Chapter 16

Atha sarvākṣirogapratiṣedhādhyāyaḥ

K edn 493-496
Ah.6.16.001a prāg-rūpa eva syandeṣu tīkṣṇaṃ gaṇḍūṣa-nāvanam |
Ah.6.16.001c kārayed upavāsaṃ ca kopād anya-tra vāta-jāt || 1 ||
Ah.6.16.002a dāhopadeha-rāgāśru-śopha-śāntyai biḍālakam |
Ah.6.16.002c kuryāt sarva-tra pattrailā-marica-svarṇa-gairikaiḥ || 2 ||
Ah.6.16.003a sa-rasāñjana-yaṣṭy-āhva-nata-candana-saindhavaiḥ |
Ah.6.16.003c saindhavaṃ nāgaraṃ tārkṣyaṃ bhṛṣṭaṃ maṇḍena sarpiṣaḥ || 3 || 2179
Ah.6.16.003.1and1a badarī-pattra-yaṣṭy-āhva-pathyāmalaka-tutthakam |
Ah.6.16.003.1and1c antar-dhūmaṃ dahet sadyaḥ kope tac-cūrṇaṃ vāta-je || 3-1+1 ||
618
Ah.6.16.004a vāta-je ghṛta-bhṛṣṭaṃ vā yojyaṃ śabara-deśa-jam |
Ah.6.16.004c māṃsī-padmaka-kālīya-yaṣṭy-āhvaiḥ pitta-raktayoḥ || 4 || 2180
Ah.6.16.005a manohvā-phalinī-kṣaudraiḥ kaphe sarvais tu sarva-je || 5ab ||
Ah.6.16.005c sita-marica-bhāgam ekaṃ catur-manohvaṃ dvir aṣṭa-śābarakam || 5cd ||
Ah.6.16.005e sañcūrṇya vastra-baddhaṃ prakupita-mātre 'vaguṇṭhanaṃ netre || 5ef || 2181
Ah.6.16.005.1-1-and1ab dhātu-śuṇṭhy-abhayā-tārkṣyaṃ bahir-lepo 'kṣi-roga-hā || 5-1(1)+1ab || 2182
Ah.6.16.005.1-2-and1a harītakī-saindhava-tārkṣya-śīlaiḥ sa-gairikaiḥ sva-sva-kara-pramṛṣṭaiḥ |
Ah.6.16.005.1-2-and1c bahiḥ-pralepaṃ nayanasya kuryāt sarvākṣi-roga-praśamārtham etat || 5-1(2)+1 ||
Ah.6.16.006a āraṇyāś chagaṇa-rase paṭāvabaddhāḥ su-svinnā nakha-vi-tuṣī-kṛtāḥ kulatthāḥ |
Ah.6.16.006c tac-cūrṇaṃ sakṛd avacūrṇanān niśīthe netrāṇāṃ vidhamati sadya eva kopam || 6 || 2183
Ah.6.16.007a ghoṣābhayā-tutthaka-yaṣṭi-lodhrair mūtī su-sūkṣmaiḥ ślatha-vastra-baddhaiḥ |
Ah.6.16.007c tāmra-stha-dhānyāmla-nimagna-mūrtir artiṃ jayaty akṣiṇi naika-rūpām || 7 || 2184
Ah.6.16.008a ṣo-ḍaśabhiḥ salila-palaiḥ palaṃ tathaikaṃ kaṭaṅkaṭeryāḥ siddham |
Ah.6.16.008c seko 'ṣṭa-bhāga-śiṣṭaḥ kṣaudra-yutaḥ sarva-doṣa-kupite netre || 8 || 2185
Ah.6.16.009a vāta-pitta-kapha-sannipāta-jāṃ netrayor bahu-vidhām api vyathām |
Ah.6.16.009c śīghram eva jayati prayojitaḥ śigru-pallava-rasaḥ sa-mākṣikaḥ || 9 ||
Ah.6.16.010a taruṇam urubūka-pattraṃ mūlaṃ ca vibhidya siddham āje kṣīre |
Ah.6.16.010c vātābhiṣyanda-rujaṃ sadyo vinihanti saktu-piṇḍikā coṣṇā || 10 || 2186
Ah.6.16.011a āścyotanaṃ māruta-je kvātho bilvādibhir hitaḥ |
Ah.6.16.011c koṣṇaḥ sahairaṇḍa-jaṭā-bṛhatī-madhu-śigrubhiḥ || 11 ||
