Chapter 40

Atha vājīkaraṇādhyāyaḥ

K edn 574-588
Ah.6.40.001a vājī-karaṇam anvicchet satataṃ viṣayī pumān |
Ah.6.40.001c tuṣṭiḥ puṣṭir apatyaṃ ca guṇa-vat tatra saṃśritam || 1 ||
Ah.6.40.002a apatya-santāna-karaṃ yat sadyaḥ sampraharṣaṇam |
Ah.6.40.002c vājīvāti-balo yena yāty a-pratihato 'ṅganāḥ || 2 ||
Ah.6.40.003a bhavaty ati-priyaḥ strīṇāṃ yena yenopacīyate |
Ah.6.40.003c tad vājī-karaṇaṃ tad dhi dehasyorjas-karaṃ param || 3 || 2935
765
Ah.6.40.004a dharmyaṃ yaśasyam āyuṣyaṃ loka-dvaya-rasāyanam |
Ah.6.40.004c anumodāmahe brahma-caryam ekānta-nirmalam || 4 || 2936
Ah.6.40.005a alpa-sat-tvasya tu kleśair bādhyamānasya rāgiṇaḥ |
Ah.6.40.005c śarīra-kṣaya-rakṣārthaṃ vājī-karaṇam ucyate || 5 || 2937
Ah.6.40.006a kalyasyodagra-vayaso vājī-karaṇa-sevinaḥ |
Ah.6.40.006c sarveṣv ṛtuṣv ahar ahar vyavāyo na nivāryate || 6 || 2938
Ah.6.40.007a atha snigdha-viśuddhānāṃ nirūhān sānuvāsanān |
Ah.6.40.007c ghṛta-taila-rasa-kṣīra-śarkarā-kṣaudra-saṃyutān || 7 ||
Ah.6.40.008a yoga-vid yojayet pūrvaṃ kṣīra-māṃsa-rasāśinām |
Ah.6.40.008c tato vājī-karān yogān śukrāpatya-bala-pradān || 8 || 2939
Ah.6.40.009a a-cchāyaḥ pūti-kusumaḥ phalena rahito drumaḥ |
Ah.6.40.009c yathaikaś caika-śākhaś ca nir-apatyas tathā naraḥ || 9 ||
Ah.6.40.010a skhalad-gamanam a-vyakta-vacanaṃ dhūli-dhūsaram |
Ah.6.40.010c api lālāvila-mukhaṃ hṛdayāhlāda-kārakam || 10 || 2940
Ah.6.40.011a apatyaṃ tulya-tāṃ kena darśana-sparśanādiṣu |
Ah.6.40.011c kiṃ punar yad yaśo-dharma-māna-śrī-kula-vardhanam || 11 || 2941
Ah.6.40.012a śuddha-kāye yathā-śakti vṛṣya-yogān prayojayet |
Ah.6.40.012c śarekṣu-kuśa-kāśānāṃ vidāryā vīraṇasya ca || 12 || 2942
Ah.6.40.013a mūlāni kaṇṭakāryāś ca jīvakarṣabhakau balām |
Ah.6.40.013c mede dve dve ca kākolyau śūrpaparṇyau śatāvarīm || 13 ||
766
Ah.6.40.014a aśvagandhām atibalāṃ ātmaguptāṃ punarnavām |
Ah.6.40.014c vīrāṃ payasyāṃ jīvantīm ṛddhiṃ rāsnāṃ trikaṇṭakam || 14 ||
Ah.6.40.015a madhukaṃ śāliparṇīṃ ca bhāgāṃs tri-palikān pṛthak |
Ah.6.40.015c māṣāṇām āḍhakaṃ caitad dvi-droṇe sādhayed apām || 15 ||
Ah.6.40.016a rasenāḍhaka-śeṣeṇa pacet tena ghṛtāḍhakam |
Ah.6.40.016c dattvā vidārī-dhātrīkṣu-rasānām āḍhakāḍhakam || 16 ||
Ah.6.40.017a ghṛtāc catur-guṇaṃ kṣīraṃ peṣyāṇīmāni cāvapet |
