Chapter 22

Atha mukharogapratiṣedhādhyāyaḥ

K edn 509-515
Ah.6.22.001a khaṇḍauṣṭhasya vilikhyāntau syūtvā vraṇa-vad ācaret |
Ah.6.22.001c yaṣṭī-jyotiṣmatī-lodhra-śrāvaṇī-śārivotpalaiḥ || 1 ||
Ah.6.22.002a paṭolyā kākamācyā ca tailam abhyañjanaṃ pacet |
Ah.6.22.002c nasyaṃ ca tailaṃ vāta-ghna-madhura-skandha-sādhitam || 2 ||
Ah.6.22.003a mahā-snehena vātauṣṭhe siddhenāktaḥ picur hitaḥ |
Ah.6.22.003c deva-dhūpa-madhūcchiṣṭa-guggulv-amaradārubhiḥ || 3 ||
647
Ah.6.22.004a yaṣṭy-āhva-cūrṇa-yuktena tenaiva pratisāraṇam |
Ah.6.22.004c nāḍy-oṣṭhaṃ svedayed dugdha-siddhair eraṇḍa-pallavaiḥ || 4 || 2317
Ah.6.22.005a khaṇḍauṣṭha-vihitaṃ nasyaṃ tasya mūrdhni ca tarpaṇam |
Ah.6.22.005c pittābhighāta-jāv oṣṭhau jalaukobhir upācaret || 5 ||
Ah.6.22.006a lodhra-sarja-rasa-kṣaudra-madhukaiḥ pratisāraṇam |
Ah.6.22.006c guḍūcī-yaṣṭi-pattaṅga-siddham abhyañjane ghṛtam || 6 ||
Ah.6.22.007a pitta-vidradhi-vac cātra kriyā śoṇita-je 'pi ca |
Ah.6.22.007c idam eva nave kāryaṃ karmauṣṭhe tu kaphāture || 7 || 2318
Ah.6.22.008a pāṭhā-kṣāra-madhu-vyoṣair hṛtāsre pratisāraṇam |
Ah.6.22.008c dhūma-nāvana-gaṇḍūṣāḥ prayojyāś ca kapha-cchidaḥ || 8 ||
Ah.6.22.009a svinnaṃ bhinnaṃ vi-medaskaṃ dahen medo-jam agninā |
Ah.6.22.009c priyaṅgu-lodhra-tri-phalā-mākṣikaiḥ pratisārayet || 9 ||
Ah.6.22.010a sa-kṣaudrā gharṣaṇaṃ tīkṣṇā bhinna-śuddhe jalārbude |
Ah.6.22.010c avagāḍhe 'ti-vṛddhe vā kṣāro 'gnir vā pratikriyā || 10 || 2319
Ah.6.22.011a āmādy-avasthāsv alajīṃ gaṇḍe śopha-vad ācaret |
Ah.6.22.011c svinnasya śīta-dantasya pālīṃ vilikhitāṃ dahet || 11 ||
Ah.6.22.012a tailena pratisāryā ca sa-kṣaudra-ghana-saindhavaiḥ |
Ah.6.22.012c dāḍima-tvag-varā-tārkṣya-kāntā-jambv-asthi-nāgaraiḥ || 12 ||
Ah.6.22.013a kavaḍaḥ kṣīriṇāṃ kvāthair aṇu-tailaṃ ca nāvanam |
Ah.6.22.013c danta-harṣe tathā bhede sarvā vāta-harā kriyā || 13 || 2320
648
Ah.6.22.014a tila-yaṣṭīmadhu-śṛtaṃ kṣīraṃ gaṇḍūṣa-dhāraṇam |
Ah.6.22.014c sa-snehaṃ daśa-mūlāmbu gaṇḍūṣaḥ pracalad-dvi-je || 14 || 2321
Ah.6.22.015a tuttha-lodhra-kaṇā-śreṣṭhā-pattaṅga-paṭu-gharṣaṇam |
Ah.6.22.015c snigdhāḥ śīlyā yathāvasthaṃ nasyānna-kavaḍādayaḥ || 15 || 2322
Ah.6.22.016a adhi-dantakam āliptaṃ yadā kṣāreṇa jarjaram |
Ah.6.22.016c kṛmi-dantam ivotpāṭya tad-vac copacaret tadā || 16 ||
Ah.6.22.017a an-avasthita-rakte ca dagdhe vraṇa iva kriyā |
Ah.6.22.017c a-hiṃsan danta-mūlāni dantebhyaḥ śarkarāṃ haret || 17 ||
Ah.6.22.018a kṣāra-cūrṇair madhu-yutais tataś ca pratisārayet |
Ah.6.22.018c kapālikāyām apy evaṃ harṣoktaṃ ca samācaret || 18 ||
