Chapter 18

Atha karṇarogapratiṣedhādhyāyaḥ

K edn 498-501
Ah.6.18.001a karṇa-śūle pavana-je pibed rātrau rasāśitaḥ |
Ah.6.18.001c vāta-ghna-sādhitaṃ sarpiḥ karṇaṃ svinnaṃ ca pūrayet || 1 ||
Ah.6.18.002a pattrāṇāṃ pṛthag aśvattha-bilvārkairaṇḍa-janmanām |
Ah.6.18.002c taila-sindhūttha-digdhānāṃ svinnānāṃ puṭa-pākataḥ || 2 ||
628
Ah.6.18.003a rasaiḥ kavoṣṇais tad-vac ca mūlakasyāralor api |
Ah.6.18.003c gaṇe vāta-hare 'mleṣu mūtreṣu ca vipācitaḥ || 3 ||
Ah.6.18.004a mahā-sneho drutaṃ hanti su-tīvrām api vedanām |
Ah.6.18.004c mahataḥ pañca-mūlasya kāṣṭhāt kṣaumeṇa veṣṭitāt || 4 ||
Ah.6.18.005a taila-siktāt pradīptāgrāt snehaḥ sadyo rujāpahaḥ |
Ah.6.18.005c yojyaś caivaṃ bhadrakāṣṭhāt kuṣṭhāt kāṣṭhāc ca sāralāt || 5 || 2229
Ah.6.18.006a vāta-vyādhi-pratiśyāya-vihitaṃ hitam atra ca |
Ah.6.18.006c varjayec chirasā snānaṃ śītāmbhaḥ-pānam ahny api || 6 || 2230
Ah.6.18.007a pitta-śūle sitā-yukta-ghṛta-snigdhaṃ virecayet |
Ah.6.18.007c drākṣā-yaṣṭī-śṛtaṃ stanyaṃ śasyate karṇa-pūraṇam || 7 ||
Ah.6.18.008a yaṣṭy-anantā-himośīra-kākolī-lodhra-jīvakaiḥ |
Ah.6.18.008c mṛṇāla-bisa-mañjiṣṭhā-śārivābhiś ca sādhayet || 8 ||
Ah.6.18.009a yaṣṭīmadhu-rasa-prastha-kṣīra-dvi-prastha-saṃyutam |
Ah.6.18.009c tailasya kuḍavaṃ nasya-pūraṇābhyañjanair idam || 9 ||
Ah.6.18.010a nihanti śūla-dāhoṣāḥ kevalaṃ kṣaudram eva vā |
Ah.6.18.010c yaṣṭy-ādibhiś ca sa-ghṛtaiḥ karṇau dihyāt samantataḥ || 10 ||
Ah.6.18.011a vāmayet pippalī-siddha-sarpiḥ-snigdhaṃ kaphodbhave |
Ah.6.18.011c dhūma-nāvana-gaṇḍūṣa-svedān kuryāt kaphāpahān || 11 ||
Ah.6.18.012a laśunārdraka-śigrūṇāṃ muraṅgyā mūlakasya ca |
Ah.6.18.012c kadalyāḥ sva-rasaḥ śreṣṭhaḥ kad-uṣṇaḥ karṇa-pūraṇe || 12 || 2231
629
Ah.6.18.013a arkāṅkurān amla-piṣṭāṃs tailāktāl̐ lavaṇānvitān |
Ah.6.18.013c sannidhāya snuhī-kāṇḍe korite tac-chadāvṛtān || 13 || 2232
Ah.6.18.014a svedayet puṭa-pākena sa rasaḥ śūla-jit param |
Ah.6.18.014c rasena bījapūrasya kapitthasya ca pūrayet || 14 ||
Ah.6.18.015a śuktena pūrayitvā vā phenenānv avacūrṇayet |
Ah.6.18.015c ajāvi-mūtra-vaṃśa-tvak-siddhaṃ tailaṃ ca pūraṇam || 15 || 2233
Ah.6.18.016a siddhaṃ vā sārṣapaṃ tailaṃ hiṅgu-tumburu-nāgaraiḥ |
Ah.6.18.016c rakta-je pitta-vat kāryaṃ sirāṃ cāśu vimokṣayet || 16 ||
