632
Ah.6.18.043a utpāte śītalair lepo jalauko-hṛta-śoṇite |
Ah.6.18.043c jambv-āmra-pallava-balā-yaṣṭī-lodhra-tilotpalaiḥ || 43 ||
Ah.6.18.044a sa-dhānyāmlaiḥ sa-mañjiṣṭhaiḥ sa-kadambaiḥ sa-śārivaiḥ |
Ah.6.18.044c siddham abhyañjane tailaṃ visarpokta-ghṛtāni ca || 44 || 2246
Ah.6.18.045a unmanthe 'bhyañjanaṃ tailaṃ godhā-karka-vasānvitam |
Ah.6.18.045c tālapattry-aśvagandhārka-vākucī-phala-saindhavaiḥ || 45 || 2247
Ah.6.18.046a surasā-lāṅgalībhyāṃ ca siddhaṃ tīkṣṇaṃ ca nāvanam |
Ah.6.18.046c dur-viddhe 'śmanta-jambv-āmra-pattra-kvāthena secitām || 46 || 2248
Ah.6.18.047a tailena pālīṃ sv-abhyaktāṃ su-ślakṣṇair avacūrṇayet |
Ah.6.18.047c cūrṇair madhuka-mañjiṣṭhā-prapuṇḍrāhva-niśodbhavaiḥ || 47 || 2249
Ah.6.18.048a lākṣā-viḍaṅga-siddhaṃ ca tailam abhyañjane hitam |
Ah.6.18.048c svinnāṃ go-maya-jaiḥ piṇḍair bahu-śaḥ parilehikām || 48 ||
Ah.6.18.049a viḍaṅga-sārair ālimped urabhrī-mūtra-kalkitaiḥ |
Ah.6.18.049c kauṭajeṅguda-kārañja-bīja-śamyāka-valkalaiḥ || 49 ||
Ah.6.18.050a atha-vābhyañjanaṃ tair vā kaṭu-tailaṃ vipācayet |
Ah.6.18.050c sa-nimba-pattra-marica-madanair lehikā-vraṇe || 50 ||
Ah.6.18.051a chinnaṃ tu karṇaṃ śuddhasya bandham ālocya yaugikam |
Ah.6.18.051c śuddhāsraṃ lāgayel lagne sadyaś-chinne viśodhanam || 51 || 2250
Ah.6.18.052a atha grathitvā keśāntaṃ kṛtvā chedana-lekhanam |
Ah.6.18.052c niveśya sandhiṃ suṣamaṃ na nimnaṃ na samunnatam || 52 ||
  1. Ah.6.18.044v/ 18-44cv siddham abhyañjanaṃ tailaṃ
  2. Ah.6.18.045v/ 18-45bv godhā-karki-vasānvitam 18-45dv -vākucī-tila-saindhavaiḥ
  3. Ah.6.18.046v/ 18-46bv siddhaṃ tīkṣṇaṃ tu nāvanam
  4. Ah.6.18.047v/ 18-47dv -prapauṇḍrāhva-niśodbhavaiḥ 18-47dv -pauṇḍarīka-niśodbhavaiḥ
  5. Ah.6.18.051v/ 18-51dv samyak-chinne viśodhanam