619
Ah.6.16.012a hrīvera-vakra-śārṅgaṣṭodumbara-tvakṣu sādhitam |
Ah.6.16.012c sāmbhasā payasājena śūlāścyotanam uttamam || 12 || 2187
Ah.6.16.012and1a lodhrāmalaka-rasāñjana -bimbitikā-pattra-tubarikā-tutthaiḥ |
Ah.6.16.012and1c āścyotanam idam akṣṇoḥ prasahya sadyaḥ prakopa-haram || 12+1 ||
Ah.6.16.013a mañjiṣṭhā-rajanī-lākṣā-drākṣarddhi-madhukotpalaiḥ |
Ah.6.16.013c kvāthaḥ sa-śarkaraḥ śītaḥ secanaṃ rakta-pitta-jit || 13 || 2188
Ah.6.16.014a kaseru-yaṣṭy-āhva-rajas tāntave śithilaṃ sthitam |
Ah.6.16.014c apsu divyāsu nihitaṃ hitaṃ syande 'sra-pitta-je || 14 || 2189
Ah.6.16.015a puṇḍra-yaṣṭī-niśā-mūtī plutā stanye sa-śarkare |
Ah.6.16.015c chāga-dugdhe 'tha-vā dāha-rug-rāgāśru-nivartanī || 15 ||
Ah.6.16.016a śveta-lodhraṃ sa-madhukaṃ ghṛta-bhṛṣṭaṃ su-cūrṇitam |
Ah.6.16.016c vastra-sthaṃ stanya-mṛditaṃ pitta-raktābhighāta-jit || 16 ||
Ah.6.16.017a nāgara-tri-phalā-nimba-vāsā-lodhra-rasaḥ kaphe |
Ah.6.16.017c koṣṇam āścyotanaṃ miśrair bheṣajaiḥ sānnipātike || 17 || 2190
Ah.6.16.018a sarpiḥ purāṇaṃ pavane pitte śarkarayānvitam |
Ah.6.16.018c vyoṣa-siddhaṃ kaphe pītvā yava-kṣārāvacūrṇitam || 18 || 2191
Ah.6.16.019a srāvayed rudhiraṃ bhūyas tataḥ snigdhaṃ virecayet |
Ah.6.16.019c ānūpa-vesavāreṇa śiro-vadana-lepanam || 19 ||
Ah.6.16.020a uṣṇena śūle dāhe tu payaḥ-sarpir-yutair himaiḥ |
Ah.6.16.020c timira-pratiṣedhaṃ ca vīkṣya yuñjyād yathā-yatham || 20 ||
620
Ah.6.16.021a ayam eva vidhiḥ sarvo manthādiṣv api śasyate |
Ah.6.16.021c a-śāntau sarva-thā manthe bhruvor upari dāhayet || 21 ||
Ah.6.16.022a rūpyaṃ rūkṣeṇa go-dadhnā limpen nīla-tvam āgate |
Ah.6.16.022c śuṣke tu mastunā vartir vātākṣy-āmaya-nāśinī || 22 || 2192
Ah.6.16.023a sumanaḥ-korakāḥ śaṅkhas tri-phalā madhukaṃ balā |
Ah.6.16.023c pitta-raktāpahā vartiḥ piṣṭā divyena vāriṇā || 23 || 2193
Ah.6.16.024a saindhavaṃ tri-phalā vyoṣaṃ śaṅkhanābhiḥ samudra-jaḥ |
Ah.6.16.024c phena aileyakaṃ sarjo vartiḥ śleṣmākṣi-roga-nut || 24 ||
Ah.6.16.025a prapauṇḍarīkaṃ yaṣṭy-āhvaṃ dārvī cāṣṭa-palaṃ pacet |
Ah.6.16.025c jala-droṇe rase pūte punaḥ pakve ghane kṣipet || 25 ||
Ah.6.16.026a puṣpāñjanād daśa-palaṃ karṣaṃ ca maricāt tataḥ |
Ah.6.16.026c kṛtaś cūrṇo 'tha-vā vartiḥ sarvābhiṣyanda-sambhavān || 26 ||
Ah.6.16.027a hanti rāga-rujā-gharṣān sadyo dṛṣṭiṃ prasādayet |