Ah.6.22.019a jayed visrāvaṇaiḥ svinnam a-calaṃ kṛmi-dantakam |
Ah.6.22.019c snigdhaiś cālepa-gaṇḍūṣa-nasyāhāraiś calāpahaiḥ || 19 || 2323
Ah.6.22.020a guḍena pūrṇaṃ suṣiraṃ madhūcchiṣṭena vā dahet |
Ah.6.22.020c saptacchadārka-kṣīrābhyāṃ pūraṇaṃ kṛmi-śūla-jit || 20 ||
Ah.6.22.021a hiṅgu-kaṭphala-kāsīsa-svarjikā-kuṣṭha-vella-jam |
Ah.6.22.021c rajo rujaṃ jayaty āśu vastra-sthaṃ daśane ghṛtam || 21 || 2324
Ah.6.22.021and1a alaktakaṃ vā sindhūtthaṃ vella-dhūmaṃ sa-hiṅgu vā |
Ah.6.22.021and1c dhānyāmla-siddhaṃ śevālaṃ koṣṇaṃ vā daśana-sthitam || 21+1 || 2325
Ah.6.22.021and2a varāhakarṇī-mūlaṃ vā śarapuṅkhā-jaṭātha-vā |
Ah.6.22.021and2c vartir vāvalguja-phalair bījapūra-jaṭānvitaiḥ || 21+2 ||
649
Ah.6.22.022a gaṇḍūṣaṃ grāhayet tailam ebhir eva ca sādhitam |
Ah.6.22.022c kvāthair vā yuktam eraṇḍa-dvi-vyāghrī-bhūkadamba-jaiḥ || 22 || 2326
Ah.6.22.023a kriyā-yogair bahu-vidhair ity a-śānta-rujaṃ bhṛśam |
Ah.6.22.023c dṛḍham apy uddhared dantaṃ pūrvaṃ mūlād vimokṣitam || 23 ||
Ah.6.22.024a sandaṃśakena laghunā danta-nirghātanena vā |
Ah.6.22.024c tailaṃ sa-yaṣṭy-āhva-rajo gaṇḍūṣo madhu vā tataḥ || 24 || 2327
Ah.6.22.025a tato vidāri-yaṣṭy-āhva-śṛṅgāṭaka-kaserubhiḥ |
Ah.6.22.025c tailaṃ daśa-guṇa-kṣīraṃ siddhaṃ yuñjīta nāvanam || 25 ||
Ah.6.22.026a kṛśa-dur-bala-vṛddhānāṃ vātārtānāṃ ca noddharet |
Ah.6.22.026c noddharec cottaraṃ dantaṃ bahūpadrava-kṛd dhi saḥ || 26 ||
Ah.6.22.027a eṣām apy uddhṛtau snigdha-svādu-śīta-kramo hitaḥ |
Ah.6.22.027c visrāvitāsre śītāde sa-kṣaudraiḥ pratisāraṇam || 27 || 2328
Ah.6.22.028a mustārjuna-tvak-tri-phalā-phalinī-tārkṣya-nāgaraiḥ |
Ah.6.22.028c tat-kvāthaḥ kavaḍo nasyaṃ tailaṃ madhura-sādhitam || 28 ||
Ah.6.22.029a danta-māṃsāny upa-kuśe svinnāny uṣṇāmbu-dhāraṇaiḥ |
Ah.6.22.029c maṇḍalāgreṇa śākādi-pattrair vā bahu-śo likhet || 29 ||
Ah.6.22.030a tataś ca pratisāryāṇi ghṛta-maṇḍa-madhu-drutaiḥ |
Ah.6.22.030c lākṣā-priyaṅgu-pattaṅga-lavaṇottama-gairikaiḥ || 30 || 2329
Ah.6.22.031a sa-kuṣṭha-śuṇṭhī-marica-yaṣṭīmadhu-rasāñjanaiḥ |
Ah.6.22.031c sukhoṣṇo ghṛta-maṇḍo 'nu tailaṃ vā kavaḍa-grahaḥ || 31 || 2330
650
Ah.6.22.032a ghṛtaṃ ca madhuraiḥ siddhaṃ hitaṃ kavaḍa-nasyayoḥ |
Ah.6.22.032c danta-puppuṭake svinna-cchinna-bhinna-vilekhite || 32 || 2331
Ah.6.22.033a yaṣṭy-āhva-svarjikā-śuṇṭhī-saindhavaiḥ pratisāraṇam |
Ah.6.22.033c vidradhau kaṭu-tīkṣṇoṣṇa-rūkṣaiḥ kavaḍa-lepanam || 33 ||
Ah.6.22.034a gharṣaṇaṃ kaṭukā-kuṣṭha-vṛścikālī-yavodbhavaiḥ |
Ah.6.22.034c rakṣet pākaṃ himaiḥ pakvaḥ pāṭyo dāhyo 'vagāḍhakaḥ || 34 ||
Ah.6.22.035a suṣire chinna-likhite sa-kṣaudraiḥ pratisāraṇam |
