Chapter 35

Atha viṣapratiṣedhādhyāyaḥ

K edn 546-550
Ah.6.35.001a mathyamāne jala-nidhāv amṛtārthaṃ surāsuraiḥ |
Ah.6.35.001c jātaḥ prāg amṛtotpatteḥ puruṣo ghora-darśanaḥ || 1 ||
Ah.6.35.002a dīpta-tejāś catur-daṃṣṭro hari-keśo 'nalekṣaṇaḥ |
Ah.6.35.002c jagad viṣaṇṇaṃ taṃ dṛṣṭvā tenāsau viṣa-sañjñitaḥ || 2 || 2681
Ah.6.35.003a huṅ-kṛto brahmaṇā mūrtī tataḥ sthāvara-jaṅgame |
Ah.6.35.003c so 'dhyatiṣṭhan nijaṃ rūpam ujjhitvā vañcanātmakam || 3 || 2682
Ah.6.35.004a sthiram ity ulbaṇaṃ vīrye yat kandeṣu pratiṣṭhitam |
Ah.6.35.004c kālakūṭendravatsākhya-śṛṅgī-hālāhalādikam || 4 ||
Ah.6.35.005a sarpa-lūtādi-daṃṣṭrāsu dāruṇaṃ jaṅgamaṃ viṣam |
Ah.6.35.005c sthāvaraṃ jaṅgamaṃ ceti viṣaṃ proktam a-kṛtrimam || 5 ||
Ah.6.35.006a kṛtrimaṃ gara-sañjñaṃ tu kriyate vividhauṣadhaiḥ |
Ah.6.35.006c hanti yoga-vaśenāśu cirāc cira-tarāc ca tat || 6 ||
Ah.6.35.007a śopha-pāṇḍūdaronmāda-dur-nāmādīn karoti vā |
Ah.6.35.007c tīkṣṇoṣṇa-rūkṣa-viśadaṃ vyavāyy āśu-karaṃ laghu || 7 || 2683
Ah.6.35.008a vikāṣi sūkṣmam a-vyakta-rasaṃ viṣama-pāki ca |
Ah.6.35.008c ojaso viparītaṃ tat tīkṣṇādyair anvitaṃ guṇaiḥ || 8 || 2684
Ah.6.35.009a vāta-pittottaraṃ nṝṇāṃ sadyo harati jīvitam |
Ah.6.35.009c viṣaṃ hi dehaṃ samprāpya prāg dūṣayati śoṇitam || 9 ||
717
Ah.6.35.010a kapha-pittānilāṃś cānu samaṃ doṣān sahāśayān |
Ah.6.35.010c tato hṛdayam āsthāya dehocchedāya kalpate || 10 || 2685
Ah.6.35.011a sthāvarasyopayuktasya vege pūrve prajāyate |
Ah.6.35.011c jihvāyāḥ śyāva-tā stambho mūrchā trāsaḥ klamo vamiḥ || 11 || 2686
Ah.6.35.012a dvitīye vepathuḥ svedo dāhaḥ kaṇṭhe ca vedanā |
Ah.6.35.012c viṣaṃ cāmāśayaṃ prāptaṃ kurute hṛdi vedanām || 12 ||
Ah.6.35.013a tālu-śoṣas tṛtīye tu śūlaṃ cāmāśaye bhṛśam |
Ah.6.35.013c dur-bale harite śūne jāyete cāsya locane || 13 || 2687
Ah.6.35.014a pakvāśaya-gate toda-hidhmā-kāsāntra-kūjanam |
Ah.6.35.014c caturthe jāyate vege śirasaś cāti-gauravam || 14 || 2688
Ah.6.35.015a kapha-praseko vaivarṇyaṃ parva-bhedaś ca pañcame |
Ah.6.35.015c sarva-doṣa-prakopaś ca pakvādhāne ca vedanā || 15 ||
Ah.6.35.016a ṣaṣṭhe sañjñā-praṇāśaś ca su-bhṛśaṃ cātisāryate |
Ah.6.35.016c skandha-pṛṣṭha-kaṭī-bhaṅgo bhaven mṛtyuś ca saptame || 16 ||
Ah.6.35.017a prathame viṣa-vege tu vāntaṃ śītāmbu-secinam |
