667
Ah.6.24.056a yony-asṛk-śukra-doṣeṣu śastaṃ vandhyā-suta-pradam |
Ah.6.24.056c ākhubhiḥ kukkuṭair haṃsaiḥ śaśaiś ceti prakalpayet || 56 || 2412
Ah.6.24.057a jatrūrdhva-jānāṃ vyādhīnām eka-triṃśac-chata-dvayam |
Ah.6.24.057c paras-param a-saṅkīrṇaṃ vistareṇa prakāśitam || 57 || 2413
Ah.6.24.058a ūrdhva-mūlam adhaḥ-śākham ṛṣayaḥ puruṣaṃ viduḥ |
Ah.6.24.058c mūla-prahāriṇas tasmād rogāñ chīghra-taraṃ jayet || 58 ||
Ah.6.24.059a sarvendriyāṇi yenāsmin prāṇā yena ca saṃśritāḥ |
Ah.6.24.059c tena tasyottamāṅgasya rakṣāyām ādṛto bhavet || 59 ||
Ah.6.24.059and1a nīlotpalaṃ sotpala-kuṣṭha-yuktaṃ sa-pippalīkaṃ madhukaṃ śatāhvam |
Ah.6.24.059and1c sa-śṛṅgaveraṃ śirasaḥ pralepaḥ sadyaḥ śiro-roga-vināśanāya || 59+1 ||

Chapter 25

Atha vraṇavijñanīyapratiṣedhādhyāyaḥ

K edn 520-523
Ah.6.25.001a vraṇo dvi-dhā nijāgantu-duṣṭa-śuddha-vibhedataḥ |
Ah.6.25.001c nijo doṣaiḥ śarīrotthair āgantur bāhya-hetu-jaḥ || 1 || 2414
Ah.6.25.002a doṣair adhiṣṭhito duṣṭaḥ śuddhas tair an-adhiṣṭhitaḥ |
Ah.6.25.002c saṃvṛta-tvaṃ vivṛta-tā kāṭhinyaṃ mṛdu-tāti vā || 2 || 2415
Ah.6.25.003a aty-utsannāvasanna-tvam aty-auṣṇyam ati-śīta-tā |
Ah.6.25.003c rakta-tvaṃ pāṇḍu-tā kārṣṇyaṃ pūti-pūya-parisrutiḥ || 3 ||
Ah.6.25.004a pūti-māṃsa-sirā-snāyu-cchanna-totsaṅgi-tāti-ruk |
Ah.6.25.004c saṃrambha-dāha-śvayathu-kaṇḍv-ādibhir upadrutaḥ || 4 ||
Ah.6.25.005a dīrgha-kālānubandhaś ca vidyād duṣṭa-vraṇākṛtim |
Ah.6.25.005c sa pañca-daśa-dhā doṣaiḥ sa-raktais tatra mārutāt || 5 || 2416
  1. Ah.6.24.056v/ 24-56cv ākhubhiḥ karkaṭair haṃsaiḥ
  2. Ah.6.24.057v/ 24-57bv eka-triṃśaṃ śata-dvayam
  3. Ah.6.25.001v/ 25-1dv āgantur bāhya-hetubhiḥ
  4. Ah.6.25.002v/ 25-2dv kāṭhinyaṃ mṛdu-tāpi vā 25-2dv kāṭhinyaṃ mṛdu-tāpi ca
  5. Ah.6.25.005v/ 25-5cv sa pañca-dhā pṛthag doṣaiḥ