Ah.6.22.035c lodhra-musta-miśi-śreṣṭhā-tārkṣya-pattaṅga-kiṃśukaiḥ || 35 || 2332
Ah.6.22.036a sa-kaṭphalaiḥ kaṣāyaiś ca teṣāṃ gaṇḍūṣa iṣyate |
Ah.6.22.036c yaṣṭī-lodhrotpalānantā-śārivāguru-candanaiḥ || 36 || 2333
Ah.6.22.037a sa-gairika-sitā-puṇḍraiḥ siddhaṃ tailaṃ ca nāvanam |
Ah.6.22.037c chittvādhi-māṃsakaṃ cūrṇaiḥ sa-kṣaudraiḥ pratisārayet || 37 ||
Ah.6.22.038a vacā-tejovatī-pāṭhā-svarjikā-yava-śūka-jaiḥ |
Ah.6.22.038c paṭola-nimba-tri-phalā-kaṣāyaḥ kavaḍo hitaḥ || 38 || 2334
Ah.6.22.039a vidarbhe danta-mūlāni maṇḍalāgreṇa śodhayet |
Ah.6.22.039c kṣāraṃ yuñjyāt tato nasyaṃ gaṇḍūṣādi ca śītalam || 39 ||
Ah.6.22.040a saṃśodhyobhayataḥ kāyaṃ śiraś copacaret tataḥ |
Ah.6.22.040c nāḍīṃ dantānugāṃ dantaṃ samuddhṛtyāgninā dahet || 40 ||
Ah.6.22.041a kubjāṃ naika-gatiṃ pūrṇāṃ guḍena madanena vā |
Ah.6.22.041c dhāvanaṃ jāti-madana-khadira-svādukaṇṭakaiḥ || 41 || 2335
651
Ah.6.22.042a kṣīri-vṛkṣāmbu-gaṇḍūṣo nasyaṃ tailaṃ ca tat-kṛtam |
Ah.6.22.042c kuryād vātauṣṭha-kopoktaṃ kaṇṭakeṣv anilātmasu || 42 ||
Ah.6.22.043a jihvāyāṃ pitta-jāteṣu ghṛṣṭeṣu rudhire srute |
Ah.6.22.043c pratisāraṇa-gaṇḍūṣa-nāvanaṃ madhurair hitam || 43 ||
Ah.6.22.044a tīkṣṇaiḥ kaphottheṣv evaṃ ca sarṣapa-try-ūṣaṇādibhiḥ |
Ah.6.22.044c nave jihvālase 'py evaṃ taṃ tu śastreṇa na spṛśet || 44 || 2336
Ah.6.22.045a unnamya jihvām ākṛṣṭāṃ baḍiśenādhi-jihvikām |
Ah.6.22.045c chedayen maṇḍalāgreṇa tīkṣṇoṣṇair gharṣaṇādi ca || 45 ||
Ah.6.22.046a upa-jihvāṃ parisrāvya yava-kṣāreṇa gharṣayet |
Ah.6.22.046c kapha-ghnaiḥ śuṇḍikā sādhyā nasya-gaṇḍūṣa-gharṣaṇaiḥ || 46 ||
Ah.6.22.047a ervāru-bīja-pratimaṃ vṛddhāyām a-sirā-tatam |
Ah.6.22.047c agraṃ niviṣṭaṃ jihvāyā baḍīśādy-avalambitam || 47 || 2337
Ah.6.22.048a chedayen maṇḍalāgreṇa nāty-agre na ca mūlataḥ |
Ah.6.22.048c chede 'ty asṛk-kṣayān mṛtyur hīne vyādhir vivardhate || 48 || 2338
Ah.6.22.049a maricātiviṣā-pāṭhā-vacā-kuṣṭha-kuṭannaṭaiḥ |
Ah.6.22.049c chinnāyāṃ sa-paṭu-kṣaudrair gharṣaṇaṃ kavaḍaḥ punaḥ || 49 ||
Ah.6.22.050a kaṭukātiviṣā-pāṭhā-nimba-rāsnā-vacāmbubhiḥ |
Ah.6.22.050c saṅghāte puppuṭe kūrme vilikhyaivaṃ samācaret || 50 ||
Ah.6.22.051a a-pakve tālu-pāke tu kāsīsa-kṣaudra-tārkṣya-jaiḥ |
Ah.6.22.051c gharṣaṇaṃ kavaḍaḥ śīta-kaṣāya-madhurauṣadhaiḥ || 51 || 2339
652
Ah.6.22.052a pakve 'ṣṭā-pada-vad bhinne tīkṣṇoṣṇaiḥ pratisāraṇam |
Ah.6.22.052c vṛṣa-nimba-paṭolādyais tiktaiḥ kavaḍa-dhāraṇam || 52 ||
Ah.6.22.053a tālu-śoṣe tv a-tṛṣṇasya sarpir uttara-bhaktikam |
Ah.6.22.053c kaṇā-śuṇṭhī-śṛtaṃ pānam amlair gaṇḍūṣa-dhāraṇam || 53 || 2340