Ah.6.16.027c ayaṃ pāśupato yogo rahasyaṃ bhiṣajāṃ param || 27 ||
Ah.6.16.028a śuṣkākṣi-pāke haviṣaḥ pānam akṣṇoś ca tarpaṇam |
Ah.6.16.028c ghṛtena jīvanīyena nasyaṃ tailena vāṇunā || 28 || 2194
Ah.6.16.029a pariṣeko hitaś cātra payaḥ koṣṇaṃ sa-saindhavam |
Ah.6.16.029c sarpir-yuktaṃ stanya-piṣṭam añjanaṃ ca mahauṣadham || 29 || 2195
Ah.6.16.030a vasā vānūpa-sat-tvotthā kiñ-cit-saindhava-nāgarā |
Ah.6.16.030c ghṛtāktān darpaṇe ghṛṣṭān keśān mallaka-sampuṭe || 30 || 2196
621
Ah.6.16.031a dagdhvājya-piṣṭā loha-sthā sā maṣī śreṣṭham añjanam |
Ah.6.16.031c sa-śophe vālpa-śophe ca snigdhasya vyadhayet sirām || 31 || 2197
Ah.6.16.032a rekaḥ snigdhe punar drākṣā-pathyā-kvātha-trivṛd-ghṛtaiḥ |
Ah.6.16.032c śveta-lodhraṃ ghṛte bhṛṣṭaṃ cūrṇitaṃ tāntava-sthitam || 32 || 2198
Ah.6.16.033a uṣṇāmbunā vimṛditaṃ sekaḥ śūla-haraḥ param |
Ah.6.16.033c dārvī-prapauṇḍarīkasya kvātho vāścyotane hitaḥ || 33 || 2199
Ah.6.16.033and1ab yaṣṭī-himotpala-kṣīraiḥ kuryān mūrdhasya lepanam || 33+1ab ||
Ah.6.16.033ū̆ab sandhāvāṃś ca prayuñjīta gharṣa-rāgāśru-rug-gharān || 33ū̆ab ||
Ah.6.16.034a tāmraṃ lohe mūtra-ghṛṣṭaṃ prayuktaṃ netre sarpir-dhūpitaṃ vedanā-ghnam |
Ah.6.16.034c tāmre ghṛṣṭo gavya-dadhnaḥ saro vā yuktaḥ kṛṣṇā-saindhavābhyāṃ variṣṭhaḥ || 34 ||
Ah.6.16.035a śaṅkhaṃ tāmre stanya-ghṛṣṭaṃ ghṛtāktaiḥ śamyāḥ pattrair dhūpitaṃ tad yavaiś ca |
Ah.6.16.035c netre yuktaṃ hanti sandhāva-sañjñaṃ kṣipraṃ gharṣaṃ vedanāṃ cāti-tīvrām || 35 ||
Ah.6.16.036ab udumbara-phalaṃ lohe ghṛṣṭaṃ stanyena dhūpitam || 36ab ||
Ah.6.16.037a sājyaiḥ śamī-cchadair dāha-śūla-rāgāśru-harṣa-jit |
Ah.6.16.037c śigru-pallava-niryāsaḥ su-ghṛṣṭas tāmra-sampuṭe || 37 || 2200
Ah.6.16.037.1and1a dvi-niśā-tri-phalā-mustaiḥ pramadā-dugdha-peṣitaiḥ |
Ah.6.16.037.1and1c sekaḥ sa-śarkarā-kṣaudrair abhighāta-rujāpahaḥ || 37-1+1 || 2201
622
Ah.6.16.037.1and2a niṣiktaṃ tutthakaṃ vārān go-jale pañca-viṃśatim |
Ah.6.16.037.1and2c stanye vā chāga-dugdhe vā sadyaḥ-kope tad añjanam || 37-1+2 ||
Ah.6.16.038a ghṛtena dhūpito hanti śopha-gharṣāśru-vedanāḥ |
Ah.6.16.038c tilāmbhasā mṛt-kapālaṃ kāṃsye ghṛṣṭaṃ su-dhūpitam || 38 ||
Ah.6.16.039a nimba-pattrair ghṛtābhyaktair gharṣa-śūlāśru-rāga-jit |
Ah.6.16.039c sandhāvenāñjite netre vigatauṣadha-vedane || 39 ||