Ah.6.40.017c vīrāṃ svaguptāṃ kākolyau yaṣṭīṃ phalgūni pippalīm || 17 || 2943
Ah.6.40.018a drākṣāṃ vidārīṃ kharjūraṃ madhukāni śatāvarīm |
Ah.6.40.018c tat siddha-pūtaṃ cūrṇasya pṛthak prasthena yojayet || 18 ||
Ah.6.40.019a śarkarāyās tugāyāś ca pippalyāḥ kuḍavena ca |
Ah.6.40.019c maricasya prakuñcena pṛthag ardha-palonmitaiḥ || 19 ||
Ah.6.40.020a tvag-elā-kesaraiḥ ślakṣṇaiḥ kṣaudra-dvi-kuḍavena ca |
Ah.6.40.020c pala-mātraṃ tataḥ khādet praty-ahaṃ rasa-dugdha-bhuk || 20 || 2944
Ah.6.40.021a tenārohati vājīva kuliṅga iva hṛṣyati |
Ah.6.40.021c vidārī-pippalī-śāli-priyālekṣurakād rajaḥ || 21 ||
Ah.6.40.022a pṛthak svaguptā-mūlāc ca kuḍavāṃśaṃ tathā madhu |
Ah.6.40.022c tulārdhaṃ śarkarā-cūrṇāt prasthārdhaṃ nava-sarpiṣaḥ || 22 ||
Ah.6.40.023a so 'kṣa-mātram ataḥ khādet yasya rāmā-śataṃ gṛhe |
Ah.6.40.023c sātmaguptā-phalān kṣīre godhūmān sādhitān himān || 23 || 2945
767
Ah.6.40.024a māṣān vā sa-ghṛta-kṣaudrān khādan gṛṣṭi-payo-'nupaḥ |
Ah.6.40.024c jāgarti rātriṃ sakalām a-khinnaḥ khedayan striyaḥ || 24 ||
Ah.6.40.025a bastāṇḍa-siddhe payasi bhāvitān a-sakṛt tilān |
Ah.6.40.025c yaḥ khādet sa-sitān gacchet sa strī-śatam a-pūrva-vat || 25 || 2946
Ah.6.40.026a cūrṇaṃ vidāryā bahu-śaḥ sva-rasenaiva bhāvitam |
Ah.6.40.026c kṣaudra-sarpir-yutaṃ līḍhvā pramadā-śatam ṛcchati || 26 || 2947
Ah.6.40.027a kṛṣṇā-dhātrī-phala-rajaḥ sva-rasena su-bhāvitam |
Ah.6.40.027c śarkarā-madhu-sarpirbhir līḍhvā yo 'nu payaḥ pibet || 27 || 2948
Ah.6.40.028a sa naro 'śīti-varṣo 'pi yuveva parihṛṣyati |
Ah.6.40.028c karṣaṃ madhuka-cūrṇasya ghṛta-kṣaudra-samanvitam || 28 || 2949
Ah.6.40.029a payo-'nu-pānaṃ yo lihyān nitya-vegaḥ sa nā bhavet |
Ah.6.40.029c kulīraśṛṅgyā yaḥ kalkam āloḍya payasā pibet || 29 ||
Ah.6.40.030a sitā-ghṛta-payo-'nnāśī sa nārīṣu vṛṣāyate |
Ah.6.40.030c yaḥ payasyāṃ payaḥ-siddhāṃ khāden madhu-ghṛtānvitām || 30 ||
Ah.6.40.031a pibed bāṣkayaṇaṃ cānu kṣīraṃ na kṣayam eti saḥ |
Ah.6.40.031c svayaṅguptekṣurakayor bīja-cūrṇaṃ sa-śarkaram || 31 || 2950
Ah.6.40.032a dhāroṣṇena naraḥ pītvā payasā rāsabhāyate |
Ah.6.40.032c uccaṭā-cūrṇam apy evaṃ śatāvaryāś ca yojayet || 32 ||
Ah.6.40.033a candra-śubhraṃ dadhi-saraṃ sa-sitā-ṣaṣṭikaudanam |
Ah.6.40.033c paṭe su-mārjitaṃ bhuktvā vṛddho 'pi taruṇāyate || 33 || 2951
