673
Ah.6.25.056a tila-vad yava-kalkaṃ tu ke-cid icchanti tad-vidaḥ |
Ah.6.25.056c sāsra-pitta-viṣāgantu-gambhīrān soṣmaṇo vraṇān || 56 ||
Ah.6.25.057a kṣīra-ropaṇa-bhaiṣajya-śṛtenājyena ropayet |
Ah.6.25.057c ropaṇauṣadha-siddhena tailena kapha-vāta-jān || 57 ||
Ah.6.25.058a kācchī-lodhrābhayā-sarja-sindūrāñjana-tutthakam |
Ah.6.25.058c cūrṇitaṃ taila-madanair yuktaṃ ropaṇam uttamam || 58 || 2445
Ah.6.25.059a samānāṃ sthira-māṃsānāṃ tvak-sthānāṃ cūrṇa iṣyate |
Ah.6.25.059c kakubhodumbarāśvattha-jambū-kaṭphala-lodhra-jaiḥ || 59 || 2446
Ah.6.25.060a tvak-cūrṇaiś cūrṇitā vraṇāḥ tvak-cūrṇaiś cūrṇitā vraṇāḥ |
Ah.6.25.060c lākṣā-manohvā-mañjiṣṭhā-haritāla-niśā-dvayaiḥ || 60 || 2447
Ah.6.25.061a pralepaḥ sa-ghṛta-kṣaudras tvag-viśuddhi-karaḥ param |
Ah.6.25.061c kālīyaka-latāmrāsthi-hema-kālā-rasottamaiḥ || 61 || 2448
Ah.6.25.062a lepaḥ sa-go-maya-rasaḥ sa-varṇa-karaṇaḥ param |
Ah.6.25.062c dagdho vāraṇa-danto 'ntar-dhūmaṃ tailaṃ rasāñjanam || 62 || 2449
Ah.6.25.063a roma-sañjanano lepas tad-vat taila-pariplutā |
Ah.6.25.063c catuṣ-pān-nakha-romāsthi-tvak-śṛṅga-khura-jā maṣī || 63 ||
Ah.6.25.064a vraṇinaḥ śastra-karmoktaṃ pathyā-pathyānnam ādiśet |
Ah.6.25.064c dve pañca-mūle vargaś ca vāta-ghno vātike hitaḥ || 64 || 2450
Ah.6.25.065a nyagrodha-padmakādyau tu tad-vat pitta-pradūṣite |
Ah.6.25.065c āragvadhādiḥ śleṣma-ghnaḥ kaphe miśrās tu miśra-je || 65 || 2451
  1. Ah.6.25.058v/ 25-58av kākṣī-lodhrābhayā-sarja- 25-58av kāṅkṣī-lodhrābhayā-sarja-
  2. Ah.6.25.059v/ 25-59bv tvak-sthānāṃ cūrṇam iṣyate
  3. Ah.6.25.060v/ 25-60av tvacam āśu nigṛhṇāti 25-60bv tvak-cūrṇaiś cūrṇito vraṇaḥ
  4. Ah.6.25.061v/ 25-61av pralepaḥ sa-ghṛta-kṣaudrais
  5. Ah.6.25.062v/ 25-62bv sa-varṇa-karaṇo bhavet 25-62dv -dhūmas tailaṃ rasāñjanam
  6. Ah.6.25.064v/ 25-64av vraṇināṃ śastra-karmoktaṃ 25-64bv yat pathyā-pathyam ādiśet
  7. Ah.6.25.065v/ 25-65dv kaphe miśras tu miśra-je 25-65dv kaphe miśrās tu miśrake