735
Ah.6.37.016a yasya yasyaiva doṣasya liṅgādhikyaṃ pratarkayet |
Ah.6.37.016c tasya tasyauṣadhaiḥ kuryād viparīta-guṇaiḥ kriyām || 16 || 2779
Ah.6.37.017a hṛt-pīḍordhvānila-stambhaḥ sirāyāmo 'sthi-parva-ruk |
Ah.6.37.017c ghūrṇanodveṣṭanaṃ gātra-śyāva-tā vātike viṣe || 17 ||
Ah.6.37.018a sañjñā-nāśoṣṇa-niśvāsau hṛd-dāhaḥ kaṭukāsya-tā |
Ah.6.37.018c māṃsāvadaraṇaṃ śopho rakta-pītaś ca paittike || 18 || 2780
Ah.6.37.019a chardy-a-rocaka-hṛl-lāsa-prasekotkleśa-pīnasaiḥ |
Ah.6.37.019c sa-śaitya-mukha-mādhuryair vidyāc chleṣmādhikaṃ viṣam || 19 ||
Ah.6.37.020a piṇyākena vraṇālepas tailābhyaṅgaś ca vātike |
Ah.6.37.020c svedo nāḍī-pulākādyair bṛṃhaṇaś ca vidhir hitaḥ || 20 ||
Ah.6.37.021a paittikaṃ stambhayet sekaiḥ pradehaiś cāti-śītalaiḥ |
Ah.6.37.021c lekhana-cchedana-sveda-vamanaiḥ ślaiṣmikaṃ jayet || 21 ||
Ah.6.37.022a kīṭānāṃ tri-prakārāṇāṃ traividhyena kriyā hitā |
Ah.6.37.022c svedālepana-sekāṃs tu koṣṇān prāyo 'vacārayet || 22 || 2781
Ah.6.37.023a anya-tra mūrchitād daṃśa-pākataḥ kothato 'tha-vā |
Ah.6.37.023c nṛ-keśāḥ sarṣapāḥ pītā guḍo jīrṇaś ca dhūpanam || 23 ||
Ah.6.37.024a viṣa-daṃśasya sarvasya kāśyapaḥ param abravīt |
Ah.6.37.024c viṣa-ghnaṃ ca vidhiṃ sarvaṃ kuryāt saṃśodhanāni ca || 24 || 2782
Ah.6.37.025a sādhayet sarpa-vad daṣṭān viṣograiḥ kīṭa-vṛścikaiḥ |
Ah.6.37.025c taṇḍulīyaka-tulyāṃśāṃ trivṛtāṃ sarpiṣā pibet || 25 ||
  1. Ah.6.37.016v/ 37-16bv liṅgādhikyaṃ pravartayet
  2. Ah.6.37.018v/ 37-18dv raktaḥ pītaś ca paittike
  3. Ah.6.37.022v/ 37-22bv traividhyena kriyā hitāḥ 37-22dv kavoṣṇān pravicārayet
  4. Ah.6.37.024v/ 37-24bv kaśyapaḥ param abravīt