Chapter 14

Athaliṅganāśapratiṣedhādhyāyaḥ

K edn 489-491 612
Ah.6.14.001a vidhyet su-jātaṃ niṣ-prekṣyaṃ liṅga-nāśaṃ kaphodbhavam |
Ah.6.14.001c āvartaky-ādibhiḥ ṣaḍbhir vivarjitam upadravaiḥ || 1 ||
Ah.6.14.002a so '-sañjāto hi viṣamo dadhi-mastu-nibhas tanuḥ |
Ah.6.14.002c śalākayāvakṛṣṭo 'pi punar ūrdhvaṃ prapadyate || 2 || 2149
Ah.6.14.003a karoti vedanāṃ tīvrāṃ dṛṣṭiṃ ca sthagayet punaḥ |
Ah.6.14.003c śleṣmalaiḥ pūryate cāśu so 'nyaiḥ sopadravaś cirāt || 3 || 2150
Ah.6.14.004a ślaiṣmiko liṅga-nāśo hi sita-tvāc chleṣmaṇaḥ sitaḥ |
Ah.6.14.004c tasyānya-doṣābhibhavād bhavaty ā-nīla-tā gadaḥ || 4 || 2151
Ah.6.14.005a tatrāvarta-calā dṛṣṭir āvartaky aruṇāsitā |
Ah.6.14.005c śarkarārka-payo-leśa-niciteva ghanāti ca || 5 || 2152
Ah.6.14.006a rājī-matī dṛṅ nicitā śāli-śūkābha-rājibhiḥ |
Ah.6.14.006c viṣama-cchinna-dagdhābhā sa-ruk chinnāṃśukā smṛtā || 6 ||
Ah.6.14.007a dṛṣṭiḥ kāṃsya-sama-cchāyā candrakī candrakākṛtiḥ |
Ah.6.14.007c chattrābhā naika-varṇā ca chattrakī nāma nīlikā || 7 ||
Ah.6.14.008a na vidhyed a-sirārhāṇāṃ na tṛṭ-pīnasa-kāsinām |
Ah.6.14.008c nā-jīrṇi-bhīru-vamita-śiraḥ-karṇākṣi-śūlinām || 8 || 2153
Ah.6.14.009a atha sādhāraṇe kāle śuddha-sambhojitātmanaḥ |
Ah.6.14.009c deśe prakāśe pūrvāhṇe bhiṣag jānūcca-pīṭha-gaḥ || 9 ||
Ah.6.14.010a yantritasyopaviṣṭasya svinnākṣasya mukhānilaiḥ |
Ah.6.14.010c aṅguṣṭha-mṛdite netre dṛṣṭau dṛṣṭvotplutaṃ malam || 10 ||
613
Ah.6.14.011a svāṃ nāsāṃ prekṣamāṇasya niṣ-kampaṃ mūrdhni dhārite |
Ah.6.14.011c kṛṣṇād ardhāṅgulaṃ muktvā tathārdhārdham apāṅgataḥ || 11 || 2154
Ah.6.14.012a tarjanī-madhyamāṅguṣṭhaiḥ śalākāṃ niś-calaṃ dhṛtām |
Ah.6.14.012c daiva-cchidraṃ nayet pārśvād ūrdhvam āmanthayan iva || 12 ||
Ah.6.14.013a savyaṃ dakṣiṇa-hastena netraṃ savyena cetarat |
Ah.6.14.013c vidhyet su-viddhe śabdaḥ syād a-ruk cāmbu-lava-srutiḥ || 13 ||
Ah.6.14.014a sāntvayann āturaṃ cānu netraṃ stanyena secayet |
Ah.6.14.014c śalākāyās tato 'greṇa nirlikhen netra-maṇḍalam || 14 || 2155
Ah.6.14.015a a-bādhamānaḥ śanakair nāsāṃ prati nudaṃs tataḥ |
Ah.6.14.015c ucchiṅghanāc cāpahared dṛṣṭi-maṇḍala-gaṃ kapham || 15 || 2156
Ah.6.14.016a sthire doṣe cale vāti svedayed akṣi bāhyataḥ |
Ah.6.14.016c atha dṛṣṭeṣu rūpeṣu śalākām āharec chanaiḥ || 16 || 2157
Ah.6.14.017a ghṛtāplutaṃ picuṃ dattvā baddhākṣaṃ śāyayet tataḥ |
Ah.6.14.017c viddhād anyena pārśvena tam uttānaṃ dvayor vyadhe || 17 || 2158
Ah.6.14.018a nivāte śayane 'bhyakta-śiraḥ-pādaṃ hite ratam |
Ah.6.14.018c kṣavathuṃ kāsam udgāraṃ ṣṭhīvanaṃ pānam ambhasaḥ || 18 || 2159
Ah.6.14.019a adho-mukha-sthitiṃ snānaṃ danta-dhāvana-bhakṣaṇam |
Ah.6.14.019c saptāhaṃ nācaret sneha-pīta-vac cātra yantraṇā || 19 ||
Ah.6.14.020a śaktito laṅghayet seko ruji koṣṇena sarpiṣā |
Ah.6.14.020c sa-vyoṣāmalakaṃ vāṭyam aśnīyāt sa-ghṛtaṃ dravam || 20 ||
614