768
Ah.6.40.034a śvadaṃṣṭrekṣura-māṣātmaguptā-bīja-śatāvarīḥ |
Ah.6.40.034c piban kṣīreṇa jīrṇo 'pi gacchati pramadā-śatam || 34 || 2952
Ah.6.40.035a yat kiñ-cin madhuraṃ snigdhaṃ bṛṃhaṇaṃ bala-vardhanam |
Ah.6.40.035c manaso harṣaṇaṃ yac ca tat sarvaṃ vṛṣyam ucyate || 35 ||
Ah.6.40.036a dravyair evaṃ-vidhais tasmād darpitaḥ pramadāṃ vrajet |
Ah.6.40.036c ātma-vegena codīrṇaḥ strī-guṇaiś ca praharṣitaḥ || 36 || 2953
Ah.6.40.037a sevyāḥ sarvendriya-sukhā dharma-kalpa-drumāṅkurāḥ |
Ah.6.40.037c viṣayātiśayāḥ pañca śarāḥ kusuma-dhanvanaḥ || 37 || 2954
Ah.6.40.038a iṣṭā hy ekaika-śo 'py arthā harṣa-prīti-karāḥ param |
Ah.6.40.038c kiṃ punaḥ strī-śarīre ye saṅghātena pratiṣṭhitāḥ || 38 || 2955
Ah.6.40.039a nāmāpi yasyā hṛdayotsavāya yāṃ paśyatāṃ tṛptir an-āpta-pūrvā |
Ah.6.40.039c sarvendriyākarṣaṇa-pāśa-bhūtā kāntānuvṛtti-vrata-dīkṣitā yā || 39 || 2956
Ah.6.40.040a kalā-vilāsāṅga-vayo-vibhūṣā śuciḥ sa-lajjā rahasi pragalbhā |
Ah.6.40.040c priyaṃ-vadā tulya-manaḥ-śayā yā sā strī vṛṣya-tvāya paraṃ narasya || 40 || 2957
Ah.6.40.041a ācarec ca sakalāṃ rati-caryāṃ kāma-sūtra-vihitām an-a-vadyām |
Ah.6.40.041c deśa-kāla-bala-śakty-anurodhād vaidya-tantra-samayokty-a-viruddhām || 41 || 2958
Ah.6.40.042a abhyañjanodvartana-seka-gandha-srak-citra-vastrābharaṇa-prakārāḥ |
Ah.6.40.042c gāndharva-kāvyādi-kathā-pravīṇāḥ sama-sva-bhāvā vaśa-gā vayasyāḥ || 42 || 2959
Ah.6.40.043a dīrghikā sva-bhavanānta-niviṣṭā padma-reṇu-madhu-matta-vihaṅgā |
Ah.6.40.043c nīla-sānu-giri-kūṭa-nitambe kānanāni pura-kaṇṭha-gatāni || 43 || 2960
769
Ah.6.40.044a dṛṣṭi-sukhā vividhā taru-jātiḥ śrotra-sukhaḥ kala-kokila-nādaḥ |
Ah.6.40.044c aṅga-sukhartu-vaśena vibhūṣā citta-sukhaḥ sakalaḥ parivāraḥ || 44 || 2961
Ah.6.40.045a tāmbūlam accha-madirā kāntā kāntā niśā śaśāṅkāṅkā |
Ah.6.40.045c yad yac ca kiñ-cid iṣṭaṃ manaso vājī-karaṃ tat tat || 45 || 2962
Ah.6.40.046a madhu mukham iva sotpalaṃ priyāyāḥ kala-raṇanā parivādinī priyeva |
Ah.6.40.046c kusuma-caya-mano-ramā ca śayyā kisalayinī latikeva puṣpitāgrā || 46 || 2963
Ah.6.40.047a deśe śarīre ca na kā-cid artir artheṣu nālpo 'pi mano-vidhānaḥ |
Ah.6.40.047c vājī-karāḥ sannihitāś ca yogāḥ kāmasya kāmaṃ paripūrayanti || 47 || 2964