Ah.6.22.054a dhanva-māṃsa-rasāḥ snigdhāḥ kṣīra-sarpiś ca nāvanam |
Ah.6.22.054c kaṇṭha-rogeṣv asṛṅ-mokṣas tīkṣṇair nasyādi karma ca || 54 ||
Ah.6.22.055a kvāthaḥ pānaṃ ca dārvī-tvaṅ-nimba-tārkṣya-kaliṅga-jaḥ |
Ah.6.22.055c harītakī-kaṣāyo vā peyo mākṣika-saṃyutaḥ || 55 ||
Ah.6.22.056a śreṣṭhā-vyoṣa-yava-kṣāra-dārvī-dvīpi-rasāñjanaiḥ |
Ah.6.22.056c sa-pāṭhā-tejinī-nimbaiḥ śukta-go-mūtra-sādhitaiḥ || 56 ||
Ah.6.22.057a kavaḍo guṭikā vātra kalpitā pratisāraṇam |
Ah.6.22.057c niculaṃ kaṭabhī mustaṃ devadāru mahauṣadham || 57 || 2341
Ah.6.22.058a vacā dantī ca mūrvā ca lepaḥ koṣṇo 'rti-śopha-hā |
Ah.6.22.058c athāntar-bāhyataḥ svinnāṃ vāta-rohiṇikāṃ likhet || 58 ||
Ah.6.22.059a aṅgulī-śastrakeṇāśu paṭu-yukta-nakhena vā |
Ah.6.22.059c pañca-mūlāmbu kavaḍas tailaṃ gaṇḍūṣa-nāvanam || 59 ||
Ah.6.22.060a visrāvya pitta-sambhūtāṃ sitā-kṣaudra-priyaṅgubhiḥ |
Ah.6.22.060c gharṣet sa-lodhra-pattaṅgaiḥ kavaḍaḥ kvathitaiś ca taiḥ || 60 ||
Ah.6.22.061a drākṣā-parūṣaka-kvātho hitaś ca kavaḍa-grahe |
Ah.6.22.061c upācared evam eva pratyākhyāyāsra-sambhavām || 61 ||
653
Ah.6.22.062a sāgāra-dhūmaiḥ kaṭukaiḥ kapha-jāṃ pratisārayet |
Ah.6.22.062c nasya-gaṇḍūṣayos tailaṃ sādhitaṃ ca praśasyate || 62 ||
Ah.6.22.063a apāmārga-phala-śvetā-dantī-jantughna-saindhavaiḥ |
Ah.6.22.063c tad-vac ca vṛnda-śālūka-tuṇḍikerī-gilāyuṣu || 63 || 2342
Ah.6.22.064a vidradhau srāvite śreṣṭhā-rocanā-tārkṣya-gairikaiḥ |
Ah.6.22.064c sa-lodhra-paṭu-pattaṅga-kaṇair gaṇḍūṣa-gharṣaṇe || 64 || 2343
Ah.6.22.065a gala-gaṇḍaḥ pavana-jaḥ svinno niḥsruta-śoṇitaḥ |
Ah.6.22.065c tilair bījaiś ca laṭvomā-priyāla-śaṇa-sambhavaiḥ || 65 || 2344
Ah.6.22.066a upanāhyo vraṇe rūḍhe pralepyaś ca punaḥ punaḥ |
Ah.6.22.066c śigru-tilvaka-tarkārī-gaja-kṛṣṇā-punarnavaiḥ || 66 ||
Ah.6.22.067a kālāmṛtārka-mūlaiś ca puṣpaiś ca karahāṭa-jaiḥ |
Ah.6.22.067c ekaiṣīkānvitaiḥ piṣṭaiḥ surayā kāñjikena vā || 67 || 2345
Ah.6.22.068a guḍūcī-nimba-kuṭaja-haṃsapadī-balā-dvayaiḥ |
Ah.6.22.068c sādhitaṃ pāyayet tailaṃ sa-kṛṣṇā-devadārubhiḥ || 68 ||
Ah.6.22.069a kartavyaṃ kapha-je 'py etat sveda-vimlāpane tv ati |
Ah.6.22.069c lepo 'jagandhātiviṣā-viśalyāḥ sa-viṣāṇikāḥ || 69 ||
Ah.6.22.070a guñjālābu-śukāhvāś ca palāśa-kṣāra-kalkitāḥ |
Ah.6.22.070c mūtra-srutaṃ haṭha-kṣāraṃ paktvā kodrava-bhuk pibet || 70 || 2346
Ah.6.22.071a sādhitaṃ vatsakādyair vā tailaṃ sa-paṭu-pañcakaiḥ |
Ah.6.22.071c kapha-ghnān dhūma-vamana-nāvanādīṃś ca śīlayet || 71 || 2347
654
Ah.6.22.072a medo-bhave sirāṃ vidhyet kapha-ghnaṃ ca vidhiṃ bhajet |
Ah.6.22.072c asanādi-rajaś cainaṃ prātar mūtreṇa pāyayet || 72 ||
