611
Ah.6.13.091a dhūmarākhyāmla-pittoṣṇa-vidāhe jīrṇa-sarpiṣā |
Ah.6.13.091c snigdhaṃ virecayec chītaiḥ śītair dihyāc ca sarvataḥ || 91 ||
Ah.6.13.092a go-śakṛd-rasa-dugdhājyair vipakvaṃ śasyate 'ñjanam |
Ah.6.13.092c svarṇa-gairika-tālīśa-cūrṇāvāpā rasa-kriyā || 92 ||
Ah.6.13.093a medā-śābarakānantā-mañjiṣṭhā-dārvi-yaṣṭibhiḥ |
Ah.6.13.093c kṣīrāṣṭāṃśaṃ ghṛtaṃ pakvaṃ sa-tailaṃ nāvanaṃ hitam || 93 ||
Ah.6.13.094a tarpaṇaṃ kṣīra-sarpiḥ syād a-śāmyati sirā-vyadhaḥ |
Ah.6.13.094c cintābhighāta-bhī-śoka-raukṣyāt sotkaṭakāsanāt || 94 || 2147
Ah.6.13.095a vireka-nasya-vamana-puṭa-pākādi-vibhramāt |
Ah.6.13.095c vidagdhāhāra-vamanāt kṣut-tṛṣṇādi-vidhāraṇāt || 95 ||
Ah.6.13.096a akṣi-rogāvasānāc ca paśyet timira-rogi-vat |
Ah.6.13.096c yathā-svaṃ tatra yuñjīta doṣādīn vīkṣya bheṣajam || 96 ||
Ah.6.13.097a sūryoparāgānala-vidyud-ādi-vilokanenopahatekṣaṇasya |
Ah.6.13.097c santarpaṇaṃ snigdha-himādi kāryaṃ tathāñjanaṃ hema ghṛtena ghṛṣṭam || 97 ||
Ah.6.13.098a cakṣū-rakṣāyāṃ sarva-kālaṃ manuṣyair yatnaḥ kartavyo jīvite yāvad icchā |
Ah.6.13.098c vyartho loko 'yaṃ tulya-rātrin-divānāṃ puṃsām andhānāṃ vidyamāne 'pi vitte || 98 ||
Ah.6.13.099a tri-phalā rudhira-srutir viśuddhir manaso nirvṛtir añjanaṃ sa-nasyam |
Ah.6.13.099c śakunāśana-tā sa-pāda-pūjā ghṛta-pānaṃ ca sadaiva netra-rakṣā || 99 || 2148
Ah.6.13.100a a-hitād aśanāt sadā nivṛttir bhṛśa-bhās-vac-cala-sūkṣma-vīkṣaṇāc ca |
Ah.6.13.100c muninā niminopadiṣṭam etat paramaṃ rakṣaṇam īkṣaṇasya puṃsām || 100 ||

Chapter 14

Athaliṅganāśapratiṣedhādhyāyaḥ

K edn 489-491
  1. Ah.6.13.094v/ 13-94dv -rūkṣāmla-kaṭukāśanāt
  2. Ah.6.13.099v/ 13-99bv manaso nirvṛtir añjanaṃ ca nasyam 13-99cv śayanāsana-tā sa-pāda-pūjā 13-99cv śayanāsana-toṣa-pāda-pūjā