Chapter 15

Atha sarvākṣirogavijñānādhyāyaḥ

K edn 491-492
Ah.6.15.001a vātena netre 'bhiṣyaṇṇe nāsānāho 'lpa-śopha-tā |
Ah.6.15.001c śaṅkhākṣi-bhrū-lalāṭasya toda-sphuraṇa-bhedanam || 1 || 2166
Ah.6.15.002a śuṣkālpā dūṣikā śītam acchaṃ cāśru calā rujaḥ |
Ah.6.15.002c nimeṣonmeṣaṇaṃ kṛcchrāj jantūnām iva sarpaṇam || 2 || 2167
Ah.6.15.003a akṣy ādhmātam ivābhāti sūkṣmaiḥ śalyair ivācitam |
Ah.6.15.003c snigdhoṣṇaiś copaśamanaṃ so 'bhiṣyanda upekṣitaḥ || 3 || 2168
Ah.6.15.004a adhimantho bhavet tatra karṇayor nadanaṃ bhramaḥ |
Ah.6.15.004c araṇyeva ca mathyante lalāṭākṣi-bhruvādayaḥ || 4 ||
Ah.6.15.005a hatādhimanthaḥ so 'pi syāt pramādāt tena vedanāḥ |
Ah.6.15.005c aneka-rūpā jāyante vraṇo dṛṣṭau ca dṛṣṭi-hā || 5 ||
Ah.6.15.006a manyākṣi-śaṅkhato vāyur anyato vā pravartayan |
Ah.6.15.006c vyathāṃ tīvrām a-paicchilya-rāga-śophaṃ vilocanam || 6 || 2169
Ah.6.15.007a saṅkocayati pary-aśru so 'nyato-vāta-sañjñitaḥ |
Ah.6.15.007c tad-vaj jihmaṃ bhaven netram ūnaṃ vā vāta-paryaye || 7 || 2170
Ah.6.15.008a dāho dhūmāyanaṃ śophaḥ śyāva-tā vartmano bahiḥ |
Ah.6.15.008c antaḥ-kledo 'śru pītoṣṇaṃ rāgaḥ pītābha-darśanam || 8 ||
616
Ah.6.15.009a kṣārokṣita-kṣatākṣi-tvaṃ pittābhiṣyanda-lakṣaṇam |
Ah.6.15.009c jvalad-aṅgāra-kīrṇābhaṃ yakṛt-piṇḍa-sama-prabham || 9 ||
Ah.6.15.010a adhimanthe bhaven netraṃ syande tu kapha-sambhave |
Ah.6.15.010c jāḍyaṃ śopho mahān kaṇḍūr nidrānnān-abhinandanam || 10 ||
Ah.6.15.011a sāndra-snigdha-bahu-śveta-picchā-vad-dūṣikāśru-tā |
Ah.6.15.011c adhimanthe nataṃ kṛṣṇam unnataṃ śukla-maṇḍalam || 11 || 2171
Ah.6.15.012a praseko nāsikādhmānaṃ pāṃsu-pūrṇam ivekṣaṇam |
Ah.6.15.012c raktāśru-rājī-dūṣīkā-rakta-maṇḍala-darśanam || 12 || 2172
Ah.6.15.013a rakta-syandena nayanaṃ sa-pitta-syanda-lakṣaṇam |
Ah.6.15.013c manthe 'kṣi tāmra-pary-antam utpāṭana-samāna-ruk || 13 ||
Ah.6.15.014a rāgeṇa bandhūka-nibhaṃ tāmyati sparśanā-kṣamam |
Ah.6.15.014c asṛṅ-nimagnāriṣṭābhaṃ kṛṣṇam agny-ābha-darśanam || 14 ||
Ah.6.15.015a adhimanthā yathā-svaṃ ca sarve syandādhika-vyathāḥ |
Ah.6.15.015c śaṅkha-danta-kapoleṣu kapāle cāti-ruk-karāḥ || 15 ||
Ah.6.15.016a vāta-pittāturaṃ gharṣa-toda-bhedopadeha-vat |
