Chapter 38

Athamūṣikālarkaviṣapratiṣedhādhyāyaḥ

K edn 560-562
Ah.6.38.001a lālanaś capalaḥ putro hasiraś cikkiro 'jiraḥ |
Ah.6.38.001c kaṣāya-dantaḥ kulakaḥ kokilaḥ kapilo 'sitaḥ || 1 || 2816
Ah.6.38.002a aruṇaḥ śabaraḥ śvetaḥ kapotaḥ palitonduraḥ |
Ah.6.38.002c chucchundaro rasālākhyo daśāṣṭau ceti mūṣikāḥ || 2 || 2817 2818
Ah.6.38.003a śukraṃ patati yatraiṣāṃ śukra-digdhaiḥ spṛśanti vā |
Ah.6.38.003c yad aṅgam aṅgais tatrāsre dūṣite pāṇḍu-tāṃ gate || 3 ||
Ah.6.38.004a granthayaḥ śvayathuḥ koṭho maṇḍalāni bhramo '-ruciḥ |
Ah.6.38.004c śīta-jvaro 'ti-ruk sādo vepathuḥ parva-bhedanam || 4 || 2819
Ah.6.38.005a roma-harṣaḥ srutir mūrchā dīrgha-kālānubandhanam |
Ah.6.38.005c śleṣmānubaddha-bahv-ākhu-potaka-cchardanaṃ sa-tṛṭ || 5 || 2820
Ah.6.38.006a vyavāyy ākhu-viṣaṃ kṛcchraṃ bhūyo bhūyaś ca kupyati |
Ah.6.38.006c mūrchāṅga-śopha-vaivarṇya-kleda-śabdā-śruti-jvarāḥ || 6 ||
Ah.6.38.007a śiro-guru-tvaṃ lālāsṛk-chardiś cā-sādhya-lakṣaṇam |
Ah.6.38.007c śūna-vastiṃ vi-varṇauṣṭham ākhv-ābhair granthibhiś citam || 7 ||
Ah.6.38.008a chucchundara-sa-gandhaṃ ca varjayed ākhu-dūṣitam |
Ah.6.38.008c śunaḥ śleṣmolbaṇā doṣāḥ sañjñāṃ sañjñā-vahāśritāḥ || 8 ||
743
Ah.6.38.009a muṣṇantaḥ kurvate kṣobhaṃ dhātūnām ati-dāruṇam |
Ah.6.38.009c lālā-vān andha-badhiraḥ sarvataḥ so 'bhidhāvati || 9 ||
Ah.6.38.010a srasta-puccha-hanu-skandhaḥ śiro-duḥkhī natānanaḥ |
Ah.6.38.010c daṃśas tena vidaṣṭasya suptaṃ kṛṣṇaṃ kṣaraty asṛk || 10 ||
Ah.6.38.011a hṛc-chiro-rug-jvara-stambha-tṛṣṇā-mūrchodbhavo 'nu ca |
Ah.6.38.011c anenānye 'pi boddhavyā vyālā daṃṣṭrā-prahāriṇaḥ || 11 || 2821
Ah.6.38.012a śṛgālāśvatarāśvarkṣa-dvīpi-vyāghra-vṛkādayaḥ |
Ah.6.38.012c kaṇḍū-nistoda-vaivarṇya-supti-kleda-jvara-bhramāḥ || 12 ||
Ah.6.38.013a vidāha-rāga-ruk-pāka-śopha-granthi-vikuñcanam |
Ah.6.38.013c daṃśāvadaraṇaṃ sphoṭāḥ karṇikā maṇḍalāni ca || 13 ||
Ah.6.38.014a sarva-tra sa-viṣe liṅgaṃ viparītaṃ tu nir-viṣe |
Ah.6.38.014c daṣṭo yena tu tac-ceṣṭā-rutaṃ kurvan vinaśyati || 14 ||
Ah.6.38.015a paśyaṃs tam eva cā-kasmād ādarśa-salilādiṣu |
Ah.6.38.015c yo 'dbhyas trasyed a-daṣṭo 'pi śabda-saṃsparśa-darśanaiḥ || 15 || 2822
Ah.6.38.016a jala-santrāsa-nāmānaṃ daṣṭaṃ tam api varjayet |
Ah.6.38.016c ākhunā daṣṭa-mātrasya daṃśaṃ kāṇḍena dāhayet || 16 ||
Ah.6.38.017a darpaṇenātha-vā tīvra-rujā syāt karṇikānya-thā |
Ah.6.38.017c dagdhaṃ visrāvayed daṃśaṃ pracchitaṃ ca pralepayet || 17 || 2823