Ah.6.18.017a pakve pūya-vahe karṇe dhūma-gaṇḍūṣa-nāvanam |
Ah.6.18.017c yuñjyān nāḍī-vidhānaṃ ca duṣṭa-vraṇa-haraṃ ca yat || 17 ||
Ah.6.18.018a srotaḥ pramṛjya digdhaṃ tu dvau kālau picu-vartibhiḥ |
Ah.6.18.018c pureṇa dhūpayitvā tu mākṣikeṇa prapūrayet || 18 ||
Ah.6.18.019a surasādi-gaṇa-kvātha-phāṇitāktāṃ ca yojayet |
Ah.6.18.019c picu-vartiṃ su-sūkṣmaiś ca tac-cūrṇair avacūrṇayet || 19 || 2234
Ah.6.18.020a śūla-kleda-guru-tvānāṃ vidhir eṣa nivartakaḥ |
Ah.6.18.020c priyaṅgu-madhukāmbaṣṭhā-dhātaky-utpala-parṇibhiḥ || 20 ||
Ah.6.18.021a mañjiṣṭhā-lodhra-lākṣābhiḥ kapitthasya rasena ca |
Ah.6.18.021c pacet tailaṃ tad āsrāvaṃ nigṛhṇāty āśu pūraṇāt || 21 ||
Ah.6.18.022a nāda-bādhiryayoḥ kuryād vāta-śūloktam auṣadham |
Ah.6.18.022c śleṣmānubandhe śleṣmāṇam prāg jayed vamanādibhiḥ || 22 ||
630
Ah.6.18.023a eraṇḍa-śigru-varuṇa-mūlakāt pattra-je rase |
Ah.6.18.023c catur-guṇe pacet tailaṃ kṣīre cāṣṭa-guṇonmite || 23 || 2235
Ah.6.18.024a yaṣṭy-āhvā-kṣīra-kākolī-kalka-yuktaṃ nihanti tat |
Ah.6.18.024c nāda-bādhirya-śūlāni nāvanābhyaṅga-pūraṇaiḥ || 24 || 2236
Ah.6.18.025a pakvaṃ prativiṣā-hiṅgu-miśi-tvak-svarjikoṣaṇaiḥ |
Ah.6.18.025c sa-śuktaiḥ pūraṇāt tailaṃ ruk-srāvā-śruti-nāda-nut || 25 || 2237
Ah.6.18.026a karṇa-nāde hitaṃ tailaṃ sarṣapotthaṃ ca pūraṇe |
Ah.6.18.026c śuṣka-mūlaka-khaṇḍānāṃ kṣāro hiṅgu mahauṣadham || 26 ||
Ah.6.18.027a śatapuṣpā-vacā-kuṣṭha-dāru-śigru-rasāñjanam |
Ah.6.18.027c sauvarcala-yava-kṣāra-svarjikaudbhida-saindhavam || 27 ||
Ah.6.18.028a bhūrja-granthi-viḍaṃ mustā madhu-śuktaṃ catur-guṇam |
Ah.6.18.028c mātuluṅga-rasas tad-vat kadalī-sva-rasaś ca taiḥ || 28 ||
Ah.6.18.029a pakvaṃ tailaṃ jayaty āśu su-kṛcchrān api pūraṇāt |
Ah.6.18.029c kaṇḍūṃ kledaṃ ca bādhirya-pūti-karṇa-tva-ruk-kṛmīn || 29 || 2238
Ah.6.18.030a kṣāra-tailam idaṃ śreṣṭhaṃ mukha-dantāmayeṣu ca |
Ah.6.18.030c atha suptāv iva syātāṃ karṇau raktaṃ haret tataḥ || 30 || 2239
Ah.6.18.031a sa-śopha-kledayor manda-śruter vamanam ācaret |
Ah.6.18.031c bādhiryaṃ varjayed bāla-vṛddhayoś cira-jaṃ ca yat || 31 ||
Ah.6.18.032a pratīnāhe parikledya sneha-svedair viśodhayet |
Ah.6.18.032c karṇa-śodhanakenānu karṇaṃ tailasya pūrayet || 32 || 2240
631
Ah.6.18.033a sa-śukta-saindhava-madhor mātuluṅga-rasasya vā |