Ah.6.35.017c sarpir-madhubhyāṃ saṃyuktam a-gadaṃ pāyayed drutam || 17 || 2689
Ah.6.35.018a dvitīye pūrva-vad vāntaṃ viriktaṃ cānupāyayet |
Ah.6.35.018c tṛtīye '-gada-pānaṃ tu hitaṃ nasyaṃ tathāñjanam || 18 ||
Ah.6.35.019a caturthe sneha-saṃyuktam a-gadaṃ pratiyojayet |
Ah.6.35.019c pañcame madhuka-kvātha-mākṣikābhyāṃ yutaṃ hitam || 19 ||
718
Ah.6.35.020a ṣaṣṭhe 'tīsāra-vad siddhir avapīḍaś tu saptame |
Ah.6.35.020c mūrdhni kāka-padaṃ kṛtvā sāsṛg vā piśitaṃ kṣipet || 20 || 2690
Ah.6.35.021a kośātaky agnikaḥ pāṭhā sūryavally-amṛtābhayāḥ |
Ah.6.35.021c śeluḥ śirīṣaḥ kiṇihī haridre kṣaudra-sāhvayā || 21 || 2691
Ah.6.35.022a punarnave tri-kaṭukaṃ bṛhatyau śārive balā |
Ah.6.35.022c eṣāṃ yavāgūṃ niryūhe śītāṃ sa-ghṛta-mākṣikām || 22 || 2692
Ah.6.35.023a yuñjyād vegāntare sarva-viṣa-ghnīṃ kṛta-karmaṇaḥ |
Ah.6.35.023c tad-van madhūka-madhuka-padma-kesara-candanaiḥ || 23 ||
Ah.6.35.024a añjanaṃ tagaraṃ kuṣṭhaṃ haritālaṃ manaḥśilā |
Ah.6.35.024c phalinī tri-kaṭu spṛkkā nāgapuṣpaṃ sa-kesaram || 24 ||
Ah.6.35.025a hareṇur madhukaṃ māṃsī rocanā kākamālikā |
Ah.6.35.025c śrīveṣṭakaṃ sarja-rasaḥ śatāhvā kuṅkumaṃ balā || 25 || 2693
Ah.6.35.026a tamāla-pattra-tālīśa-bhūrjośīra-niśā-dvayam |
Ah.6.35.026c kanyopavāsinī snātā śukla-vāsā madhu-drutaiḥ || 26 || 2694
Ah.6.35.027a dvi-jān abhyarcya taiḥ puṣye kalpayed a-gadottamam |
Ah.6.35.027c vaidyaś cātra tadā mantraṃ prayatātmā paṭhed imam || 27 || 2695
Ah.6.35.028a namaḥ puruṣa-siṃhāya namo nārāyaṇāya ca |
Ah.6.35.028c yathāsau nābhijānāti raṇe kṛṣṇa-parājayam || 28 || 2696
Ah.6.35.029a etena satya-vākyena a-gado me prasidhyatu |
Ah.6.35.029c namo vaiḍūryamāte hulu hulu rakṣa māṃ sarva-viṣebhyaḥ || 29 || 2697
719
Ah.6.35.030ab gauri gāndhāri cāṇḍāli mātaṅgi svāhā piṣṭe ca dvitīyo mantraḥ || 30ab ||
Ah.6.35.030c harimāyi svāhā || 30c || 2698
Ah.6.35.031a a-śeṣa-viṣa-vetāla-graha-kārmaṇa-pāpmasu |
Ah.6.35.031c maraka-vyādhi-dur-bhikṣa-yuddhāśani-bhayeṣu ca || 31 ||
Ah.6.35.032a pāna-nasyāñjanālepa-maṇi-bandhādi-yojitaḥ |
Ah.6.35.032c eṣa candrodayo nāma śānti-svasty-ayanaṃ param || 32 || 2699
Ah.6.35.032and-1-ab vāsavo vṛtram avadhīt samāliptaḥ kilāmunā || 32+(1)ab || 2700
Ah.6.35.033a jīrṇaṃ viṣa-ghnauṣadhibhir hataṃ vā dāvāgni-vātātapa-śoṣitaṃ vā |
Ah.6.35.033c sva-bhāvato vā na guṇaiḥ su-yuktaṃ dūṣī-viṣākhyāṃ viṣam abhyupaiti || 33 || 2701
