Chapter 20

Atha nāsārogapratiṣedhādhyāyaḥ

K edn 503-504
Ah.6.20.001a sarveṣu pīnaseṣv ādau nivātāgāra-go bhajet |
Ah.6.20.001c snehana-sveda-vamana-dhūma-gaṇḍūṣa-dhāraṇam || 1 || 2275
Ah.6.20.002a vāso gurūṣṇaṃ śirasaḥ su-ghanaṃ pariveṣṭanam |
Ah.6.20.002c laghv-amla-lavaṇaṃ snigdham uṣṇaṃ bhojanam a-dravam || 2 || 2276
Ah.6.20.003a dhanva-māṃsa-guḍa-kṣīra-caṇaka-tri-kaṭūtkaṭam |
Ah.6.20.003c yava-godhūma-bhūyiṣṭhaṃ dadhi-dāḍima-sārikam || 3 || 2277
Ah.6.20.004a bāla-mūlaka-jo yūṣaḥ kulatthotthaś ca pūjitaḥ |
Ah.6.20.004c kavoṣṇaṃ daśa-mūlāmbu jīrṇāṃ vā vāruṇīṃ pibet || 4 ||
Ah.6.20.005a jighrec coraka-tarkārī-vacājājy-upakuñcikāḥ |
Ah.6.20.005c vyoṣa-tālīśa-cavikā-tintiḍīkāmla-vetasam || 5 ||
Ah.6.20.005.1and1a manaḥśilā-viḍaṅgāla-vacā-tri-kaṭu-hiṅgubhiḥ |
Ah.6.20.005.1and1c cūrṇī-kṛtya samāghrātaḥ pratiśyāyo vinaśyati || 5-1+1 ||
Ah.6.20.005.1and2ab tad-vad doraka-vally-elā-lavā-tārkṣya-dvi-jīrakaiḥ || 5-1+2ab ||
Ah.6.20.006a sāgny-ajāji dvi-palikaṃ tvag-elā-pattra-pādikam |
Ah.6.20.006c jīrṇād guḍāt tulārdhena pakvena vaṭakī-kṛtam || 6 ||
Ah.6.20.007a pīnasa-śvāsa-kāsa-ghnaṃ ruci-svara-karaṃ param |
Ah.6.20.007c śatāhvā-tvag-balā mūlaṃ śyoṇākairaṇḍa-bilva-jam || 7 ||
638
Ah.6.20.008a sāragvadhaṃ pibed dhūmaṃ vasājya-madanānvitam |
Ah.6.20.008c atha-vā sa-ghṛtān saktūn kṛtvā mallaka-sampuṭe || 8 ||
Ah.6.20.009a tyajet snānaṃ śucaṃ krodhaṃ bhṛśaṃ śayyāṃ himaṃ jalam |
Ah.6.20.009c pibed vāta-pratiśyāye sarpir vāta-ghna-sādhitam || 9 ||
Ah.6.20.010a paṭu-pañcaka-siddhaṃ vā vidāry-ādi-gaṇena vā |
Ah.6.20.010c sveda-nasyādikāṃ kuryāt cikitsām arditoditām || 10 ||
Ah.6.20.011a pitta-raktotthayoḥ peyaṃ sarpir madhurakaiḥ śṛtam |
Ah.6.20.011c pariṣekān pradehāṃś ca śītaiḥ kurvīta śītalān || 11 ||
Ah.6.20.012a dhava-tvak-tri-phalā-śyāmā-śrīparṇī-yaṣṭi-tilvakaiḥ |
Ah.6.20.012c kṣīre daśa-guṇe tailaṃ nāvanaṃ sa-niśaiḥ pacet || 12 || 2278
Ah.6.20.013a kapha-je laṅghanaṃ lepaḥ śiraso gaura-sarṣapaiḥ |
Ah.6.20.013c sa-kṣāraṃ vā ghṛtam pītvā vamet piṣṭais tu nāvanam || 13 || 2279
Ah.6.20.014a bastāmbunā paṭu-vyoṣa-vella-vatsaka-jīrakaiḥ |
Ah.6.20.014c kaṭu-tīkṣṇair ghṛtair nasyaiḥ kavaḍaiḥ sarva-jaṃ jayet || 14 ||