Ah.6.14.021a vilepīṃ vā try-ahāc cāsya kvāthair muktvākṣi secayet |
Ah.6.14.021c vāta-ghnaiḥ saptame tv ahni sarva-thaivākṣi mocayet || 21 ||
Ah.6.14.022a yantraṇām anurudhyeta dṛṣṭer ā-sthairya-lābhataḥ |
Ah.6.14.022c rūpāṇi sūkṣma-dīptāni sahasā nāvalokayet || 22 ||
Ah.6.14.023a śopha-rāga-rujādīnām adhimanthasya codbhavaḥ |
Ah.6.14.023c a-hitair vedha-doṣāc ca yathā-svaṃ tān upācaret || 23 || 2160
Ah.6.14.024a kalkitāḥ sa-ghṛtā dūrvā-yava-gairika-śārivāḥ |
Ah.6.14.024c mukhālepe prayoktavyā rujā-rāgopaśāntaye || 24 ||
Ah.6.14.025a sa-sarṣapās tilās tad-van mātuluṅga-rasāplutāḥ |
Ah.6.14.025c payasyā-śārivā-pattra-mañjiṣṭhā-madhuyaṣṭibhiḥ || 25 ||
Ah.6.14.026a ajā-kṣīra-yutair lepaḥ sukhoṣṇaḥ śarma-kṛt param |
Ah.6.14.026c lodhra-saindhava-mṛdvīkā-madhukaiś chāgalaṃ payaḥ || 26 || 2161
Ah.6.14.027a śṛtam āścyotanaṃ yojyaṃ rujā-rāga-vināśanam |
Ah.6.14.027c madhukotpala-kuṣṭhair vā drākṣā-lākṣā-sitānvitaiḥ || 27 || 2162
Ah.6.14.028a vāta-ghna-siddhe payasi śṛtaṃ sarpiś catur-guṇe |
Ah.6.14.028c padmakādi-pratīvāpaṃ sarva-karmasu śasyate || 28 ||
Ah.6.14.029a sirāṃ tathān-upaśame snigdha-svinnasya mokṣayet |
Ah.6.14.029c manthoktāṃ ca kriyāṃ kuryād vedhe rūḍhe 'ñjanaṃ mṛdu || 29 || 2163
Ah.6.14.030a āḍhakī-mūla-marica-haritāla-rasāñjanaiḥ |
Ah.6.14.030c viddhe 'kṣṇi sa-guḍā vartir yojyā divyāmbu-peṣitā || 30 ||
615
Ah.6.14.031a jātī-śirīṣa-dhava-meṣaviṣāṇi-puṣpa-vaiḍūrya-mauktika-phalaṃ payasā su-piṣṭam |
Ah.6.14.031c ājena tāmram amunā pratanu pradigdhaṃ saptāhataḥ punar idaṃ payasaiva piṣṭam || 31 || 2164
Ah.6.14.032a piṇḍāñjanaṃ hitam an-ātapa-śuṣkam akṣṇi viddhe prasāda-jananaṃ bala-kṛc ca dṛṣṭeḥ |
Ah.6.14.032c sroto-ja-vidruma-śilāmbu-dhi-phena-tīkṣṇair asyaiva tulyam uditaṃ guṇa-kalpanābhiḥ || 32 || 2165
  1. Ah.6.14.002v/ 14-2dv punar ūrdhvaṃ pravartate
  2. Ah.6.14.003v/ 14-3dv so 'nyaiḥ sopadravaiś cirāt
  3. Ah.6.14.004v/ 14-4dv bhavaty ā-nīla-tā gade 14-4dv bhavaty ā-nīlikā gade
  4. Ah.6.14.005v/ 14-5bv āvartaky aruṇā sitā
  5. Ah.6.14.008v/ 14-8bv na dṛk-pīnasa-kāsinām
  6. Ah.6.14.011v/ 14-11av sva-nāsāṃ prekṣamāṇasya 14-11dv tad ardhārdham apāṅgataḥ
  7. Ah.6.14.014v/ 14-14dv nirlikhed dṛṣṭi-maṇḍalam
  8. Ah.6.14.015v/ 14-15cv ucchiṅkhanāc cāpahared
  9. Ah.6.14.016v/ 14-16av sthire doṣe cale vāpi
  10. Ah.6.14.017v/ 14-17cv vyadhād anyena pārśvena
  11. Ah.6.14.018v/ 14-18bv -śiro-gātraṃ hite ratam
  12. Ah.6.14.023v/ 14-23cv a-hitair vedhya-doṣāc ca 14-23dv yathā-svaṃ tān upakramet
  13. Ah.6.14.026v/ 14-26av ajā-kṣīrānvitair lepaḥ
  14. Ah.6.14.027v/ 14-27cv madhukotpala-kuṣṭhailā- 14-27dv drākṣā-lākṣā-rasānvitaiḥ 14-27dv -drākṣā-lākṣā-sitānvitaiḥ 14-27dv -drākṣā-lākṣā-rasānvitaiḥ
  15. Ah.6.14.029v/ 14-29dv vyadhe rūḍhe 'ñjanaṃ mṛdu
  16. Ah.6.14.031v/ 14-31av jātī-śirīṣa-dhava-meṣaviṣāṇa-puṣpa-
  17. Ah.6.14.032v/ 14-32cv sroto-ja-vidruma-śilārṇava-phena-tīkṣṇair