Ah.6.35.034a vīryālpa-bhāvād a-vibhāvyam etat kaphāvṛtaṃ varṣa-gaṇānubandhi |
Ah.6.35.034c tenārdito bhinna-purīṣa-varṇo duṣṭāsra-rogī tṛḍ-a-rocakārtaḥ || 34 ||
Ah.6.35.035a mūrchan vaman gadgada-vāg vimuhyan bhavec ca dūṣyodara-liṅga-juṣṭaḥ |
Ah.6.35.035c āmāśaya-sthe kapha-vāta-rogī pakvāśaya-sthe 'nila-pitta-rogī || 35 ||
Ah.6.35.036a bhaven naro dhvasta-śiro-ruhāṅgo vilūna-pakṣaḥ sa yathā vihaṅgaḥ |
Ah.6.35.036c sthitaṃ rasādiṣv atha-vā vicitrān karoti dhātu-prabhavān vikārān || 36 ||
Ah.6.35.037a prāg-vātā-jīrṇa-śītābhra-divā-svapnā-hitāśanaiḥ |
Ah.6.35.037c duṣṭaṃ dūṣayate dhātūn ato dūṣī-viṣaṃ smṛtam || 37 || 2702
Ah.6.35.038a dūṣī-viṣārtaṃ su-svinnam ūrdhvaṃ cādhaś ca śodhitam |
Ah.6.35.038c dūṣī-viṣārim a-gadaṃ lehayen madhunāplutam || 38 ||
720
Ah.6.35.039a pippalyo dhyāmakaṃ māṃsī lodhram elā suvarcikā |
Ah.6.35.039c kuṭannaṭaṃ nataṃ kuṣṭhaṃ yaṣṭī candana-gairikam || 39 ||
Ah.6.35.040a dūṣī-viṣārir nāmnāyaṃ na cānya-trāpi vāryate |
Ah.6.35.040c viṣa-digdhena viddhas tu pratāmyati muhur muhuḥ || 40 ||
Ah.6.35.041a vi-varṇa-bhāvaṃ bhajate viṣādaṃ cāśu gacchati |
Ah.6.35.041c kīṭair ivāvṛtaṃ cāsya gātraṃ cimicimāyate || 41 ||
Ah.6.35.042a śroṇi-pṛṣṭha-śiraḥ-skandha-sandhayaḥ syuḥ sa-vedanāḥ |
Ah.6.35.042c kṛṣṇa-duṣṭāsra-visrāvī tṛṇ-mūrchā-jvara-dāha-vān || 42 ||
Ah.6.35.043a dṛṣṭi-kāluṣya-vamathu-śvāsa-kāsa-karaḥ kṣaṇāt |
Ah.6.35.043c ā-rakta-pīta-pary-antaḥ śyāva-madhyo 'ti-rug vraṇaḥ || 43 ||
Ah.6.35.044a śūyate pacyate sadyo gatvā māṃsaṃ ca kṛṣṇa-tām |
Ah.6.35.044c praklinnaṃ śīryate 'bhīkṣṇaṃ sa-picchila-parisravam || 44 ||
Ah.6.35.045a kuryād a-marma-viddhasya hṛdayāvaraṇaṃ drutam |
Ah.6.35.045c śalyam ākṛṣya taptena lohenānu dahed vraṇam || 45 ||
Ah.6.35.046a atha-vā muṣkaka-śvetā-soma-tvak-tāmravallitaḥ |
Ah.6.35.046c śirīṣād gṛdhranakhyāś ca kṣāreṇa pratisārayet || 46 ||
Ah.6.35.047a śukanāsā-prativiṣā-vyāghrī-mūlaiś ca lepayet |
Ah.6.35.047c kīṭa-daṣṭa-cikitsāṃ ca kuryāt tasya yathārhataḥ || 47 ||
Ah.6.35.048a vraṇe tu pūti-piśite kriyā pitta-visarpa-vat |
Ah.6.35.048c saubhāgyārthaṃ striyo bhartre rājñe vā-rati-coditāḥ || 48 || 2703
721
Ah.6.35.049a garam āhāra-sampṛktaṃ yacchanty āsanna-vartinaḥ |
Ah.6.35.049c nānā-prāṇy-aṅga-śamala-viruddhauṣadhi-bhasmanām || 49 || 2704
