647
Ah.6.22.004a yaṣṭy-āhva-cūrṇa-yuktena tenaiva pratisāraṇam |
Ah.6.22.004c nāḍy-oṣṭhaṃ svedayed dugdha-siddhair eraṇḍa-pallavaiḥ || 4 || 2317
Ah.6.22.005a khaṇḍauṣṭha-vihitaṃ nasyaṃ tasya mūrdhni ca tarpaṇam |
Ah.6.22.005c pittābhighāta-jāv oṣṭhau jalaukobhir upācaret || 5 ||
Ah.6.22.006a lodhra-sarja-rasa-kṣaudra-madhukaiḥ pratisāraṇam |
Ah.6.22.006c guḍūcī-yaṣṭi-pattaṅga-siddham abhyañjane ghṛtam || 6 ||
Ah.6.22.007a pitta-vidradhi-vac cātra kriyā śoṇita-je 'pi ca |
Ah.6.22.007c idam eva nave kāryaṃ karmauṣṭhe tu kaphāture || 7 || 2318
Ah.6.22.008a pāṭhā-kṣāra-madhu-vyoṣair hṛtāsre pratisāraṇam |
Ah.6.22.008c dhūma-nāvana-gaṇḍūṣāḥ prayojyāś ca kapha-cchidaḥ || 8 ||
Ah.6.22.009a svinnaṃ bhinnaṃ vi-medaskaṃ dahen medo-jam agninā |
Ah.6.22.009c priyaṅgu-lodhra-tri-phalā-mākṣikaiḥ pratisārayet || 9 ||
Ah.6.22.010a sa-kṣaudrā gharṣaṇaṃ tīkṣṇā bhinna-śuddhe jalārbude |
Ah.6.22.010c avagāḍhe 'ti-vṛddhe vā kṣāro 'gnir vā pratikriyā || 10 || 2319
Ah.6.22.011a āmādy-avasthāsv alajīṃ gaṇḍe śopha-vad ācaret |
Ah.6.22.011c svinnasya śīta-dantasya pālīṃ vilikhitāṃ dahet || 11 ||
Ah.6.22.012a tailena pratisāryā ca sa-kṣaudra-ghana-saindhavaiḥ |
Ah.6.22.012c dāḍima-tvag-varā-tārkṣya-kāntā-jambv-asthi-nāgaraiḥ || 12 ||
Ah.6.22.013a kavaḍaḥ kṣīriṇāṃ kvāthair aṇu-tailaṃ ca nāvanam |
Ah.6.22.013c danta-harṣe tathā bhede sarvā vāta-harā kriyā || 13 || 2320
  1. Ah.6.22.004v/ 22-4av yaṣṭy-āhva-cūrṇa-yuktais tu 22-4bv tair eva pratisāraṇam
  2. Ah.6.22.007v/ 22-7cv idam eva bhavet kāryaṃ 22-7dv karmauṣṭhe tu kaphottare
  3. Ah.6.22.010v/ 22-10av sa-kṣaudrair gharṣaṇaṃ tīkṣṇair 22-10dv kṣāro vahniḥ pratikriyā
  4. Ah.6.22.013v/ 22-13cv danta-bhede tathā harṣe 22-13dv sarvā vāta-harāḥ kriyāḥ