Ah.6.22.073a a-śāntau pācayitvā ca sarvān vraṇa-vad ācaret |
Ah.6.22.073c mukha-pākeṣu sa-kṣaudrā prayojyā mukha-dhāvanāḥ || 73 || 2348
Ah.6.22.074a kvathitās tri-phalā-pāṭhā-mṛdvīkā-jāti-pallavāḥ |
Ah.6.22.074c niṣṭhevyā bhakṣayitvā vā kuṭherādir gaṇo 'tha-vā || 74 || 2349
Ah.6.22.075a mukha-pāke 'nilāt kṛṣṇā-paṭv-elāḥ pratisāraṇam |
Ah.6.22.075c tailaṃ vāta-haraiḥ siddhaṃ hitaṃ kavaḍa-nasyayoḥ || 75 ||
Ah.6.22.076a pittāsre pitta-rakta-ghnaḥ kapha-ghnaś ca kaphe vidhiḥ |
Ah.6.22.076c likhec chākādi-pattraiś ca piṭikāḥ kaṭhināḥ sthirāḥ || 76 || 2350
Ah.6.22.077a yathā-doṣodayaṃ kuryāt sannipāte cikitsitam |
Ah.6.22.077c nave 'rbude tv a-saṃvṛddhe chedite pratisāraṇam || 77 ||
Ah.6.22.078a svarjikā-nāgara-kṣaudraiḥ kvātho gaṇḍūṣa iṣyate |
Ah.6.22.078c guḍūcī-nimba-kalkottho madhu-taila-samanvitaḥ || 78 ||
Ah.6.22.079a yavānna-bhuk tīkṣṇa-taila-nasyābhyaṅgāṃs tathācaret |
Ah.6.22.079c vamite pūti-vadane dhūmas tīkṣṇaḥ sa-nāvanaḥ || 79 ||
Ah.6.22.080a samaṅgā-dhātakī-lodhra-phalinī-padmakair jalam |
Ah.6.22.080c dhāvanaṃ vadanasyāntaś cūrṇitair avacūrṇitam || 80 || 2351
Ah.6.22.081a śītādopa-kuśoktaṃ ca nāvanādi ca śīlayet || 81ab ||
Ah.6.22.081c phala-traya-dvīpi-kirātatikta-yaṣṭy-āhva-siddhārtha-kaṭu-trikāṇi || 81cd ||
Ah.6.22.081e mustā-haridrā-dvaya-yāva-śūka-vṛkṣāmlakāmlāgrima-vetasāś ca || 81ef ||
655
Ah.6.22.082a aśvattha-jambv-āmra-dhanañjaya-tvak tvak cāhimārāt khadirasya sāraḥ |
Ah.6.22.082c kvāthena teṣāṃ ghana-tāṃ gatena tac-cūrṇa-yuktā guṭikā vidheyāḥ || 82 ||
Ah.6.22.083a tā dhāritā ghnanti mukhena nityaṃ kaṇṭhauṣṭha-tālv-ādi-gadān su-kṛcchrān |
Ah.6.22.083c viśeṣato rohiṇikāsya-śoṣa-gandhān videhādhipati-praṇītāḥ || 83 ||
Ah.6.22.084a khadira-tulām ambu-ghaṭe paktvā toyena tena piṣṭaiś ca |
Ah.6.22.084c candana-joṅgaka-kuṅkuma-paripelava-vālakośīraiḥ || 84 ||
Ah.6.22.085a surataru-lodhra-drākṣā-mañjiṣṭhā-coca-padmaka-viḍaṅgaiḥ |
Ah.6.22.085c spṛkkā-nata-nakha-kaṭphala-sūkṣmailā-dhyāmakaiḥ sa-pattaṅgaiḥ || 85 ||
Ah.6.22.086a taila-prasthaṃ vipacet karṣāṃśaiḥ pāna-nasya-gaṇḍūṣais tat |
Ah.6.22.086c hatvāsye sarva-gadān janayati gārdhrīṃ dṛśaṃ śrutiṃ ca vārāhīm || 86 || 2352
Ah.6.22.087a udvartitaṃ ca prapunāṭa-lodhra-dārvībhir abhyaktam anena vaktram |
Ah.6.22.087c nir-vyaṅga-nīlī-mukha-dūṣikādi sañjāyate candra-samāna-kānti || 87 || 2353
Ah.6.22.088a pala-śataṃ bāṇāt toya-ghaṭe paktvā rase 'smiṃś ca palārdhikaiḥ |
Ah.6.22.088c khadira-jambū-yaṣṭyānantāmrair ahimāra-nīlotpalānvitaiḥ || 88 || 2354