Ah.6.35.050a viṣāṇāṃ cālpa-vīryāṇāṃ yogo gara iti smṛtaḥ |
Ah.6.35.050c tena pāṇduḥ kṛśo 'lpāgniḥ kāsa-śvāsa-jvarārditaḥ || 50 || 2705
Ah.6.35.051a vāyunā pratilomena svapna-cintā-parāyaṇaḥ |
Ah.6.35.051c mahodara-yakṛt-plīhī dīna-vāg dur-balo 'lasaḥ || 51 || 2706
Ah.6.35.052a śopha-vān satatādhmātaḥ śuṣka-pāda-karaḥ kṣayī |
Ah.6.35.052c svapne gomāyu-mārjāra-nakula-vyāla-vānarān || 52 ||
Ah.6.35.053a prāyaḥ paśyati śuṣkāṃś ca vanaspati-jalāśayān |
Ah.6.35.053c manyate kṛṣṇam ātmānaṃ gauro gauraṃ ca kālakaḥ || 53 ||
Ah.6.35.054a vi-karṇa-nāsā-nayanaṃ paśyet tad-vihatendriyaḥ |
Ah.6.35.054c etair anyaiś ca bahubhiḥ kliṣṭo ghorair upadravaiḥ || 54 || 2707
Ah.6.35.055a garārto nāśam āpnoti kaś-cit sadyo '-cikitsitaḥ |
Ah.6.35.055c garārto vānta-vān bhuktvā tat pathyaṃ pāna-bhojanam || 55 ||
Ah.6.35.056a śuddha-hṛc chīlayed dhema sūtra-sthāna-vidheḥ smaran |
Ah.6.35.056c śarkarā-kṣaudra-saṃyuktaṃ cūrṇaṃ tāpya-suvarṇayoḥ || 56 || 2708
Ah.6.35.057a lehaḥ praśamayanty ugraṃ sarva-yoga-kṛtaṃ viṣam |
Ah.6.35.057c mūrvāmṛtā-nata-kaṇā-paṭolī-cavya-citrakān || 57 ||
Ah.6.35.058a vacā-musta-viḍaṅgāni takra-koṣṇāmbu-mastubhiḥ |
Ah.6.35.058c pibed rasena vāmlena garopahata-pāvakaḥ || 58 || 2709
722
Ah.6.35.059a pārāvatāmiṣa-śaṭhī-puṣkarāhva-śṛtaṃ himam |
Ah.6.35.059c gara-tṛṣṇā-rujā-kāsa-śvāsa-hidhmā-jvarāpaham || 59 || 2710
Ah.6.35.059and1a try-ūṣaṇaṃ pañca-lavaṇaṃ mañjiṣṭhāṃ rajanī-dvayam |
Ah.6.35.059and1c sūkṣmailāṃ trivṛtāṃ pattraṃ viḍaṅgānīndravāruṇīm || 59+1 ||
Ah.6.35.059and2a madhukaṃ ceti sa-kṣaudraṃ go-viṣāṇe nidhāpayet |
Ah.6.35.059and2c tasmād uṣṇāmbunā mātrāṃ prāg-bhaktaṃ yojayet tathā || 59+2 ||
Ah.6.35.059and3a viṣaṃ bhuktaṃ jarāṃ yāti nir-viṣe 'pi na doṣa-kṛt |
Ah.6.35.059and3c lākṣā-priyaṅgu-mañjiṣṭhāḥ sa-mṛṇāla-hareṇukāḥ || 59+3 ||
Ah.6.35.059and4a sa-yaṣṭy-āhvā madhu-yutā basta-pittena kalpitāḥ |
Ah.6.35.059and4c nikhaned go-viṣāṇa-sthāḥ sapta-rātraṃ mahī-tale || 59+4 ||
Ah.6.35.059and5a tatra kṛtvā maṇiṃ hemnā baddhaṃ hastena dhārayet |
Ah.6.35.059and5c saṃspṛṣṭaṃ sa-viṣaṃ tena sadyo bhavati nir-viṣam || 59+5 ||
Ah.6.35.060a viṣa-prakṛti-kālānna-doṣa-dūṣyādi-saṅgame |
Ah.6.35.060c viṣa-saṅkaṭam uddiṣṭaṃ śatasyaiko 'tra jīvati || 60 ||
Ah.6.35.061a kṣut-tṛṣṇā-gharma-daurbalya-krodha-śoka-bhaya-śramaiḥ |