Ah.6.16.040a stanyenāścyotanaṃ kāryaṃ triḥ paraṃ nāñjayec ca taiḥ |
Ah.6.16.040c tālīśa-pattra-capalā-nata-loha-rajo-'ñjanaiḥ || 40 || 2202
Ah.6.16.041a jātī-mukula-kāsīsa-saindhavair mūtra-peṣitaiḥ |
Ah.6.16.041c tāmram ālipya saptāhaṃ dhārayet peṣayet tataḥ || 41 ||
Ah.6.16.042a mūtreṇaivānu guṭikāḥ kāryāś chāyā-viśoṣitāḥ |
Ah.6.16.042c tāḥ stanya-ghṛṣṭā gharṣāśru-śopha-kaṇḍū-vināśanāḥ || 42 || 2203
Ah.6.16.043a vyāghrī-tvaṅ-madhukaṃ tāmra-rajo 'jā-kṣīra-kalkitam |
Ah.6.16.043c śamy-āmalaka-pattrājya-dhūpitaṃ śopha-ruk-praṇut || 43 || 2204
Ah.6.16.044a amloṣite prayuñjīta pittābhiṣyanda-sādhanam |
Ah.6.16.044c utkliṣṭāḥ kapha-pittāsra-nicayotthāḥ kukūṇakaḥ || 44 ||
Ah.6.16.045a pakṣmoparodhaṃ śuṣkākṣi-pākaḥ pūyālaso bisaḥ |
Ah.6.16.045c pothaky-amloṣito 'lpākhyaḥ syanda-manthā vinānilāt || 45 ||
Ah.6.16.046a ete 'ṣṭā-daśa pillākhyā dīrgha-kālānubandhinaḥ |
Ah.6.16.046c cikitsā pṛthag eteṣāṃ svaṃ svam uktātha vakṣyate || 46 || 2205
623
Ah.6.16.047a pillī-bhūteṣu sāmānyād atha pillākhya-rogiṇaḥ |
Ah.6.16.047c snigdhasya chardita-vataḥ sirā-vyadha-hṛtāsṛjaḥ || 47 || 2206
Ah.6.16.048a viriktasya ca vartmānu nirlikhed ā-viśuddhitaḥ |
Ah.6.16.048c tutthakasya palaṃ śveta-maricāni ca viṃśatiḥ || 48 || 2207
Ah.6.16.049a triṃśatā kāñjika-palaiḥ piṣṭvā tāmre nidhāpayet |
Ah.6.16.049c pillān a-pillān kurute bahu-varṣotthitān api || 49 ||
Ah.6.16.050a tat sekenopadehāśru-kaṇḍū-śophāṃś ca nāśayet |
Ah.6.16.050c karañja-bījaṃ surasaṃ sumanaḥ-korakāṇi ca || 50 || 2208
Ah.6.16.051a saṅkṣudya sādhayet kvāthe pūte tatra rasa-kriyā |
Ah.6.16.051c añjanaṃ pilla-bhaiṣajyaṃ pakṣmaṇāṃ ca prarohaṇam || 51 ||
Ah.6.16.052a rasāñjanaṃ sarja-raso rīti-puṣpaṃ manaḥśilā |
Ah.6.16.052c samudra-pheno lavaṇaṃ gairikaṃ maricāni ca || 52 || 2209
Ah.6.16.053a añjanaṃ madhunā piṣṭaṃ kleda-kaṇḍū-ghnam uttamam |
Ah.6.16.053c abhayā-rasa-piṣṭaṃ vā tagaraṃ pilla-nāśanam || 53 ||
Ah.6.16.054a bhāvitaṃ basta-mūtreṇa sa-snehaṃ devadāru ca |
Ah.6.16.054c saindhava-tri-phalā-kṛṣṇā-kaṭukā-śaṅkhanābhayaḥ || 54 || 2210
Ah.6.16.055a sa-tāmra-rajaso vartiḥ pilla-śukraka-nāśinī |
Ah.6.16.055c puṣpa-kāsīsa-cūrṇo vā surasā-rasa-bhāvitaḥ || 55 ||
Ah.6.16.055ū̆ab tāmre daśāhaṃ tat paillya-pakṣma-śāta-jid añjanam || 55ū̆ab ||
624
Ah.6.16.056a alaṃ ca sauvīrakam añjanaṃ ca tābhyāṃ samaṃ tāmra-rajaḥ su-sūkṣmam |