Ah.6.22.089a taila-prasthaṃ pācayec chlakṣṇa-piṣṭair ebhir dravyair dhāritaṃ tan mukhena |
Ah.6.22.089c rogān sarvān hanti vaktre viśeṣāt sthairyaṃ dhatte danta-paṅkteś calāyāḥ || 89 || 2355
Ah.6.22.090a khadira-sārād dve tule paced valkāt tulāṃ cārimedasaḥ |
Ah.6.22.090c ghaṭa-catuṣke pāda-śeṣe 'smin pūte punaḥ kvathanād ghane || 90 || 2356
Ah.6.22.091a ākṣikaṃ kṣipet su-sūkṣmaṃ rajaḥ sevyāmbu-pattaṅga-gairikam |
Ah.6.22.091c candana-dvaya-lodhra-puṇḍrāhva-yaṣṭy-āhva-lākṣāñjana-dvayam || 91 || 2357
656
Ah.6.22.092a dhātakī-kaṭphala-dvi-niśā-tri-phalā-catur-jāta-joṅgakam |
Ah.6.22.092c musta-mañjiṣṭhā-nyagrodha-praroha-māṃsī-yavāsakam || 92 || 2358
Ah.6.22.093a padmakailā-samaṅgāś ca śīte tasmiṃs tathā pālikāṃ pṛthak |
Ah.6.22.093c jātīpattrikāṃ sa-jāti-phalāṃ saha-lavaṅga-kaṇkollakām || 93 || 2359
Ah.6.22.094a sphaṭika-śubhra-surabhi-karpūra-kuḍavaṃ ca tatrāvapet tataḥ |
Ah.6.22.094c kārayed guṭikāḥ sadā caitā dhāryā mukhe tad-gadāpahāḥ || 94 || 2360
Ah.6.22.095a kvāthyauṣadha-vyatyaya-yojanena tailaṃ pacet kalpanayānayaiva |
Ah.6.22.095c sarvāsya-rogoddhṛtaye tad āhur danta-sthira-tve tv idam eva mukhyam || 95 || 2361
Ah.6.22.096a khadireṇaitā guṭikās tailam idaṃ cārimedasā prathitam |
Ah.6.22.096c anuśīlayan prati-dinaṃ svastho 'pi dṛḍha-dvi-jo bhavati || 96 || 2362
Ah.6.22.097a kṣudrā-guḍūcī-sumanaḥ-pravāla-dārvī-yavāsa-tri-phalā-kaṣāyaḥ |
Ah.6.22.097c kṣaudreṇa yuktaḥ kavaḍa-graho 'yaṃ sarvāmayān vaktra-gatān nihanti || 97 || 2363
Ah.6.22.098a pāṭhā-dārvī-tvak-kuṣṭha-mustā-samaṅgā-tiktā-pītāṅgī-lodhra-tejovatīnām |
Ah.6.22.098c cūrṇaḥ sa-kṣaudro danta-māṃsārti-kaṇḍū-pāka-srāvāṇāṃ nāśano gharṣaṇena || 98 ||
Ah.6.22.099a gṛha-dhūma-tārkṣya-pāṭhā-vyoṣa-kṣārāgny-ayo-varā-tejo-hvaiḥ |
Ah.6.22.099c mukha-danta-gala-vikāre sa-kṣaudraḥ kālako vidhāryaś cūrṇaḥ || 99 || 2364
Ah.6.22.100a dārvī-tvak-sindhūdbhava-manaḥśilā-yāva-śūka-haritālaiḥ |
Ah.6.22.100c dhāryaḥ pītaka-cūrṇo dantāsya-galāmaye sa-madhv-ājyaḥ || 100 ||
Ah.6.22.101a dvi-kṣāra-dhūmaka-varā-pañca-paṭu-vyoṣa-vella-giri-tārkṣyaiḥ |
Ah.6.22.101c go-mūtreṇa vipakvā galāmaya-ghnī rasa-kriyā eṣā || 101 || 2365
657
Ah.6.22.102a go-mūtra-kvathana-vilīna-vigrahāṇāṃ pathyānāṃ jala-miśi-kuṣṭha-bhāvitānām |
Ah.6.22.102c attāraṃ naram aṇavo 'pi vaktra-rogāḥ śrotāraṃ nṛpam iva na spṛśanty an-arthāḥ || 102 ||
Ah.6.22.103a saptacchadośīra-paṭola-musta-harītakī-tiktaka-rohiṇībhiḥ |
Ah.6.22.103c yaṣṭy-āhva-rājadruma-candanaiś ca kvāthaṃ pibet pāka-haraṃ mukhasya || 103 ||
Ah.6.22.104a paṭola-śuṇṭhī-tri-phalā-viśālā-trāyanti-tiktā-dvi-niśāmṛtānām |