Ah.6.40.048a mustā parpaṭakaṃ jvare tṛṣi jalaṃ mṛd-bhṛṣṭa-loṣṭodbhavaṃ || 48a ||
Ah.6.40.048b lājāś chardiṣu vasti-jeṣu girijaṃ meheṣu dhātrī-niśe || 48b ||
Ah.6.40.048c pāṇḍau śreṣṭham ayo 'bhayānila-kaphe plīhāmaye pippalī || 48c ||
Ah.6.40.048d sandhāne kṛmijā viṣe śukatarur medo-'nile gugguluḥ || 48d ||
Ah.6.40.049a vṛṣo 'sra-pitte kuṭajo 'tisāre bhallātako 'rśaḥsu gareṣu hema |
Ah.6.40.049c sthūleṣu tārkṣyaṃ kṛmiṣu kṛmighnaṃ śoṣe surā chāga-payo 'tha māṃsam || 49 || 2965
Ah.6.40.050a akṣy-āmayeṣu tri-phalā guḍūcī vātāsra-roge mathitaṃ grahaṇyām |
Ah.6.40.050c kuṣṭheṣu sevyaḥ khadirasya sāraḥ sarveṣu rogeṣu śilāhvayaṃ ca || 50 ||
Ah.6.40.051a unmādaṃ ghṛtam a-navaṃ śokaṃ madyaṃ vyapasmṛtiṃ brāhmī |
Ah.6.40.051c nidrā-nāśaṃ kṣīraṃ jayati rasālā pratiśyāyam || 51 || 2966
Ah.6.40.052a māṃsaṃ kārśyaṃ laśunaḥ prabhañjanaṃ stabdha-gātra-tāṃ svedaḥ |
Ah.6.40.052c guḍamañjaryāḥ khapuro nasyāt skandhāṃsa-bāhu-rujam || 52 || 2967
Ah.6.40.053a nava-nīta-khaṇḍa-marditam auṣṭraṃ mūtraṃ payaś ca hanty udaram |
Ah.6.40.053c nasyaṃ mūrdha-vikārān vidradhim a-cirotthitam asra-visrāvaḥ || 53 || 2968
770
Ah.6.40.054a nasyaṃ kavaḍo mukha-jān nasyāñjana-tarpaṇāni netra-rujaḥ |
Ah.6.40.054c vṛddhasya kṣīra-ghṛte mūrchāṃ śītāmbu-māruta-cchāyāḥ || 54 || 2969
Ah.6.40.055a sama-śuktārdraka-mātrā mande vahnau śrame surā snānam |
Ah.6.40.055c duḥkha-saha-tve sthairye vyāyāmo gokṣurur hitaḥ kṛcchre || 55 || 2970
Ah.6.40.056a kāse nidigdhikā pārśva-śūle puṣkara-jā jaṭā |
Ah.6.40.056c vayasaḥ sthāpane dhātrī tri-phalā guggulur vraṇe || 56 || 2971
Ah.6.40.057a vastir vāta-vikārān paittān rekaḥ kaphodbhavān vamanam |
Ah.6.40.057c kṣaudraṃ jayati balāsaṃ sarpiḥ pittaṃ samīraṇaṃ tailam || 57 ||
Ah.6.40.058a ity agryaṃ yat proktaṃ rogāṇām auṣadhaṃ śamāyālam |
Ah.6.40.058c tad deśa-kāla-balato vikalpanīyaṃ yathā-yogam || 58 ||
Ah.6.40.059a ity ātreyād āgamayyārtha-sūtraṃ tat-sūktānāṃ peśalānām a-tṛptaḥ |
Ah.6.40.059c bheḍādīnāṃ sammato bhakti-namraḥ papracchedaṃ saṃśayāno 'gniveśaḥ || 59 || 2972
Ah.6.40.060a dṛśyante bhaga-van ke-cid ātma-vanto 'pi rogiṇaḥ |
Ah.6.40.060c dravyopasthātṛ-sampannā vṛddha-vaidya-matānugāḥ || 60 ||
Ah.6.40.061a kṣīyamāṇāmaya-prāṇā viparītās tathā 'pare |
Ah.6.40.061c hitā-hita-vibhāgasya phalaṃ tasmād a-niścitam || 61 ||
