648
Ah.6.22.014a tila-yaṣṭīmadhu-śṛtaṃ kṣīraṃ gaṇḍūṣa-dhāraṇam |
Ah.6.22.014c sa-snehaṃ daśa-mūlāmbu gaṇḍūṣaḥ pracalad-dvi-je || 14 || 2321
Ah.6.22.015a tuttha-lodhra-kaṇā-śreṣṭhā-pattaṅga-paṭu-gharṣaṇam |
Ah.6.22.015c snigdhāḥ śīlyā yathāvasthaṃ nasyānna-kavaḍādayaḥ || 15 || 2322
Ah.6.22.016a adhi-dantakam āliptaṃ yadā kṣāreṇa jarjaram |
Ah.6.22.016c kṛmi-dantam ivotpāṭya tad-vac copacaret tadā || 16 ||
Ah.6.22.017a an-avasthita-rakte ca dagdhe vraṇa iva kriyā |
Ah.6.22.017c a-hiṃsan danta-mūlāni dantebhyaḥ śarkarāṃ haret || 17 ||
Ah.6.22.018a kṣāra-cūrṇair madhu-yutais tataś ca pratisārayet |
Ah.6.22.018c kapālikāyām apy evaṃ harṣoktaṃ ca samācaret || 18 ||
Ah.6.22.019a jayed visrāvaṇaiḥ svinnam a-calaṃ kṛmi-dantakam |
Ah.6.22.019c snigdhaiś cālepa-gaṇḍūṣa-nasyāhāraiś calāpahaiḥ || 19 || 2323
Ah.6.22.020a guḍena pūrṇaṃ suṣiraṃ madhūcchiṣṭena vā dahet |
Ah.6.22.020c saptacchadārka-kṣīrābhyāṃ pūraṇaṃ kṛmi-śūla-jit || 20 ||
Ah.6.22.021a hiṅgu-kaṭphala-kāsīsa-svarjikā-kuṣṭha-vella-jam |
Ah.6.22.021c rajo rujaṃ jayaty āśu vastra-sthaṃ daśane ghṛtam || 21 || 2324
Ah.6.22.021and1a alaktakaṃ vā sindhūtthaṃ vella-dhūmaṃ sa-hiṅgu vā |
Ah.6.22.021and1c dhānyāmla-siddhaṃ śevālaṃ koṣṇaṃ vā daśana-sthitam || 21+1 || 2325
Ah.6.22.021and2a varāhakarṇī-mūlaṃ vā śarapuṅkhā-jaṭātha-vā |
Ah.6.22.021and2c vartir vāvalguja-phalair bījapūra-jaṭānvitaiḥ || 21+2 ||
  1. Ah.6.22.014v/ 22-14cv sa-sneha-daśa-mūlāmbu- 22-14dv -gaṇḍūṣāḥ pracale dvi-je
  2. Ah.6.22.015v/ 22-15dv gaṇḍūṣa-kavaḍādayaḥ
  3. Ah.6.22.019v/ 22-19bv a-balaṃ kṛmi-dantakam
  4. Ah.6.22.021v/ 22-21dv vastra-sthaṃ daśanair ghṛtam
  5. Ah.6.22.021+1v/ 22-21+1bv veśma-dhūmaṃ sa-hiṅgu vā