Ah.6.22.104c pītaḥ kaṣāyo madhunā nihanti mukhe sthitaś cāsya-gadān a-śeṣān || 104 || 2366
Ah.6.22.105a sva-rasaḥ kvathito dārvyā ghanī-bhūtaḥ sa-gairikaḥ |
Ah.6.22.105c āsya-sthaḥ sa-madhur vaktra-pāka-nāḍī-vraṇāpahaḥ || 105 ||
Ah.6.22.106a paṭola-nimba-yaṣṭy-āhva-vāsā-jāty-arimedasām |
Ah.6.22.106c khadirasya varāyāś ca pṛthag evaṃ prakalpanā || 106 ||
Ah.6.22.107a khadirāyo-varā-pārtha-madayanty-ahimārakaiḥ |
Ah.6.22.107c gaṇḍūṣo 'mbu-śṛtair dhāryo dur-bala-dvi-ja-śāntaye || 107 ||
Ah.6.22.108a mukha-danta-mūla-gala-jāḥ prāyo rogāḥ kaphāsra-bhūyiṣṭhāḥ |
Ah.6.22.108c tasmāt teṣām a-sakṛd rudhiraṃ visrāvayed duṣṭam || 108 ||
Ah.6.22.109a kāya-śirasor vireko vamanaṃ kavaḍa-grahāś ca kaṭu-tiktāḥ |
Ah.6.22.109c prāyaḥ śastaṃ teṣāṃ kapha-rakta-haraṃ tathā karma || 109 ||
Ah.6.22.110a yava-tṛṇa-dhānyaṃ bhaktaṃ vidalaiḥ kṣāroṣitair apa-snehāḥ |
Ah.6.22.110c yūṣā bhakṣyāś ca hitā yac cānyac chleṣma-nāśāya || 110 || 2367
Ah.6.22.111a prāṇānila-patha-saṃsthāḥ śvasitam api nirundhate pramāda-vataḥ |
Ah.6.22.111c kaṇṭhāmayāś cikitsitam ato drutaṃ teṣu kurvīta || 111 ||
  1. Ah.6.22.004v/ 22-4av yaṣṭy-āhva-cūrṇa-yuktais tu 22-4bv tair eva pratisāraṇam
  2. Ah.6.22.007v/ 22-7cv idam eva bhavet kāryaṃ 22-7dv karmauṣṭhe tu kaphottare
  3. Ah.6.22.010v/ 22-10av sa-kṣaudrair gharṣaṇaṃ tīkṣṇair 22-10dv kṣāro vahniḥ pratikriyā
  4. Ah.6.22.013v/ 22-13cv danta-bhede tathā harṣe 22-13dv sarvā vāta-harāḥ kriyāḥ
  5. Ah.6.22.014v/ 22-14cv sa-sneha-daśa-mūlāmbu- 22-14dv -gaṇḍūṣāḥ pracale dvi-je
  6. Ah.6.22.015v/ 22-15dv gaṇḍūṣa-kavaḍādayaḥ
  7. Ah.6.22.019v/ 22-19bv a-balaṃ kṛmi-dantakam
  8. Ah.6.22.021v/ 22-21dv vastra-sthaṃ daśanair ghṛtam
  9. Ah.6.22.021+1v/ 22-21+1bv veśma-dhūmaṃ sa-hiṅgu vā
  10. Ah.6.22.022v/ 22-22av gaṇḍūṣaṃ dhārayet tailam 22-22dv -vyāghrī-bhūrja-kadambakaiḥ
  11. Ah.6.22.024v/ 22-24dv gaṇḍūṣo madhunā tataḥ
  12. Ah.6.22.027v/ 22-27av eṣām apy uddhṛtaiḥ snigdha-
  13. Ah.6.22.030v/ 22-30bv ghṛta-maṇḍa-madhu-plutaiḥ
  14. Ah.6.22.031v/ 22-31dv tailaṃ vā kavaḍa-grahe
  15. Ah.6.22.032v/ 22-32av ghṛtaṃ vā madhuraiḥ siddhaṃ
  16. Ah.6.22.035v/ 22-35av sauṣire chinna-likhite
  17. Ah.6.22.036v/ 22-36av sa-kaṭphalaiḥ kaṣāyaś ca
  18. Ah.6.22.038v/ 22-38bv -svarjikā-yāva-śūka-jaiḥ
  19. Ah.6.22.041v/ 22-41av nyubjāṃ naika-gatiṃ pūrṇāṃ 22-41bv guḍena madhunātha-vā
  20. Ah.6.22.044v/ 22-44av tīkṣṇaiḥ kaphottheṣv apy evaṃ 22-44av tīkṣṇaiḥ kaphottheṣv evaṃ tu
  21. Ah.6.22.047v/ 22-47cv agraṃ niviṣṭaṃ jihvāyāṃ 22-47cv agre niviṣṭaṃ jihvāyā
  22. Ah.6.22.048v/ 22-48bv nāty-agre nāti-mūlataḥ