Ah.6.40.062a kiṃ śāsti śāstram asmin iti kalpayato 'gniveśa-mukhyasya |
Ah.6.40.062c śiṣya-gaṇasya punarvasur ācakhyau kārtsnyatas tat-tvam || 62 || 2973
Ah.6.40.063a na cikitsā-cikitsā ca tulyā bhavitum arhati |
Ah.6.40.063c vināpi kriyayā svāsthyaṃ gacchatāṃ ṣo-ḍaśāṃśayā || 63 ||
771
Ah.6.40.064a ātaṅka-paṅka-magnānāṃ hastālambo bhiṣag-jitam |
Ah.6.40.064c jīvitaṃ mriyamāṇānāṃ sarveṣām eva nauṣadhāt || 64 || 2974
Ah.6.40.065a na hy upāyam apekṣante sarve rogā na cānya-thā |
Ah.6.40.065c upāya-sādhyāḥ sidhyanti nā-hetur hetu-mān yataḥ || 65 || 2975
Ah.6.40.066a yad uktaṃ sarva-sampatti-yuktayāpi cikitsayā |
Ah.6.40.066c mṛtyur bhavati tan naivaṃ nopāye 'sty an-upāya-tā || 66 || 2976
Ah.6.40.067a api copāya-yuktasya dhī-mato jātu cit kriyā |
Ah.6.40.067c na sidhyed daiva-vaiguṇyān na tv iyaṃ ṣo-ḍaśātmikā || 67 || 2977
Ah.6.40.068a kasyā-siddho 'gni-toyādiḥ sveda-stambhādi-karmaṇi |
Ah.6.40.068c na prīṇanaṃ karṣaṇaṃ vā kasya kṣīraṃ gavedhukam || 68 || 2978
Ah.6.40.069a kasya māṣātmaguptādau vṛṣya-tve nāsti niścayaḥ |
Ah.6.40.069c viṇ-mūtra-karaṇākṣepau kasya saṃśayitau yave || 69 || 2979
Ah.6.40.070a viṣaṃ kasya jarāṃ yāti mantra-tantra-vivarjitam |
Ah.6.40.070c kaḥ prāptaḥ kalya-tāṃ pathyād ṛte rohiṇikādiṣu || 70 || 2980
Ah.6.40.071a api cā-kāla-maraṇaṃ sarva-siddhānta-niścitam |
Ah.6.40.071c mahatāpi prayatnena vāryatāṃ katham anya-thā || 71 ||
Ah.6.40.072a candanādy api dāhādau rūḍham āgama-pūrvakam |
Ah.6.40.072c śāstrād eva gataṃ siddhiṃ jvare laṅghana-bṛṃhaṇam || 72 ||
Ah.6.40.073a catuṣ-pād-guṇa-sampanne samyag ālocya yojite |
Ah.6.40.073c mā kṛthā vyādhi-nirghātaṃ vicikitsāṃ cikitsite || 73 || 2981
772
Ah.6.40.074a etad dhi mṛtyu-pāśānām a-kāṇḍe chedanaṃ dṛḍham |
Ah.6.40.074c rogottrāsita-bhītānāṃ rakṣā-sūtram a-sūtrakam || 74 ||
Ah.6.40.075a etat tad amṛtaṃ sākṣāj jagad-āyāsa-varjitam |
Ah.6.40.075c yāti hālāhala-tvaṃ tu sadyo dur-bhājana-sthitam || 75 || 2982
Ah.6.40.076a a-jñāta-śāstra-sad-bhāvāñ chāstra-mātra-parāyaṇān |
Ah.6.40.076c tyajed dūrād bhiṣak-pāśān pāśān vaivasvatān iva || 76 || 2983
Ah.6.40.077a bhiṣajāṃ sādhu-vṛttānāṃ bhadram āgama-śālinām |
Ah.6.40.077c abhyasta-karmaṇāṃ bhadraṃ bhadraṃ bhadrābhilāṣiṇām || 77 || 2984