Ah.6.18.033c śodhanād rūkṣa-totpattau ghṛta-maṇḍasya pūraṇam || 33 || 2241
Ah.6.18.034a kramo 'yaṃ mala-pūrṇe 'pi karṇe kaṇḍvāṃ kaphāpaham |
Ah.6.18.034c nasyādi tad-vac chophe 'pi kaṭūṣṇaiś cātra lepanam || 34 || 2242
Ah.6.18.035a karṇa-srāvoditaṃ kuryāt pūti-kṛmiṇa-karṇayoḥ |
Ah.6.18.035c pūraṇaṃ kaṭu-tailena viśeṣāt kṛmi-karṇake || 35 || 2243
Ah.6.18.036a vami-pūrvā hitā karṇa-vidradhau vidradhi-kriyā |
Ah.6.18.036c pittottha-karṇa-śūloktaṃ kartavyaṃ kṣata-vidradhau || 36 || 2244
Ah.6.18.037a arśo-'rbudeṣu nāsā-vad āmā karṇa-vidārikā |
Ah.6.18.037c karṇa-vidradhi-vat sādhyā yathā-doṣodayena ca || 37 ||
Ah.6.18.038a pālī-śoṣe 'nila-śrotra-śūla-van nasya-lepanam |
Ah.6.18.038c svedaṃ ca kuryāt svinnāṃ ca pālīm udvartayet tilaiḥ || 38 ||
Ah.6.18.039a priyāla-bīja-yaṣṭy-āhva-hayagandhā-yavānvitaiḥ |
Ah.6.18.039c tataḥ puṣṭi-karaiḥ snehair abhyaṅgaṃ nityam ācaret || 39 ||
Ah.6.18.040a śatāvarī-vājigandhā-payasyairaṇḍa-jīvakaiḥ |
Ah.6.18.040c tailaṃ vipakvaṃ sa-kṣīraṃ pālīnāṃ puṣṭi-kṛt param || 40 ||
Ah.6.18.041a kalkena jīvanīyena tailaṃ payasi pācitam |
Ah.6.18.041c ānūpa-māṃsa-kvāthe ca pālī-poṣaṇa-vardhanam || 41 || 2245
Ah.6.18.042a pālīṃ chittvāti-saṅkṣīṇāṃ śeṣāṃ sandhāya poṣayet |
Ah.6.18.042c yāpyaivaṃ tantrikākhyāpi paripoṭe 'py ayaṃ vidhiḥ || 42 ||
632
Ah.6.18.043a utpāte śītalair lepo jalauko-hṛta-śoṇite |
Ah.6.18.043c jambv-āmra-pallava-balā-yaṣṭī-lodhra-tilotpalaiḥ || 43 ||
Ah.6.18.044a sa-dhānyāmlaiḥ sa-mañjiṣṭhaiḥ sa-kadambaiḥ sa-śārivaiḥ |
Ah.6.18.044c siddham abhyañjane tailaṃ visarpokta-ghṛtāni ca || 44 || 2246
Ah.6.18.045a unmanthe 'bhyañjanaṃ tailaṃ godhā-karka-vasānvitam |
Ah.6.18.045c tālapattry-aśvagandhārka-vākucī-phala-saindhavaiḥ || 45 || 2247
Ah.6.18.046a surasā-lāṅgalībhyāṃ ca siddhaṃ tīkṣṇaṃ ca nāvanam |
Ah.6.18.046c dur-viddhe 'śmanta-jambv-āmra-pattra-kvāthena secitām || 46 || 2248
Ah.6.18.047a tailena pālīṃ sv-abhyaktāṃ su-ślakṣṇair avacūrṇayet |
Ah.6.18.047c cūrṇair madhuka-mañjiṣṭhā-prapuṇḍrāhva-niśodbhavaiḥ || 47 || 2249
Ah.6.18.048a lākṣā-viḍaṅga-siddhaṃ ca tailam abhyañjane hitam |
Ah.6.18.048c svinnāṃ go-maya-jaiḥ piṇḍair bahu-śaḥ parilehikām || 48 ||
Ah.6.18.049a viḍaṅga-sārair ālimped urabhrī-mūtra-kalkitaiḥ |