Ah.6.16.056c pilleṣu romāṇi niṣevito 'sau cūrṇaḥ karoty eka-śalākayāpi || 56 || 2211
Ah.6.16.057a lākṣā-nirguṇḍī-bhṛṅga-dārvī-rasena śreṣṭhaṃ kārpāsaṃ bhāvitaṃ sapta-kṛtvaḥ |
Ah.6.16.057c dīpaḥ prajvālyaḥ sarpiṣā tat-samutthā śreṣṭhā pillānāṃ ropaṇārthe maṣī sā || 57 || 2212
Ah.6.16.058ab vartmāvalekhaṃ bahu-śas tad-vac choṇita-mokṣaṇam || 58ab ||
Ah.6.16.059a punaḥ punar virekaṃ ca nityam āścyotanāñjanam |
Ah.6.16.059c nāvanaṃ dhūma-pānaṃ ca pilla-rogāturo bhajet || 59 ||
Ah.6.16.060a pūyālase tv a-śānte 'nte dāhaḥ sūkṣma-śalākayā |
Ah.6.16.060c catur-ṇavatir ity akṣṇo hetu-lakṣaṇa-sādhanaiḥ || 60 || 2213
Ah.6.16.061a paras-param a-saṅkīrṇāḥ kārtsnyena gaditā gadāḥ |
Ah.6.16.061c sarva-dā ca niṣeveta svastho 'pi nayana-priyaḥ || 61 ||
Ah.6.16.062a purāṇa-yava-godhūma-śāli-ṣaṣṭika-kodravān |
Ah.6.16.062c mudgādīn kapha-pitta-ghnān bhūri-sarpiḥ-pariplutān || 62 ||
Ah.6.16.063a śākaṃ caivaṃ-vidhaṃ māṃsaṃ jāṅgalaṃ dāḍimaṃ sitām |
Ah.6.16.063c saindhavaṃ tri-phalāṃ drākṣāṃ vāri pāne ca nābhasam || 63 ||
Ah.6.16.064a ātapa-traṃ pada-trāṇaṃ vidhi-vad doṣa-śodhanam |
Ah.6.16.064c varjayed vega-saṃrodham a-jīrṇādhyaśanāni ca || 64 || 2214
Ah.6.16.065a krodha-śoka-divā-svapna-rātri-jāgaraṇātapān |
Ah.6.16.065c vidāhi viṣṭambha-karaṃ yac cehāhāra-bheṣajam || 65 || 2215
625
Ah.6.16.066a dve pāda-madhye pṛthu-sanniveśe sire gate te bahu-dhā ca netre |
Ah.6.16.066c tā mrakṣaṇodvartana-lepanādīn pāda-prayuktān nayane nayanti || 66 || 2216
Ah.6.16.067a malauṣṇya-saṅghaṭṭana-pīḍanādyais tā dūṣayante nayanāni duṣṭāḥ |
Ah.6.16.067c bhajet sadā dṛṣṭi-hitāni tasmād upānad-abhyañjana-dhāvanāni || 67 || 2217
  1. Ah.6.16.003v/ 16-3dv ghṛṣṭaṃ maṇḍena sarpiṣaḥ
  2. Ah.6.16.004v/ 16-4bv yojyaṃ śābara-deśa-jam 16-4cv māṃsī-padmaka-kākolī-
  3. Ah.6.16.005v/ 16-5ev sañcūrṇyam ati-prabaddhaṃ 16-5fv prakupita-mātre 'vaguṇṭhanam idaṃ netre
  4. Ah.6.16.005-1(1)+1v/ 16-5-1(1)+1av dhātu-śuṇṭhy-abhayā-tārkṣya- 16-5-1(1)+1bv -bahir-lepo 'kṣi-roga-hā
  5. Ah.6.16.006v/ 16-6av āraṇyāś chagaṇa-rase paṭāvanaddhāḥ
  6. Ah.6.16.007v/ 16-7av ghoṣābhayā-tutthaka-yaṣṭi-lodhraiḥ 16-7av vyoṣābhayā-tutthaka-yaṣṭi-lodhrair 16-7bv guṇḍī su-sūkṣmaiḥ ślatha-vastra-baddhaiḥ 16-7bv piṣṭaiḥ su-sūkṣmaiḥ ślatha-vastra-baddhaiḥ 16-7cv tāmrāccha-dhānyāmla-nimagna-mūrtir
