7. Ah.6.12.011v/ 12-11cv sphuṭāruṇābhāṃ vistīrṇāṃ
  8. Ah.6.12.013v/ 12-13bv -khadyotodyota-dīpitam 12-13cv śikhi-tittiri-picchābhaṃ
  9. Ah.6.12.014v/ 12-14av kāce dṛg kāṃsya-nīlābhā
  10. Ah.6.12.016v/ 12-16bv pītā pītābha-darśinī
  11. Ah.6.12.017v/ 12-17bv kumudair iva vācitam
  12. Ah.6.12.019v/ 12-19bv padminī-puṭa-saṃśritaḥ 12-19bv padminī-pattra-saṃśritaḥ
  13. Ah.6.12.022v/ 12-22dv taiḥ syād vakrākulekṣaṇaḥ 12-22dv taiḥ syād vyaktākulekṣaṇam
  14. Ah.6.12.029v/ 12-29bv vidagdhāmlena sā matā
  15. Ah.6.12.030v/ 12-30av dhūmāvilāṃ dhūma-dṛśāṃ 12-30bv dṛśaṃ kuryuḥ sa dhūsaraḥ 12-30bv dṛśaṃ kuryuḥ sa dhūmakaḥ
  16. Ah.6.12.031v/ 12-31av bhāsuraṃ bhās-karādiṃ vā
  17. Ah.6.12.033v/ 12-33cv ṣaṭ kācā nakulāndhyaś ca