Ah.6.35.061c a-jīrṇa-varco-drava-tā-pitta-māruta-vṛddhibhiḥ || 61 ||
Ah.6.35.062a tila-puṣpa-phalāghrāṇa-bhū-bāṣpa-ghana-garjitaiḥ |
Ah.6.35.062c hasti-mūṣika-vāditra-niḥsvanair viṣa-saṅkaṭaiḥ || 62 || 2711
Ah.6.35.063a puro-vātotpalāmoda-madanair vardhate viṣam |
Ah.6.35.063c varṣāsu cāmbu-yoni-tvāt saṅkledaṃ guḍa-vad gatam || 63 || 2712
723
Ah.6.35.064a visarpati ghanāpāye tad agastyo hinasti ca |
Ah.6.35.064c prayāti manda-vīrya-tvaṃ viṣaṃ tasmād ghanātyaye || 64 ||
Ah.6.35.065a iti prakṛti-sātmyartu-sthāna-vega-balā-balam |
Ah.6.35.065c ālocya nipuṇaṃ buddhyā karmān-antaram ācaret || 65 ||
Ah.6.35.066a ślaiṣmikaṃ vamanair uṣṇa-rūkṣa-tīkṣṇaiḥ pralepanaiḥ |
Ah.6.35.066c kaṣāya-kaṭu-tiktaiś ca bhojanaiḥ śamayed viṣam || 66 ||
Ah.6.35.067a paittikaṃ sraṃsanaiḥ seka-pradehair bhṛśa-śītalaiḥ |
Ah.6.35.067c kaṣāya-tikta-madhurair ghṛta-yuktaiś ca bhojanaiḥ || 67 ||
Ah.6.35.068a vātātmakaṃ jayet svādu-snigdhāmla-lavaṇānvitaiḥ |
Ah.6.35.068c sa-ghṛtair bhojanair lepais tathaiva piśitāśanaiḥ || 68 || 2713
Ah.6.35.069a nā-ghṛtaṃ sraṃsanaṃ śastaṃ pralepo bhojyam auṣadham |
Ah.6.35.069c sarveṣu sarvāvasthāsu viṣeṣu na ghṛtopamam || 69 ||
Ah.6.35.070a vidyate bheṣajaṃ kiñ-cid viśeṣāt prabale 'nile |
Ah.6.35.070c a-yatnāc chleṣma-gaṃ sādhyaṃ yatnāt pittāśayāśrayam || 70 || 2714
Ah.6.35.070ū̆ab su-duḥ-sādhyam a-sādhyaṃ vā vātāśaya-gataṃ viṣam || 70ū̆ab ||
Ah.6.35.070ū̆and1a jatu-sarja-rasośīra-sarṣapā-pattra-vālakaiḥ |
Ah.6.35.070ū̆and1c sa-vaillāruṣkara-puraiḥ kusumair arjunasya ca || 70ū̆+1 || 2715
Ah.6.35.070ū̆and2a dhūpo vāsa-gṛhe hanti viṣaṃ sthāvara-jaṅgamam |
Ah.6.35.070ū̆and2c na tatra kīṭāḥ sa-viṣā nondurā na sarīsṛpāḥ || 70ū̆+2 ||
724
Ah.6.35.070ū̆and3ab na kṛtyāḥ kārmaṇādyāś ca dhūpo 'yaṃ yatra dahyate || 70ū̆+3ab ||
  1. Ah.6.35.002v/ 35-2bv harit-keśo 'nalekṣaṇaḥ 35-2dv tenāsau viṣa-sañjñakaḥ
  2. Ah.6.35.003v/ 35-3av huṅ-kṛto brahmaṇā mūrtas 35-3av huṅ-kṛto brahmaṇā mūrtīs 35-3bv tataḥ sthāvara-jaṅgamam 35-3bv tataḥ sthāvara-jaṅgamam 35-3bv tataḥ sthāvara-jaṅgamāt 35-3bv tataḥ sthāvara-jaṅgamāḥ 35-3dv ujjhitvā vañcanātmakaḥ
  3. Ah.6.35.007v/ 35-7bv -dur-nāmādīn karoti ca
  4. Ah.6.35.008v/ 35-8av vikāśi sūkṣmam a-vyakta- 35-8av vikāsi sūkṣmam a-vyakta- 35-8bv -rasair yuktam a-pāki ca 35-8cv ojaso viparītaṃ tu