  7. Ah.6.16.008v/ 16-8dv kṣaudra-yutaḥ sarva-doṣa-prakupite netre
  8. Ah.6.16.010v/ 16-10bv mūlaṃ ca vicūrṇya siddham āje kṣīre
  9. Ah.6.16.012v/ 16-12bv ndumbara-tvak-prasādhitam 16-12bv ndumbara-plakṣa-sādhitam
  10. Ah.6.16.013v/ 16-13bv -drākṣā-dvi-madhukotpalaiḥ
  11. Ah.6.16.014v/ 16-14bv tāntave śithile sthitam
  12. Ah.6.16.017v/ 16-17bv -vāsā-lodhra-rasāḥ kaphe 16-17bv -vāsā-lodhra-rasaṃ kaphe
  13. Ah.6.16.018v/ 16-18bv pitte śarkarayā yutam
  14. Ah.6.16.022v/ 16-22bv liptaṃ nīla-tvam āgate 16-22bv lipte nīla-tvam āgate
  15. Ah.6.16.023v/ 16-23av sumanaḥ-kṣārakāḥ śaṅkhas
  16. Ah.6.16.028v/ 16-28dv nasyaṃ tailena cāṇunā
  17. Ah.6.16.029v/ 16-29cv sarpir-yuktaṃ stanya-ghṛṣṭam
  18. Ah.6.16.030v/ 16-30av vasā cānūpa-sat-tvotthā
  19. Ah.6.16.031v/ 16-31cv sa-śophe cālpa-śophe ca
  20. Ah.6.16.032v/ 16-32cv śveta-lodhraṃ ghṛta-bhṛṣṭaṃ
  21. Ah.6.16.033v/ 16-33cv dārvyāḥ prapauṇḍarīkasya
  22. Ah.6.16.037v/ 16-37cv śigru-pallava-niryāso 16-37dv ghṛṣṭas tāmrasya sampuṭe
  23. Ah.6.16.037-1+1v/ 16-37-1+1bv pramadā-dugdha-kalkitaiḥ
  24. Ah.6.16.040v/ 16-40dv -nata-loha-rasāñjanaiḥ
  25. Ah.6.16.042v/ 16-42av mūtreṇa cānu guṭikāḥ 16-42bv kuryāc chāyā-viśoṣitāḥ
  26. Ah.6.16.043v/ 16-43bv -rajo 'jā-kṣīra-peṣitam
  27. Ah.6.16.046v/ 16-46dv svaṃ svam uktātha kathyate
  28. Ah.6.16.047v/ 16-47bv atha pillākṣi-rogiṇaḥ
  29. Ah.6.16.048v/ 16-48av viriktasya tu vartmānu 16-48bv vilikhed ā-viśuddhitaḥ
  30. Ah.6.16.050v/ 16-50dv sumanaḥ-kṣārakāṇi ca
  31. Ah.6.16.052v/ 16-52bv jātī-puṣpaṃ manaḥśilā 16-52cv samudra-phenaṃ lavaṇaṃ
  32. Ah.6.16.054v/ 16-54bv sa-snehaṃ devadāru vā
  33. Ah.6.16.056v/ 16-56bv tābhyāṃ samaṃ tāmra-rajaś ca sūkṣmam 16-56cv pilleṣu romāṇi niṣevito 'yaṃ
  34. Ah.6.16.057v/ 16-57dv śreṣṭhā pillānāṃ ropaṇārthaṃ maṣī sā
  35. Ah.6.16.060v/ 16-60av pūyālase tv a-śānte tu 16-60cv catur-ṇavatir ity akṣṇor
  36. Ah.6.16.064v/ 16-64dv a-jīrṇādhyaśanādi ca
  37. Ah.6.16.065v/ 16-65bv -niśā-jāgaraṇāni ca 16-65cv vidāha-viṣṭambha-karaṃ 16-65dv yad yad āhāra-bheṣajam 16-65dv vihārāhāra-bheṣajam
  38. Ah.6.16.066v/ 16-66av dve pāda-madhye pṛthu-sanniviṣṭe 16-66dv pāda-prayuktān nayanaṃ nayanti
  39. Ah.6.16.067v/ 16-67av taloṣṇa-saṅghaṭṭana-pīḍanādyais 16-67av mṛl-loṣṭa-saṅghaṭṭana-pīḍanādyais