676
Ah.6.26.018a vipakvam ājaṃ yaṣṭy-āhva-jīvakarṣabhakotpalaiḥ |
Ah.6.26.018c sa-payaskaiḥ paraṃ tad dhi sarva-netrābhighāta-jit || 18 ||
Ah.6.26.019a gala-pīḍāvasanne 'kṣṇi vamanotkāsana-kṣavāḥ |
Ah.6.26.019c prāṇāyāmo 'tha-vā kāryaḥ kriyā ca kṣata-netra-vat || 19 || 2466
Ah.6.26.020a karṇe sthānāc cyute syūte śrotas tailena pūrayet |
Ah.6.26.020c kṛkāṭikāyāṃ chinnāyāṃ nirgacchaty api mārute || 20 || 2467
Ah.6.26.021a samaṃ niveśya badhnīyāt syūtvā śīghraṃ nir-antaram |
Ah.6.26.021c ājena sarpiṣā cātra pariṣekaḥ praśasyate || 21 || 2468
Ah.6.26.022a uttāno 'nnāni bhuñjīta śayīta ca su-yantritaḥ |
Ah.6.26.022c ghātaṃ śākhāsu tiryak-sthaṃ gātre samyaṅ-niveśite || 22 ||
Ah.6.26.023a syūtvā vellita-bandhena badhnīyād ghana-vāsasā |
Ah.6.26.023c carmaṇā goṣ-phaṇā-bandhaḥ kāryaś cā-saṅgate vraṇe || 23 || 2469
Ah.6.26.024a pādau vilambi-muṣkasya prokṣya netre ca vāriṇā |
Ah.6.26.024c praveśya vṛṣaṇau sīvyet sevanyā tunna-sañjñayā || 24 || 2470
Ah.6.26.025a kāryaś ca goṣ-phaṇā-bandhaḥ kaṭyām āveśya paṭṭakam |
Ah.6.26.025c sneha-sekaṃ na kurvīta tatra klidyati hi vraṇaḥ || 25 || 2471
Ah.6.26.026a kālānusāry-agurv-elā-jātī-candana-parpaṭaiḥ |
Ah.6.26.026c śilā-dārvy-amṛtā-tutthaiḥ siddhaṃ tailaṃ ca ropaṇam || 26 || 2472
Ah.6.26.027a chinnāṃ niḥśeṣataḥ śākhāṃ dagdhvā tailena yuktitaḥ |
Ah.6.26.027c badhnīyāt kośa-bandhena tato vraṇa-vad ācaret || 27 || 2473
  1. Ah.6.26.019v/ 26-19av gala-pīḍo 'vasanne 'kṣṇi 26-19bv vamanotkleśana-kṣavāḥ
  2. Ah.6.26.020v/ 26-20av karṇe sthāna-cyute syūte 26-20bv srotas tailena pūrayet
  3. Ah.6.26.021v/ 26-21av samāṃ niveśya badhnīyāt 26-21cv ājena sarpiṣā tatra
  4. Ah.6.26.023v/ 26-23dv kāryaś cāṃsa-gate vraṇe 26-23dv kāryaś cāṃśa-gate vraṇe
  5. Ah.6.26.024v/ 26-24dv sevanyā picu-yuktayā 26-24dv sīvanyā picu-yuktayā
  6. Ah.6.26.025v/ 26-25dv tatra klidyanti hi vraṇāḥ 26-25dv tena klidyanti hi vraṇāḥ
  7. Ah.6.26.026v/ 26-26bv -jātī-candana-padmakaiḥ
  8. Ah.6.26.027v/ 26-27bv dagdhvā tailena yuktibhiḥ