Ah.6.18.049c kauṭajeṅguda-kārañja-bīja-śamyāka-valkalaiḥ || 49 ||
Ah.6.18.050a atha-vābhyañjanaṃ tair vā kaṭu-tailaṃ vipācayet |
Ah.6.18.050c sa-nimba-pattra-marica-madanair lehikā-vraṇe || 50 ||
Ah.6.18.051a chinnaṃ tu karṇaṃ śuddhasya bandham ālocya yaugikam |
Ah.6.18.051c śuddhāsraṃ lāgayel lagne sadyaś-chinne viśodhanam || 51 || 2250
Ah.6.18.052a atha grathitvā keśāntaṃ kṛtvā chedana-lekhanam |
Ah.6.18.052c niveśya sandhiṃ suṣamaṃ na nimnaṃ na samunnatam || 52 ||
633
Ah.6.18.053a abhyajya madhu-sarpirbhyāṃ picu-plotāvaguṇṭhitam |
Ah.6.18.053c sūtreṇā-gāḍha-śithilaṃ baddhvā cūrṇair avākiret || 53 ||
Ah.6.18.054a śoṇita-sthāpanair vraṇyam ācāraṃ cādiśet tataḥ |
Ah.6.18.054c saptāhād āma-tailāktaṃ śanair apanayet picum || 54 || 2251
Ah.6.18.055a su-rūḍhaṃ jāta-romāṇaṃ śliṣṭa-sandhiṃ samaṃ sthiram |
Ah.6.18.055c su-varṣmāṇam a-rogaṃ ca śanaiḥ karṇaṃ vivardhayet || 55 || 2252
Ah.6.18.056a jala-śūkaḥ svayaṅguptā rajanyau bṛhatī-phalam |
Ah.6.18.056c aśvagandhā-balā-hasti-pippalī-gaura-sarṣapāḥ || 56 ||
Ah.6.18.057a mūlaṃ kośātakāśvaghna-rūpikā-saptaparṇa-jam |
Ah.6.18.057c chucchundarī kāla-mṛtā gṛhaṃ madhu-karī-kṛtam || 57 ||
Ah.6.18.058a jatūkā jala-janmā ca tathā śabarakandakam |
Ah.6.18.058c ebhiḥ kalkaiḥ kharaṃ pakvaṃ sa-tailaṃ māhiṣaṃ ghṛtam || 58 || 2253
Ah.6.18.059a hasty-aśva-mūtreṇa param abhyaṅgāt karṇa-vardhanam |
Ah.6.18.059c atha kuryād vayaḥ-sthasya cchinnāṃ śuddhasya nāsikām || 59 ||
Ah.6.18.060a chindyān nāsā-samaṃ pattraṃ tat-tulyaṃ ca kapolataḥ |
Ah.6.18.060c tvaṅ-māṃsaṃ nāsikāsanne rakṣaṃs tat tanu-tāṃ nayet || 60 ||
Ah.6.18.061a sīvyed gaṇḍaṃ tataḥ sūcyā sevinyā picu-yuktayā |
Ah.6.18.061c nāsā-cchede 'tha likhite parivartyopari tvacam || 61 || 2254
Ah.6.18.062a kapola-vadhraṃ sandadhyāt sīvyen nāsāṃ ca yatnataḥ |
Ah.6.18.062c nāḍībhyām utkṣiped antaḥ sukhocchvāsa-pravṛttaye || 62 || 2255
634
Ah.6.18.063a āma-tailena siktvānu pattaṅga-madhukāñjanaiḥ |
Ah.6.18.063c śoṇita-sthāpanaiś cānyaiḥ su-ślakṣṇair avacūrṇayet || 63 || 2256
Ah.6.18.064a tato madhu-ghṛtābhyaktaṃ baddhvācārikam ādiśet |
Ah.6.18.064c jñātvāvasthāntaraṃ kuryāt sadyo-vraṇa-vidhiṃ tataḥ || 64 || 2257
Ah.6.18.065a chindyād rūḍhe 'dhikaṃ māṃsaṃ nāsopāntāc ca carma tat |