Ah.6.40.078a iti tantra-guṇair yuktaṃ tantra-doṣair vivarjitam |
Ah.6.40.078c cikitsā-śāstram a-khilaṃ vyāpya yat paritaḥ sthitam || 78 || 2985
Ah.6.40.079a vipulā-mala-vijñāna-mahā-muni-matānugam |
Ah.6.40.079c mahā-sāgara-gambhīra-saṅgrahārthopalakṣaṇam || 79 || 2986
Ah.6.40.080a aṣṭāṅga-vaidyaka-mahodadhi-manthanena yo 'ṣṭāṅga-saṅgraha-mahāmṛta-rāśir āptaḥ |
Ah.6.40.080c tasmād an-alpa-phalam alpa-samudyamānāṃ prīty-artham etad uditaṃ pṛthag eva tantram || 80 || 2987
Ah.6.40.081a idam āgama-siddha-tvāt pratyakṣa-phala-darśanāt |
Ah.6.40.081c mantra-vat samprayoktavyaṃ na mīmāṃsyaṃ kathañ-ca-na || 81 || 2988
Ah.6.40.082a dīrgha-jīvitam ārogyaṃ dharmam arthaṃ sukhaṃ yaśaḥ |
Ah.6.40.082c pāṭhāvabodhānuṣṭhānair adhigacchaty ato dhruvam || 82 || 2989
Ah.6.40.083a etat paṭhan saṅgraha-bodha-śaktaḥ sv-abhyasta-karmā bhiṣag a-prakampyaḥ |
Ah.6.40.083c ākampayaty anya-viśāla-tantra-kṛtābhiyogān yadi tan na citram || 83 || 2990
773
Ah.6.40.084a yadi carakam adhīte tad dhruvaṃ suśrutādi-praṇigadita-gadānāṃ nāma-mātre 'pi bāhyaḥ |
Ah.6.40.084c atha caraka-vihīnaḥ prakriyāyām a-klinnaḥ kim iva khalu karotu vyādhitānāṃ varākaḥ || 84 || 2991
Ah.6.40.085a abhiniveśa-vaśād abhiyujyate su-bhaṇite 'pi na yo dṛḍha-mūḍhakaḥ |
Ah.6.40.085c paṭhatu yatna-paraḥ puruṣāyuṣaṃ sa khalu vaidyakam ādyam a-nirvidaḥ || 85 ||
Ah.6.40.086a vāte pitte śleṣma-śāntau ca pathyaṃ tailaṃ sarpir mākṣikaṃ ca krameṇa |
Ah.6.40.086c etad brahmā bhāṣatāṃ brahma-jo vā kā nir-mantre vaktṛ-bhedokti-śaktiḥ || 86 || 2992
Ah.6.40.087a abhidhātṛ-vaśāt kiṃ vā dravya-śaktir viśiṣyate |
Ah.6.40.087c ato matsaram utsṛjya mādhyasthyam avalambyatām || 87 || 2993
Ah.6.40.088a ṛṣi-praṇīte prītiś cen muktvā caraka-suśrutau |
Ah.6.40.088c bheḍādyāḥ kiṃ na paṭhyante tasmād grāhyaṃ su-bhāṣitam || 88 ||
Ah.6.40.089a hṛdayam iva hṛdayam etat sarvāyur-veda-vāṅ-maya-payo-dheḥ |
Ah.6.40.089c kṛtvā yac chubham āptaṃ śubham astu paraṃ tato jagataḥ || 89 ||
  1. Ah.6.40.003v/ 40-3dv dehasyaujas-karaṃ param
  2. Ah.6.40.004v/ 40-4av dhanyaṃ yaśasyam āyuṣyaṃ 40-4bv loka-dvaya-sukhāvaham 40-4bv loka-dvaya-hitāvaham
  3. Ah.6.40.005v/ 40-5av alpa-sat-tvasya ca kleśair 40-5av alpa-sat-tvasya cotkleśair 40-5bv bādhyamānasya rogiṇaḥ
  4. Ah.6.40.006v/ 40-6av kalpasyodagra-vayaso