  5. Ah.6.35.010v/ 35-10bv sama-doṣaṃ sahāśayān 35-10bv samaṃ doṣān sahāya-vat 35-10bv sama-doṣaṃ sahāya-vat 35-10bv sama-doṣaṃ sahāśrayam 35-10dv deha-cchedāya kalpate
  6. Ah.6.35.011v/ 35-11bv vegaḥ pūrvaṃ prajāyate 35-11bv vege pūrve ca jāyate
  7. Ah.6.35.013v/ 35-13cv dur-varṇe harite śūne 35-13cv dur-varṇe harite śūnye
  8. Ah.6.35.014v/ 35-14av pakvāśaya-gate todo 35-14bv hidhmā kāsāntra-kūjanam
  9. Ah.6.35.017v/ 35-17av prathame viṣa-vege 'tha
  10. Ah.6.35.020v/ 35-20bv avapīḍaś ca saptame
  11. Ah.6.35.021v/ 35-21bv sūryavally amṛtābhayā 35-21dv haridre kṣaudra-sāhvayam
  12. Ah.6.35.022v/ 35-22av punarnavā tri-kaṭukaṃ 35-22bv bṛhatyau śārive bale
  13. Ah.6.35.025v/ 35-25bv rocanā kālamālikā 35-25bv rocanā kālamañjikā
  14. Ah.6.35.026v/ 35-26av tamāla-pattraṃ tālīśaṃ 35-26bv bhūrjośīraṃ niśā-dvayam 35-26dv śukla-vāsā madhu-plutaiḥ
  15. Ah.6.35.027v/ 35-27av dvi-jān abhyarcya puṣyarkṣe 35-27cv vaidyaś cāśu tadā mantraṃ
  16. Ah.6.35.028v/ 35-28dv raṇe kṛṣṇaḥ parājayam
  17. Ah.6.35.029v/ 35-29dv hulu kulu rakṣa māṃ sarva-viṣebhyaḥ
  18. Ah.6.35.030v/ 35-30av gauri gāndhāri caṇḍāli mātaṅgi svāhā 35-30cv hāritamāyi svāhā
  19. Ah.6.35.032v/ 35-32dv śāntiḥ svasty-ayanaṃ param
  20. Ah.6.35.032+(1)v/ 35-32+(1)bv samālipto 'munā kila
  21. Ah.6.35.033v/ 35-33cv sva-bhāvato vā su-guṇair na yuktaṃ 35-33cv sva-bhāvato vā sva-guṇair na yuktaṃ 35-33dv dūṣī-viṣākhyaṃ viṣam abhyupaiti
  22. Ah.6.35.037v/ 35-37cv duṣṭaṃ dūṣayate dhātuṃ 35-37dv tato dūṣī-viṣaṃ smṛtam
  23. Ah.6.35.048v/ 35-48dv rājñe cā-rati-coditāḥ
  24. Ah.6.35.049v/ 35-49cv nānā-prāṇy-aṅga-sa-mala-
  25. Ah.6.35.050v/ 35-50av viṣāṇāṃ manda-vīryāṇāṃ
  26. Ah.6.35.051v/ 35-51cv mehodara-yakṛt-plīhī 35-51dv hīna-vāg dur-balo 'lasaḥ
  27. Ah.6.35.054v/ 35-54bv paśyet tu vihatendriyaḥ
  28. Ah.6.35.056v/ 35-56bv sūtra-sthāna-vidhiṃ smaran
  29. Ah.6.35.058v/ 35-58cv pibed rasena cāmlena
  30. Ah.6.35.059v/ 35-59bv -puṣkarāhvaṃ śṛtaṃ himam
  31. Ah.6.35.062v/ 35-62bv -bhū-bāṣpa-ghana-garjanaiḥ
  32. Ah.6.35.063v/ 35-63cv varṣāsu vāmbu-yoni-tvāt
  33. Ah.6.35.068v/ 35-68bv -snigdhāmla-lavaṇāyutaiḥ
  34. Ah.6.35.070v/ 35-70av a-yatnāc chlaiṣmikaṃ sādhyaṃ 35-70cv a-yatnāc chleṣmakaṃ sādhyaṃ 35-70dv yatnāt pittāśayāśritam
  35. Ah.6.35.070ū̆+1v/ 35-70ū̆+1cv sa-vailla-puṣkara-puraiḥ