Ah.6.18.065c sīvyet tataś ca su-ślakṣṇaṃ hīnaṃ saṃvardhayet punaḥ || 65 || 2258
Ah.6.18.066a niveśite yathā-nyāsaṃ sadyaś-chinne 'py ayaṃ vidhiḥ |
Ah.6.18.066c nāḍī-yogād vinauṣṭhasya nāsā-sandhāna-vad vidhiḥ || 66 || 2259
  1. Ah.6.18.005v/ 18-5bv snehaḥ sadyo rujā-haraḥ
  2. Ah.6.18.006v/ 18-6cv varjayec chirasaḥ snānaṃ
  3. Ah.6.18.012v/ 18-12bv suraṅgyā mūlakasya ca 18-12bv bhṛṅgasya mūlakasya ca
  4. Ah.6.18.013v/ 18-13dv korite tac chadāvṛte
  5. Ah.6.18.015v/ 18-15dv -siddha-tailena pūrayet
  6. Ah.6.18.019v/ 18-19bv -phāṇitāktāṃ ca śīlayet 18-19bv -phāṇitāktāṃ prayojayet 18-19bv -phāṇitāktāṃ niyojayet
  7. Ah.6.18.023v/ 18-23av eraṇḍa-śigru-taruṇa-
  8. Ah.6.18.024v/ 18-24bv -kalka-yuktaṃ hinasti tat
  9. Ah.6.18.025v/ 18-25dv ruk-srāva-śruti-nāda-nut
  10. Ah.6.18.029v/ 18-29cv kaṇḍū-kṣveḍana-bādhirya- 18-29cv kaṇḍū-jvalana-bādhirya-
  11. Ah.6.18.030v/ 18-30dv karṇau raktaṃ haret tayoḥ
  12. Ah.6.18.032v/ 18-32dv karṇaṃ tailena pūrayet
  13. Ah.6.18.033v/ 18-33av sa-śukta-saindhavenāśu 18-33bv mātuluṅga-rasena vā 18-33dv ghṛta-maṇḍena pūraṇam
  14. Ah.6.18.034v/ 18-34dv kaṭūṣṇaiś cānu lepanam
  15. Ah.6.18.035v/ 18-35bv pūti-kṛmila-karṇayoḥ 18-35bv pūti-kṛmika-karṇayoḥ
  16. Ah.6.18.036v/ 18-36av vamiḥ pūrvaṃ hitā karṇa-
  17. Ah.6.18.041v/ 18-41cv ānūpa-māṃsa-kvāthena
  18. Ah.6.18.044v/ 18-44cv siddham abhyañjanaṃ tailaṃ
  19. Ah.6.18.045v/ 18-45bv godhā-karki-vasānvitam 18-45dv -vākucī-tila-saindhavaiḥ
  20. Ah.6.18.046v/ 18-46bv siddhaṃ tīkṣṇaṃ tu nāvanam
  21. Ah.6.18.047v/ 18-47dv -prapauṇḍrāhva-niśodbhavaiḥ 18-47dv -pauṇḍarīka-niśodbhavaiḥ
  22. Ah.6.18.051v/ 18-51dv samyak-chinne viśodhanam
  23. Ah.6.18.054v/ 18-54av śoṇitāsthāpanair vraṇyam
  24. Ah.6.18.055v/ 18-55cv su-varṣmāṇaṃ su-romaṃ ca
  25. Ah.6.18.058v/ 18-58bv tathā śabarakandakaḥ
  26. Ah.6.18.061v/ 18-61cv nāsā-cchede su-likhite
  27. Ah.6.18.062v/ 18-62av kapola-bandhaṃ sandadhyāt 18-62av kapola-vadhrīṃ sandadhyāt
  28. Ah.6.18.063v/ 18-63bv pataṅga-madhukāñjanaiḥ 18-63cv śoṇitāsthāpanaiś cānyaiḥ
  29. Ah.6.18.064v/ 18-64bv baddhvācāram athādiśet
  30. Ah.6.18.065v/ 18-65bv nāsopāntāc ca carma-vat
  31. Ah.6.18.066v/ 18-66bv sadyaś-chede 'py ayaṃ vidhiḥ