646
Ah.6.21.063a kuryāt tad ghaṭṭitaṃ chinnaṃ mṛditaṃ ca vivardhate |
Ah.6.21.063c mukha-pāko bhavet sāsraiḥ sarvaiḥ sarvākṛtir malaiḥ || 63 || 2313
Ah.6.21.064a pūty-āsya-tā ca tair eva danta-kāṣṭhādi-vidviṣaḥ |
Ah.6.21.064c oṣṭhe gaṇḍe dvi-je mūle jihvāyāṃ tāluke gale || 64 ||
Ah.6.21.065a vaktre sarva-tra cety uktāḥ pañca-saptatir āmayāḥ |
Ah.6.21.065c ekā-daśaiko daśa ca trayo-daśa tathā ca ṣaṭ || 65 ||
Ah.6.21.066a aṣṭāv aṣṭā-daśāṣṭau ca kramāt teṣv an-upakramāḥ |
Ah.6.21.066c karālo māṃsa-raktauṣṭhāv arbudāni jalād vinā || 66 || 2314
Ah.6.21.067a kacchapas tālu-piṭikā galaughaḥ suṣiro mahān |
Ah.6.21.067c svara-ghnordhva-guda-śyāva-śata-ghnī-valayālasāḥ || 67 || 2315
Ah.6.21.068a nāḍy-oṣṭha-kopau nicayād raktāt sarvaiś ca rohiṇī |
Ah.6.21.068c daśane sphuṭite danta-bhedaḥ pakvopa-jihvikā || 68 ||
Ah.6.21.069a gala-gaṇḍaḥ svara-bhraṃśī kṛcchrocchvāso 'ti-vatsaraḥ |
Ah.6.21.069c yāpyas tu harṣo bhedaś ca śeṣāñ chastrauṣadhair jayet || 69 || 2316

Chapter 22

Atha mukharogapratiṣedhādhyāyaḥ

K edn 509-515
Ah.6.22.001a khaṇḍauṣṭhasya vilikhyāntau syūtvā vraṇa-vad ācaret |
Ah.6.22.001c yaṣṭī-jyotiṣmatī-lodhra-śrāvaṇī-śārivotpalaiḥ || 1 ||
Ah.6.22.002a paṭolyā kākamācyā ca tailam abhyañjanaṃ pacet |
Ah.6.22.002c nasyaṃ ca tailaṃ vāta-ghna-madhura-skandha-sādhitam || 2 ||
Ah.6.22.003a mahā-snehena vātauṣṭhe siddhenāktaḥ picur hitaḥ |
Ah.6.22.003c deva-dhūpa-madhūcchiṣṭa-guggulv-amaradārubhiḥ || 3 ||
  1. Ah.6.21.063v/ 21-63av kuryāt tat pāṭitaṃ chinnaṃ 21-63av kuryāt tad vyadhitaṃ chinnaṃ
  2. Ah.6.21.066v/ 21-66bv kramād eṣv an-upakramāḥ
  3. Ah.6.21.067v/ 21-67cv svara-ghnordhva-gada-śyāva-
  4. Ah.6.21.069v/ 21-69av gala-gaṇḍaḥ svara-bhraṃśaḥ