Ah.6.20.015a yakṣma-kṛmi-kramaṃ kurvan yāpayed duṣṭa-pīnasam |
Ah.6.20.015c vyoṣorubūka-kṛmijid-dāru-mādrī-gadeṅgudam || 15 || 2280
Ah.6.20.016a vārtāka-bījaṃ trivṛtā siddhārthaḥ pūti-matsyakaḥ |
Ah.6.20.016c agnimanthasya puṣpāṇi pīlu-śigru-phalāni ca || 16 ||
Ah.6.20.017a aśva-viḍ-rasa-mūtrābhyāṃ hasti-mūtreṇa caikataḥ |
Ah.6.20.017c kṣauma-garbhāṃ kṛtāṃ vartiṃ dhūmaṃ ghrāṇāsyataḥ pibet || 17 ||
639
Ah.6.20.018a kṣavathau puṭakākhye ca tīkṣṇaiḥ pradhamanaṃ hitam |
Ah.6.20.018c śuṇṭhī-kuṣṭha-kaṇā-vella-drākṣā-kalka-kaṣāya-vat || 18 ||
Ah.6.20.019a sādhitaṃ tailam ājyaṃ vā nasyaṃ kṣava-puṭa-praṇut |
Ah.6.20.019c nāsā-śoṣe balā-tailaṃ pānādau bhojanaṃ rasaiḥ || 19 ||
Ah.6.20.020a snigdho dhūmas tathā svedo nāsānāhe 'py ayaṃ vidhiḥ |
Ah.6.20.020c pāke dīptau ca pitta-ghnaṃ tīkṣṇaṃ nasyādi saṃsrutau || 20 || 2281
Ah.6.20.021a kapha-pīnasa-vat pūti-nāsā-pīnasayoḥ kriyā |
Ah.6.20.021c lākṣā-karañja-marica-vella-hiṅgu-kaṇā-guḍaiḥ || 21 ||
Ah.6.20.022a avi-mūtra-drutair nasyaṃ kārayed vamane kṛte |
Ah.6.20.022c śigru-siṃhī-nikumbhānāṃ bījaiḥ sa-vyoṣa-saindhavaiḥ || 22 ||
Ah.6.20.023a sa-vella-surasais tailaṃ nāvanaṃ paramaṃ hitam |
Ah.6.20.023c pūya-rakte nave kuryād rakta-pīnasa-vat kramam || 23 || 2282
Ah.6.20.024a ati-pravṛddhe nāḍī-vad dagdheṣv arśo-'rbudeṣu ca |
Ah.6.20.024c nikumbha-kumbha-sindhūttha-manohvāla-kaṇāgnikaiḥ || 24 || 2283
Ah.6.20.025a kalkitair ghṛta-madhv-aktāṃ ghrāṇe vartiṃ praveśayet |
Ah.6.20.025c śigrv-ādi-nāvanaṃ cātra pūti-nāsoditaṃ bhajet || 25 || 2284
  1. Ah.6.20.001v/ 20-1bv nivātāgāra-go bhavet
  2. Ah.6.20.002v/ 20-2cv laghv-amla-lavaṇa-snigdham 20-2cv laghv amlaṃ lavaṇaṃ snigdham
  3. Ah.6.20.003v/ 20-3dv dadhi-dāḍima-sādhitam
  4. Ah.6.20.012v/ 20-12bv -śrīparṇī-yaṣṭi-bilvakaiḥ
  5. Ah.6.20.013v/ 20-13cv sa-kṣāraṃ ca ghṛtaṃ pītvā 20-13cv sa-kṣāraṃ tu ghṛtaṃ pītvā
  6. Ah.6.20.015v/ 20-15av yakṣma-kṛmi-kramaṃ kuryāt 20-15dv -dāru-mādry-ambudeṅgudam
  7. Ah.6.20.020v/ 20-20dv tīkṣṇaṃ nasyādi śasyate
  8. Ah.6.20.023v/ 20-23dv rakta-pīnasa-vat kriyām
  9. Ah.6.20.024v/ 20-24bv dagdheṣv arśo-'rbudeṣu tu
  10. Ah.6.20.025v/ 20-25av kalkitair ghṛta-madhv-āktāṃ