Ah.6.38.018a śirīṣa-rajanī-vakra-kuṅkumāmṛtavallibhiḥ |
Ah.6.38.018c agāra-dhūma-mañjiṣṭhā-rajanī-lavaṇottamaiḥ || 18 ||
744
Ah.6.38.019a lepo jayaty ākhu-viṣaṃ karṇikāyāś ca pātanaḥ |
Ah.6.38.019c tato 'mlaiḥ kṣālayitvānu toyair anu ca lepayet || 19 || 2824
Ah.6.38.020a pālindī-śveta-kaṭabhī-bilva-mūla-guḍūcibhiḥ |
Ah.6.38.020c anyaiś ca viṣa-śopha-ghnaiḥ sirāṃ vā mokṣayed drutam || 20 || 2825
Ah.6.38.021a chardanaṃ nīlinī-kvāthaiḥ śukākhyāṅkollayor api |
Ah.6.38.021c kośātakyāḥ śukākhyāyāḥ phalaṃ jīmūtakasya ca || 21 || 2826
Ah.6.38.022a madanasya ca sañcūrṇya dadhnā pītvā viṣaṃ vamet |
Ah.6.38.022c vacā-madana-jīmūta-kuṣṭhaṃ vā mūtra-peṣitam || 22 ||
Ah.6.38.023a pūrva-kalpena pātavyaṃ sarvondura-viṣāpaham |
Ah.6.38.023c virecanaṃ trivṛn-nīlī-tri-phalā-kalka iṣyate || 23 || 2827
Ah.6.38.024a śiro-virecane sāraḥ śirīṣasya phalāni ca |
Ah.6.38.024c añjanaṃ go-maya-raso vyoṣa-sūkṣma-rajo-'nvitaḥ || 24 || 2828
Ah.6.38.025a kapittha-go-maya-raso madhu-mān avalehanam |
Ah.6.38.025c taṇḍulīyaka-mūlena siddhaṃ pāne hitaṃ ghṛtam || 25 || 2829
Ah.6.38.026a dvi-niśā-kaṭabhī-raktā-yaṣṭy-āhvair vāmṛtānvitaiḥ |
Ah.6.38.026c āsphota-mūla-siddhaṃ vā pañca-kāpittham eva vā || 26 ||
Ah.6.38.027a sindhuvāraṃ nataṃ śigru-bilva-mūlaṃ punarnavā |
Ah.6.38.027c vacā-śvadaṃṣṭrā-jīmūtam eṣāṃ kvāthaṃ sa-mākṣikam || 27 || 2830
Ah.6.38.028a pibec chāly-odanaṃ dadhnā bhuñjāno mūṣikārditaḥ |
Ah.6.38.028c takreṇa śarapuṅkhāyā bījaṃ sañcūrṇya vā pibet || 28 ||
745
Ah.6.38.029a aṅkolla-mūla-kalko vā basta-mūtreṇa kalkitaḥ |
Ah.6.38.029c pānālepanayor yuktaḥ sarvākhu-viṣa-nāśanaḥ || 29 || 2831
Ah.6.38.030a kapittha-madhya-tilaka-tilāṅkolla-jaṭāḥ pibet |
Ah.6.38.030c gavāṃ mūtreṇa payasā mañjarīṃ tilakasya vā || 30 || 2832
Ah.6.38.031a atha-vā sairyakān mūlaṃ sa-kṣaudraṃ taṇḍulāmbunā |
Ah.6.38.031c kaṭukālābu-vinyastaṃ pītaṃ vāmbu niśoṣitam || 31 || 2833
Ah.6.38.032a sindhuvārasya mūlāni biḍālāsthi viṣaṃ natam |
Ah.6.38.032c jala-piṣṭo '-gado hanti nasyādyair ākhu-jaṃ viṣam || 32 ||
Ah.6.38.033a sa-śeṣaṃ mūṣika-viṣaṃ prakupyaty abhra-darśane |
Ah.6.38.033c yathā-yathaṃ vā kāleṣu doṣāṇāṃ vṛddhi-hetuṣu || 33 || 2834
Ah.6.38.034a tatra sarve yathāvasthaṃ prayojyāḥ syur upakramāḥ |
Ah.6.38.034c yathā-svaṃ ye ca nirdiṣṭās tathā dūṣī-viṣāpahāḥ || 34 ||
Ah.6.38.035a daṃśaṃ tv alarka-daṣṭasya dagdham uṣṇena sarpiṣā |
Ah.6.38.035c pradihyād a-gadais tais taiḥ purāṇaṃ ca ghṛtaṃ pibet || 35 ||