  5. Ah.6.40.008v/ 40-8dv śukrāpatya-vivardhanān
  6. Ah.6.40.010v/ 40-10dv hṛdayāhlāda-kāriṇam
  7. Ah.6.40.011v/ 40-11av apatyaṃ tulya-tā kena 40-11cv kiṃ punar yo yaśo-dharma- 40-11dv -māna-śrī-kula-vardhanaḥ 40-11dv -māna-śrī-kula-vardhanāt
  8. Ah.6.40.012v/ 40-12av śuddhe kāye yathā-śakti
  9. Ah.6.40.017v/ 40-17dv yaṣṭikaṃ gaja-pippalīm
  10. Ah.6.40.020v/ 40-20bv kṣaudrād dvi-kuḍavena ca 40-20dv praty-ahaṃ madhu-dugdha-bhuk
  11. Ah.6.40.023v/ 40-23bv yasya kāntā-śataṃ gṛhe
  12. Ah.6.40.025v/ 40-25bv bhāvitān bahu-śas tilān
  13. Ah.6.40.026v/ 40-26dv pramadā daśa gacchati
  14. Ah.6.40.027v/ 40-27av kṛṣṇa-dhātrī-phala-rajaḥ
  15. Ah.6.40.028v/ 40-28dv ghṛta-kṣaudra-samāṃśakam
  16. Ah.6.40.031v/ 40-31av pibed bāṣkayiṇaṃ cānu
  17. Ah.6.40.033v/ 40-33cc paṭe su-bhāvitaṃ bhuktvā
  18. Ah.6.40.034v/ 40-34cv pibet kṣīreṇa jīrṇo 'pi
  19. Ah.6.40.036v/ 40-36bv bhāvitaḥ pramadāṃ vrajet
  20. Ah.6.40.037v/ 40-37dv śarāḥ kusuma-dhanvinaḥ
  21. Ah.6.40.038v/ 40-38cv kiṃ punaḥ strī-śarīreṣu
  22. Ah.6.40.039v/ 40-39bv yāṃ paśyatas tṛptir an-āpta-pūrvā
  23. Ah.6.40.040v/ 40-40cv priyaṃ-vadā tulya-manaḥ-sva-bhāvā
  24. Ah.6.40.041v/ 40-41bv kāma-śāstra-vihitām an-a-vadyām
  25. Ah.6.40.042v/ 40-42bv -srag-anna-vastrābharaṇa-prakārāḥ 40-42cv gandharva-kanyādi-kathā-pravīṇāḥ
  26. Ah.6.40.043v/ 40-43av dīrghikāḥ sva-bhavanānta-niviṣṭāḥ 40-43bv padma-reṇu-madhu-matta-vihaṅgāḥ 40-43cv nīla-sānu-giri-kūṭa-nitambāḥ
  27. Ah.6.40.044v/ 40-44bv śrotra-sukhāḥ kala-kokila-nādāḥ 40-44cv aṅga-sukhartu viśeṣa-vibhūṣā
  28. Ah.6.40.045v/ 40-45bv kāntāḥ kāntā niśāḥ śaśāṅkāṅkāḥ 40-45dv manaso vājī-karaṃ hi tat
  29. Ah.6.40.046v/ 40-46bv kala-raṇanā priya-vādinī priyeva 40-46cv kusuma-caya-mano-harā ca śayyā
  30. Ah.6.40.047v/ 40-47av deśe śarīre na kadā-cid artir 40-47bv artheṣu nālpo 'pi mano-'bhighātaḥ
  31. Ah.6.40.049v/ 40-49bv bhallātam arśaḥsu gareṣu hema
  32. Ah.6.40.051v/ 40-51bv śokaṃ madyaṃ visaṃsmṛtiṃ brāhmī
  33. Ah.6.40.052v/ 40-52dv nasyaṃ skandhāṃsa-bāhu-rujam
  34. Ah.6.40.053v/ 40-53bv auṣṭrī-mūtraṃ payaś ca hanty udaram 40-53cv nasyaṃ cordhva-vikārān 40-53cv nasyaṃ mūrdhni vikārān
  35. Ah.6.40.054v/ 40-54av nasyaṃ kavaḍaṃ mukha-gadān 40-54av nasyaṃ kevalaṃ mukha-gadān 40-54av nasyaṃ kavaḍaṃ mukha-jān