Ah.6.15.016c rūkṣa-dāruṇa-vartmākṣi kṛcchronmīla-nimīlanam || 16 || 2173
Ah.6.15.017a vikūṇana-viśuṣka-tva-śītecchā-śūla-pāka-vat |
Ah.6.15.017c uktaḥ śuṣkādi-pāko yaṃ sa-śophaḥ syāt tribhir malaiḥ || 17 || 2174
Ah.6.15.018a sa-raktais tatra śopho 'ti-rug-dāha-ṣṭhīvanādi-mān |
Ah.6.15.018c pakvodumbara-saṅkāśaṃ jāyate śukla-maṇḍalam || 18 ||
617
Ah.6.15.019a aśrūṣṇa-śīta-viśada-picchilāccha-ghanaṃ muhuḥ |
Ah.6.15.019c alpa-śophe 'lpa-śophas tu pāko 'nyair lakṣaṇais tathā || 19 || 2175
Ah.6.15.020a akṣi-pākātyaye śophaḥ saṃrambhaḥ kaluṣāśru-tā |
Ah.6.15.020c kaphopadigdham asitaṃ sitaṃ prakleda-rāga-vat || 20 || 2176
Ah.6.15.021a dāho darśana-saṃrodho vedanāś cān-avasthitāḥ |
Ah.6.15.021c anna-sāro 'mla-tāṃ nītaḥ pitta-raktolbaṇair malaiḥ || 21 ||
Ah.6.15.022a sirābhir netram ārūḍhaḥ karoti śyāva-lohitam |
Ah.6.15.022c sa-śopha-dāha-pākāśru bhṛśaṃ cāvila-darśanam || 22 ||
Ah.6.15.023a amloṣito 'yam ity uktā gadāḥ ṣo-ḍaśa sarva-gāḥ |
Ah.6.15.023c hatādhimantham eteṣu sākṣi-pākātyayaṃ tyajet || 23 || 2177
Ah.6.15.024a vātodbhūtaḥ pañca-rātreṇa dṛṣṭiṃ saptāhena śleṣma-jāto 'dhimanthaḥ |
Ah.6.15.024c raktotpanno hanti tad-vat tri-rātrān mithyācārāt paittikaḥ sadya eva || 24 || 2178
  1. Ah.6.15.001v/ 15-1av vātena netre 'bhiṣyande 15-1cv śaṅkhākṣi-bhrū-lalāṭāsya- 15-1dv -toda-sphuraṇa-bhedanam
  2. Ah.6.15.002v/ 15-2bv accham aśru calā rujaḥ
  3. Ah.6.15.003v/ 15-3cv snigdhoṣṇecchopaśamanaṃ
  4. Ah.6.15.006v/ 15-6bv anyato vā pravartayet
  5. Ah.6.15.007v/ 15-7cv tad-vaj jihmaṃ bhaven netraṃ 15-7cv tad-van netraṃ bhavej jihmam 15-7dv śūnaṃ vā vāta-paryaye
  6. Ah.6.15.011v/ 15-11bv -picchā-vad-dūṣikāsra-tā
  7. Ah.6.15.012v/ 15-12cv raktāsra-rājī-dūṣīkā- 15-12dv -śukla-maṇḍala-darśanam
  8. Ah.6.15.016v/ 15-16av vāta-pittottaraṃ gharṣa-
  9. Ah.6.15.017v/ 15-17av vikūṇanaṃ viśuṣkaṃ ca 15-17av vikūṇena viśuṣka-tvaṃ 15-17bv śītecchā-śūla-pāka-vat
  10. Ah.6.15.019v/ 15-19cv alpa-śopho 'lpa-śophas tu
  11. Ah.6.15.020v/ 15-20cv kaphena digdham asitaṃ
  12. Ah.6.15.023v/ 15-23cv hatādhimanthaṃ caiteṣu
  13. Ah.6.15.024v/ 15-24bv saptāhena śleṣma-jaś cādhimanthaḥ