Ah.6.38.036a arka-kṣīra-yutaṃ cāsya yojyam āśu virecanam |
Ah.6.38.036c aṅkollottara-mūlāmbu tri-palaṃ sa-haviḥ-palam || 36 || 2835
Ah.6.38.037a pibet sa-dhattūra-phalāṃ śvetāṃ vāpi punarnavām |
Ah.6.38.037c aikadhyaṃ palalaṃ tailaṃ rūpikāyāḥ payo guḍaḥ || 37 || 2836
Ah.6.38.038a bhinatti viṣam ālarkaṃ ghana-vṛndam ivānilaḥ |
Ah.6.38.038c sa-mantraṃ sauṣadhī-ratnaṃ snapanaṃ ca prayojayet || 38 ||
746
Ah.6.38.039a catuṣ-pādbhir dvi-pādbhir vā nakha-danta-parikṣatam |
Ah.6.38.039c śūyate pacyate rāga-jvara-srāva-rujānvitam || 39 || 2837
Ah.6.38.040a somavalko 'śvakarṇaś ca gojihvā haṃsapādikā |
Ah.6.38.040c rajanyau gairikaṃ lepo nakha-danta-viṣāpahaḥ || 40 ||
  1. Ah.6.38.001v/ 38-1bv hasiraś cikriro 'janaḥ 38-1bv hasiraś cikkiro 'jaraḥ 38-1bv hasiraś cikilo 'jiraḥ
  2. Ah.6.38.002v/ 38-2bv kapotaḥ palitonduruḥ 38-2cv chucchundaro balāsākhyo 38-2cv chucchundaro rasālākṣo
  3. Ah.6.38.002v/ 38-2dv daśa cāṣṭau ca mūṣikāḥ
  4. Ah.6.38.004v/ 38-4av granthayaḥ śvayathuḥ kotho
  5. Ah.6.38.005v/ 38-5cv śleṣmānubandha-bahv-ākhu- 38-5cv śleṣmānuviddha-bahv-ākhu- 38-5dv -potaka-cchardanaṃ sakṛt
  6. Ah.6.38.011v/ 38-11av hṛc-chiro-rug-jvara-stambhas 38-11av hṛc-chiro-rug jvaraḥ stambhas 38-11bv tṛṣṇā-mūrchodbhavo 'nu ca 38-11bv tṛṣṇā mūrchodbhavo 'nu ca 38-11cv vyāla-daṃṣṭrā-prahāriṇaḥ
  7. Ah.6.38.015v/ 38-15dv śabda-sparśa-nidarśanaiḥ
  8. Ah.6.38.017v/ 38-17cv dagdhvā visrāvayed daṃśaṃ 38-17dv pracchinnaṃ ca pralepayet
  9. Ah.6.38.019v/ 38-19dv piṣṭair anu ca lepayet
  10. Ah.6.38.020v/ 38-20dv sirāṃ vā mocayed drutam
  11. Ah.6.38.021v/ 38-21cv kośavatyāḥ śukākhyāyāḥ
  12. Ah.6.38.023v/ 38-23cv virecane trivṛn-nīlī-
  13. Ah.6.38.024v/ 38-24cv añjane go-maya-raso 38-24dv vyoṣa-sūkṣma-rajo-'nvitaḥ
  14. Ah.6.38.025v/ 38-25bv madhu-mān avalehane
  15. Ah.6.38.027v/ 38-27av sindhuvāra-nataṃ śigru- 38-27bv -bilva-mūlaṃ punarnavam
  16. Ah.6.38.029v/ 38-29cv pāna-lepanayor yuktaḥ
  17. Ah.6.38.030v/ 38-30av kapittha-madhya-tilakaṃ 38-30av kapittha-madhyaṃ tilakaṃ 38-30bv -tilāṅkolla-jaṭāṃ pibet 38-30bv tilāṅkolla-jaṭāḥ pibet 38-30dv mañjarīs tilakasya vā
  18. Ah.6.38.031v/ 38-31dv pibed vāmbu niśoṣitam 38-31dv pibec cāmbu niśoṣitam
  19. Ah.6.38.033v/ 38-33ac sa-śeṣaṃ mūṣaka-viṣaṃ
  20. Ah.6.38.036v/ 38-36ac arka-kṣīra-yutaṃ vāsya
  21. Ah.6.38.037v/ 38-37bv śvetāṃ cāpi punarnavām 38-37dv rūyikāyāḥ payo guḍaḥ 38-37dv rūṣikāyāḥ payo guḍaḥ
  22. Ah.6.38.039v/ 38-39dv -jvarāsrāva-rujānvitam