629
Ah.6.18.013a arkāṅkurān amla-piṣṭāṃs tailāktāl̐ lavaṇānvitān |
Ah.6.18.013c sannidhāya snuhī-kāṇḍe korite tac-chadāvṛtān || 13 || 2232
Ah.6.18.014a svedayet puṭa-pākena sa rasaḥ śūla-jit param |
Ah.6.18.014c rasena bījapūrasya kapitthasya ca pūrayet || 14 ||
Ah.6.18.015a śuktena pūrayitvā vā phenenānv avacūrṇayet |
Ah.6.18.015c ajāvi-mūtra-vaṃśa-tvak-siddhaṃ tailaṃ ca pūraṇam || 15 || 2233
Ah.6.18.016a siddhaṃ vā sārṣapaṃ tailaṃ hiṅgu-tumburu-nāgaraiḥ |
Ah.6.18.016c rakta-je pitta-vat kāryaṃ sirāṃ cāśu vimokṣayet || 16 ||
Ah.6.18.017a pakve pūya-vahe karṇe dhūma-gaṇḍūṣa-nāvanam |
Ah.6.18.017c yuñjyān nāḍī-vidhānaṃ ca duṣṭa-vraṇa-haraṃ ca yat || 17 ||
Ah.6.18.018a srotaḥ pramṛjya digdhaṃ tu dvau kālau picu-vartibhiḥ |
Ah.6.18.018c pureṇa dhūpayitvā tu mākṣikeṇa prapūrayet || 18 ||
Ah.6.18.019a surasādi-gaṇa-kvātha-phāṇitāktāṃ ca yojayet |
Ah.6.18.019c picu-vartiṃ su-sūkṣmaiś ca tac-cūrṇair avacūrṇayet || 19 || 2234
Ah.6.18.020a śūla-kleda-guru-tvānāṃ vidhir eṣa nivartakaḥ |
Ah.6.18.020c priyaṅgu-madhukāmbaṣṭhā-dhātaky-utpala-parṇibhiḥ || 20 ||
Ah.6.18.021a mañjiṣṭhā-lodhra-lākṣābhiḥ kapitthasya rasena ca |
Ah.6.18.021c pacet tailaṃ tad āsrāvaṃ nigṛhṇāty āśu pūraṇāt || 21 ||
Ah.6.18.022a nāda-bādhiryayoḥ kuryād vāta-śūloktam auṣadham |
Ah.6.18.022c śleṣmānubandhe śleṣmāṇam prāg jayed vamanādibhiḥ || 22 ||
  1. Ah.6.18.013v/ 18-13dv korite tac chadāvṛte
  2. Ah.6.18.015v/ 18-15dv -siddha-tailena pūrayet
  3. Ah.6.18.019v/ 18-19bv -phāṇitāktāṃ ca śīlayet 18-19bv -phāṇitāktāṃ prayojayet 18-19bv -phāṇitāktāṃ niyojayet