734
Ah.6.37.006a vṛścikasya viṣaṃ tīkṣṇam ādau dahati vahni-vat |
Ah.6.37.006c ūrdhvam ārohati kṣipraṃ daṃśe paścāt tu tiṣṭhati || 6 || 2775
Ah.6.37.007a daṃśaḥ sadyo 'ti-ruk śyāvas tudyate sphuṭatīva ca |
Ah.6.37.007c te gavādi-śakṛt-kothād digdha-daṣṭādi-kothataḥ || 7 ||
Ah.6.37.008a sarpa-kothāc ca sambhūtā manda-madhya-mahā-viṣāḥ |
Ah.6.37.008c mandāḥ pītāḥ sitāḥ śyāvā rūkṣāḥ karbura-mecakāḥ || 8 || 2776
Ah.6.37.009a romaśā bahu-parvāṇo lohitāḥ pāṇḍurodarāḥ |
Ah.6.37.009c dhūmrodarās tri-parvāṇo madhyās tu kapilāruṇāḥ || 9 ||
Ah.6.37.010a piśaṅgāḥ śabarāś citrāḥ śoṇitābhā mahā-viṣāḥ |
Ah.6.37.010c agny-ābhā dvy-eka-parvāṇo raktāsita-sitodarāḥ || 10 ||
Ah.6.37.011a tair daṣṭaḥ śūna-rasanaḥ stabdha-gātro jvarārditaḥ |
Ah.6.37.011c khair vamañ choṇitaṃ kṛṣṇam indriyārthān a-saṃvidan || 11 ||
Ah.6.37.012a svidyan mūrchan viśuṣkāsyo vihvalo vedanāturaḥ |
Ah.6.37.012c viśīryamāṇa-māṃsaś ca prāya-śo vijahāty asūn || 12 ||
Ah.6.37.013a ucciṭiṅgas tu vaktreṇa daśaty abhyadhika-vyathaḥ |
Ah.6.37.013c sādhyato vṛścikāt stambhaṃ śephaso hṛṣṭa-roma-tām || 13 || 2777
Ah.6.37.014a karoti sekam aṅgānāṃ daṃśaḥ śītāmbuneva ca |
Ah.6.37.014c uṣṭra-dhūmaḥ sa evokto rātri-cārāc ca rātrikaḥ || 14 || 2778
Ah.6.37.015a vāta-pittottarāḥ kīṭāḥ ślaiṣmikāḥ kaṇabhondurāḥ |
Ah.6.37.015c prāyo vātolbaṇa-viṣā vṛścikāḥ soṣṭra-dhūmakāḥ || 15 ||
  1. Ah.6.37.006v/ 37-6dc daṃśe paścāc ca tiṣṭhati
  2. Ah.6.37.008v/ 37-8dv rūkṣa-karbura-mecakāḥ
  3. Ah.6.37.013v/ 37-13av ucciṭaṅgas tu vaktreṇa 37-13cv so 'dhamo vṛścikāt stambhaṃ
  4. Ah.6.37.014v/ 37-14bv daṃśe śītāmbuneva ca