  36. Ah.6.40.055v/ 40-55av sama-śuṣkārdraka-mātrā 40-55bv mande vahnau śrame surā-pānam 40-55cv duḥkha-saha-tvaṃ sthairye 40-55cv duḥkha-saha-tvaṃ sthaulye
  37. Ah.6.40.056v/ 40-56av kāse nidigdhikā-pānaṃ 40-56bv pārśva-śūle ca pauṣkaram 40-56cv vayaḥ-saṃsthāpane dhātrī
  38. Ah.6.40.059v/ 40-59av ity ātreyād āgamād ārtha-sūkṣmaṃ 40-59av ity ātreyād āgamayyārtha-sūkṣmaṃ 40-59bv tat-sūktīnāṃ peśalānām a-tṛptaḥ
  39. Ah.6.40.062v/ 40-62dv ācakṣe kārtsnyatas tat-tvam
  40. Ah.6.40.064v/ 40-64dv sarveṣām eva nauṣadham
  41. Ah.6.40.065v/ 40-65dv no '-hetur hetu-māṃs tataḥ
  42. Ah.6.40.066v/ 40-66dv nopāyeṣv an-upāya-tā
  43. Ah.6.40.067v/ 40-67av apy evopāya-yuktasya 40-67cv na siddhir daiva-vaiguṇyān 40-67dv na nv iyaṃ ṣo-ḍaśātmikā
  44. Ah.6.40.068v/ 40-68cv na prīṇanaṃ karśanaṃ vā 40-68dv kasya kṣīra-gavedhukam
  45. Ah.6.40.069v/ 40-69av kasya māṣātmaguptādyair 40-69bv vṛṣa-tve nāsti niścayaḥ
  46. Ah.6.40.070v/ 40-70cv kaḥ prāptaḥ kalpa-tāṃ pathyād
  47. Ah.6.40.073v/ 40-73av catuṣ-pād-guṇa-sampūrṇe 40-73cv mā kṛthā vyādhi-nirghāte
  48. Ah.6.40.075v/ 40-75av etad vedāmṛtaṃ sākṣāj 40-75bv jagaty āyāsa-varjitam 40-75cv yāti hālāhala-tvaṃ ca
  49. Ah.6.40.076v/ 40-76cv vivarjayed bhiṣak-pāśān
  50. Ah.6.40.077v/ 40-77bv bahu-dhāgama-śālinām 40-77bv bhadram āgama-śīlinām 40-77cv abhyasta-karmaṇāṃ siddhir
  51. Ah.6.40.078v/ 40-78bv tantra-doṣa-vivarjitam 40-78dv vyāpaṭhya paritaḥ sthitam
  52. Ah.6.40.079v/ 40-79av vipulā-mala-vijñānaṃ 40-79cv mahā-sāgara-gambhīraṃ 40-79cv mahā-muni-matānugam 40-79dv saṅgrahārthopalakṣaṇam 40-79dv saṅgrahārthopalakṣakam
  53. Ah.6.40.080v/ 40-80bv yo 'ṣṭāṅga-saṅgraha-mahāmṛta-sāra-tulyaḥ 40-80dv prīty-artham evam uditaṃ pṛthag eva tantram
  54. Ah.6.40.081v/ 40-81av idam āgama-śuddha-tvāt 40-81dv na mīmāṃsyaṃ kadā-ca-na
  55. Ah.6.40.082v/ 40-82av dīrghaṃ jīvitam ārogyaṃ
  56. Ah.6.40.083v/ 40-83cv yaḥ kampayaty anya-viśāla-tantra-
  57. Ah.6.40.084v/ 40-84bv -praṇigadita-gadānāṃ nāma-mātreṇa bāhyaḥ 40-84bv -pratigadita-gadānāṃ nāma-mātre 'pi bāhyaḥ 40-84dv kim iha khalu karotu vyādhitānāṃ varākaḥ
  58. Ah.6.40.086v/ 40-86cv etad brahmā bhāṣate brahma-jo vā
  59. Ah.6.40.087v/ 40-87av abhidhātur vaśāt kiñ-cid