628
Ah.6.18.003a rasaiḥ kavoṣṇais tad-vac ca mūlakasyāralor api |
Ah.6.18.003c gaṇe vāta-hare 'mleṣu mūtreṣu ca vipācitaḥ || 3 ||
Ah.6.18.004a mahā-sneho drutaṃ hanti su-tīvrām api vedanām |
Ah.6.18.004c mahataḥ pañca-mūlasya kāṣṭhāt kṣaumeṇa veṣṭitāt || 4 ||
Ah.6.18.005a taila-siktāt pradīptāgrāt snehaḥ sadyo rujāpahaḥ |
Ah.6.18.005c yojyaś caivaṃ bhadrakāṣṭhāt kuṣṭhāt kāṣṭhāc ca sāralāt || 5 || 2229
Ah.6.18.006a vāta-vyādhi-pratiśyāya-vihitaṃ hitam atra ca |
Ah.6.18.006c varjayec chirasā snānaṃ śītāmbhaḥ-pānam ahny api || 6 || 2230
Ah.6.18.007a pitta-śūle sitā-yukta-ghṛta-snigdhaṃ virecayet |
Ah.6.18.007c drākṣā-yaṣṭī-śṛtaṃ stanyaṃ śasyate karṇa-pūraṇam || 7 ||
Ah.6.18.008a yaṣṭy-anantā-himośīra-kākolī-lodhra-jīvakaiḥ |
Ah.6.18.008c mṛṇāla-bisa-mañjiṣṭhā-śārivābhiś ca sādhayet || 8 ||
Ah.6.18.009a yaṣṭīmadhu-rasa-prastha-kṣīra-dvi-prastha-saṃyutam |
Ah.6.18.009c tailasya kuḍavaṃ nasya-pūraṇābhyañjanair idam || 9 ||
Ah.6.18.010a nihanti śūla-dāhoṣāḥ kevalaṃ kṣaudram eva vā |
Ah.6.18.010c yaṣṭy-ādibhiś ca sa-ghṛtaiḥ karṇau dihyāt samantataḥ || 10 ||
Ah.6.18.011a vāmayet pippalī-siddha-sarpiḥ-snigdhaṃ kaphodbhave |
Ah.6.18.011c dhūma-nāvana-gaṇḍūṣa-svedān kuryāt kaphāpahān || 11 ||
Ah.6.18.012a laśunārdraka-śigrūṇāṃ muraṅgyā mūlakasya ca |
Ah.6.18.012c kadalyāḥ sva-rasaḥ śreṣṭhaḥ kad-uṣṇaḥ karṇa-pūraṇe || 12 || 2231
  1. Ah.6.18.005v/ 18-5bv snehaḥ sadyo rujā-haraḥ
  2. Ah.6.18.006v/ 18-6cv varjayec chirasaḥ snānaṃ
  3. Ah.6.18.012v/ 18-12bv suraṅgyā mūlakasya ca 18-12bv bhṛṅgasya mūlakasya ca