  23. Ah.6.22.051v/ 22-51cv gharṣaṇaṃ kavaḍaḥ śītaḥ 22-51dv kaṣāya-madhurauṣadhaiḥ
  24. Ah.6.22.053v/ 22-53av tālu-śoṣe tṛṣārtasya
  25. Ah.6.22.057v/ 22-57av kavaḍo guṭikā cātra 22-57cv niculaṃ kaṭabhī mustā
  26. Ah.6.22.063v/ 22-63dv -tuṇḍikerī-galāyuṣu
  27. Ah.6.22.064v/ 22-64dv -kaṇair gaṇḍūṣa-dhāraṇam 22-64dv -kaṇair gaṇḍūṣa-gharṣaṇam
  28. Ah.6.22.065v/ 22-65bv svinno visruta-śoṇitaḥ
  29. Ah.6.22.067v/ 22-67av tāla-mūlārka-mūlaiś ca 22-67bv puṣpaiś ca karaghāṭa-jaiḥ
  30. Ah.6.22.070v/ 22-70cv mūtra-śṛtaṃ yava-kṣāraṃ 22-70cv mūtra-srutaṃ yava-kṣāraṃ 22-70cv sūtra-srutaṃ yava-kṣāraṃ
  31. Ah.6.22.071v/ 22-71cv kapha-ghnān dhūma-gaṇḍūṣān 22-71dv vamanādīṃś ca śīlayet
  32. Ah.6.22.073v/ 22-73av a-śāntau pāṭayitvā ca 22-73dv prayojyā mukha-pāvanāḥ
  33. Ah.6.22.074v/ 22-74cv nighṛṣṭavyā bhakṣayitvā
  34. Ah.6.22.076v/ 22-76av pittāsre rakta-pitta-ghnaḥ
  35. Ah.6.22.080v/ 22-80dv cūrṇitair avacūrṇanam
  36. Ah.6.22.086v/ 22-86bv karṣāṃśaiḥ pāna-nasya-gaṇḍūṣaiḥ 22-86cv hanty āsye sarva-gadān
  37. Ah.6.22.087v/ 22-87cv nir-vyaṅga-nīlī-mukha-dūṣikaṃ ca
  38. Ah.6.22.088v/ 22-88cv khadira-jambū-yaṣṭyānantā-lodhrair
  39. Ah.6.22.089v/ 22-89av taila-prasthaṃ pācayet sūkṣma-piṣṭair 22-89bv ebhir dravyair dhāritaṃ tat sukhena
  40. Ah.6.22.090v/ 22-90av khadira-sārād dve tule vipaced 22-90bv valka-tulāṃ cārimedasaḥ 22-90bv valkala-tulāṃ cārimedasaḥ 22-90bv valkala-tulāṃ cārimedataḥ 22-90dv 'smin pūte punaḥ kvāthanād ghane 22-90dv 'smin pūte punaḥ kvāthayed ghane
  41. Ah.6.22.091v/ 22-91av ākṣikaṃ kṣipet su-sūkṣma-rajaḥ 22-91av ākṣikaṃ ca kṣipet sūkṣma-rajaḥ 22-91av kārṣikaṃ kṣipet su-sūkṣma-rajaḥ 22-91cv candana-dvaya-śyāmā-puṇḍrāhva-
  42. Ah.6.22.092v/ 22-92dv ndha-praroha-vacā-māṃsī-yavāsakam
  43. Ah.6.22.093v/ 22-93av padmakaileya-samaṅgāś ca 22-93bv śīte tathā pālikāṃ pṛthak 22-93dv saha-nakha-lavaṅga-kaṅkollakām
  44. Ah.6.22.094v/ 22-94cv kārayed guṭikāś caitā 22-94cv kāryāś caitā guṭikā
  45. Ah.6.22.095v/ 22-95av kvāthauṣadha-vyatyaya-yojanena 22-95cv sarvāsya-roga-praśamārtham uktaṃ 22-95cv sarvāsya-roge vyayanaṃ tad āhur
  46. Ah.6.22.096v/ 22-96dv vṛddho 'pi dṛḍha-dvi-jo bhavati
  47. Ah.6.22.097v/ 22-97av drākṣā-guḍūcī-sumanaḥ-pravāla-
  48. Ah.6.22.099v/ 22-99dv sa-kṣaudraḥ kāliko vidhāryaś cūrṇaḥ
  49. Ah.6.22.101v/ 22-101av dvi-kṣāra-gṛha-dhūmaka-varā- 22-101cv go-mūtreṇa piban kvāthaṃ
  50. Ah.6.22.104v/ 22-104dv mukhotthitāṃś cāśu gadān a-śeṣān
  51. Ah.6.22.110v/ 22-110av yava-tṛṇa-dhānyaṃ bhuktaṃ 22-110bv vidalaiḥ kṣāroṣitair apa-sneham