Part 1

1

Sūtrasthānam

K edn 1-176, V edn & tr. 44-264

Chapter 1

Athāyuṣkāmīyādhyāyaḥ prathamaḥ

K edn 1-12, V edn & tr. 44-81
Ah.1.1.001a rāgādi-rogān satatānuṣaktān a-śeṣa-kāya-prasṛtān a-śeṣān |
Ah.1.1.001c autsukya-mohā-rati-dāñ jaghāna yo '-pūrva-vaidyāya namo 'stu tasmai || 1 ||
Ah.1.1.002a āyuḥ-kāmayamānena dharmārtha-sukha-sādhanam |
Ah.1.1.002c āyur-vedopadeśeṣu vidheyaḥ param ādaraḥ || 2 ||
Ah.1.1.003a brahmā smṛtvāyuṣo vedaṃ prajāpatim ajigrahat |
Ah.1.1.003c so 'śvinau tau sahasrākṣaṃ so 'tri-putrādikān munīn || 3 ||
Ah.1.1.004a te 'gniveśādikāṃs te tu pṛthak tantrāṇi tenire |
Ah.1.1.004c tebhyo 'ti-viprakīrṇebhyaḥ prāyaḥ sāra-taroccayaḥ || 4 ||
Ah.1.1.005a kriyate 'ṣṭāṅga-hṛdayaṃ nāti-saṅkṣepa-vistaram |
Ah.1.1.005c kāya-bāla-grahordhvāṅga-śalya-daṃṣṭrā-jarā-vṛṣān || 5 || 1
Ah.1.1.006a aṣṭāv aṅgāni tasyāhuś cikitsā yeṣu saṃśritā |
Ah.1.1.006c vāyuḥ pittaṃ kaphaś ceti trayo doṣāḥ samāsataḥ || 6 ||
Ah.1.1.007a vikṛtā-vikṛtā dehaṃ ghnanti te vartayanti ca |
Ah.1.1.007c te vyāpino 'pi hṛn-nābhyor adho-madhyordhva-saṃśrayāḥ || 7 || 2
Ah.1.1.008a vayo-'ho-rātri-bhuktānāṃ te 'nta-madhyādi-gāḥ kramāt |
Ah.1.1.008c tair bhaved viṣamas tīkṣṇo mandaś cāgniḥ samaiḥ samaḥ || 8 ||
Ah.1.1.009a koṣṭhaḥ krūro mṛdur madhyo madhyaḥ syāt taiḥ samair api |
Ah.1.1.009c śukrārtava-sthair janmādau viṣeṇeva viṣa-krimeḥ || 9 ||
Ah.1.1.010a taiś ca tisraḥ prakṛtayo hīna-madhyottamāḥ pṛthak |
Ah.1.1.010c sama-dhātuḥ samastāsu śreṣṭhā nindyā dvi-doṣa-jāḥ || 10 || 3
2
Ah.1.1.011a tatra rūkṣo laghuḥ śītaḥ kharaḥ sūkṣmaś calo 'nilaḥ |
Ah.1.1.011c pittaṃ sa-sneha-tīkṣṇoṣṇaṃ laghu visraṃ saraṃ dravam || 11 ||
Ah.1.1.012a snigdhaḥ śīto gurur mandaḥ ślakṣṇo mṛtsnaḥ sthiraḥ kaphaḥ |
Ah.1.1.012c saṃsargaḥ sannipātaś ca tad-dvi-tri-kṣaya-kopataḥ || 12 ||
Ah.1.1.013a rasāsṛṅ-māṃsa-medo-'sthi-majja-śukrāṇi dhātavaḥ |
Ah.1.1.013c sapta dūṣyā malā mūtra-śakṛt-svedādayo 'pi ca || 13 ||
Ah.1.1.014a vṛddhiḥ samānaiḥ sarveṣāṃ viparītair viparyayaḥ |
Ah.1.1.014c rasāḥ svādv-amla-lavaṇa-tiktoṣaṇa-kaṣāyakāḥ || 14 ||
Ah.1.1.015a ṣaḍ dravyam āśritās te ca yathā-pūrvaṃ balāvahāḥ |
Ah.1.1.015c tatrādyā mārutaṃ ghnanti trayas tiktādayaḥ kapham || 15 ||
Ah.1.1.016a kaṣāya-tikta-madhurāḥ pittam anye tu kurvate |
Ah.1.1.016c śamanaṃ kopanaṃ svastha-hitaṃ dravyam iti tri-dhā || 16 ||
Ah.1.1.017a uṣṇa-śīta-guṇotkarṣāt tatra vīryaṃ dvi-dhā smṛtam |
Ah.1.1.017c tri-dhā vipāko dravyasya svādv-amla-kaṭukātmakaḥ || 17 ||
Ah.1.1.018a guru-manda-hima-snigdha-ślakṣṇa-sāndra-mṛdu-sthirāḥ |
Ah.1.1.018c guṇāḥ sa-sūkṣma-viśadā viṃśatiḥ sa-viparyayāḥ || 18 ||
Ah.1.1.019a kālārtha-karmaṇāṃ yogo hīna-mithyāti-mātrakaḥ |
Ah.1.1.019c samyag-yogaś ca vijñeyo rogārogyaika-kāraṇam || 19 ||
Ah.1.1.020a rogas tu doṣa-vaiṣamyaṃ doṣa-sāmyam a-roga-tā |
Ah.1.1.020c nijāgantu-vibhāgena tatra rogā dvi-dhā smṛtāḥ || 20 ||
3
Ah.1.1.021a teṣāṃ kāya-mano-bhedād adhiṣṭhānam api dvi-dhā |
Ah.1.1.021c rajas tamaś ca manaso dvau ca doṣāv udāhṛtau || 21 || 4
Ah.1.1.022a darśana-sparśana-praśnaiḥ parīkṣeta ca rogiṇam |
Ah.1.1.022c rogaṃ nidāna-prāg-rūpa-lakṣaṇopaśayāptibhiḥ || 22 || 5
Ah.1.1.023a bhūmi-deha-prabhedena deśam āhur iha dvi-dhā |
Ah.1.1.023c jāṅgalaṃ vāta-bhūyiṣṭham anūpaṃ tu kapholbaṇam || 23 ||
Ah.1.1.024a sādhāraṇaṃ sama-malaṃ tri-dhā bhū-deśam ādiśet |
Ah.1.1.024c kṣaṇādir vyādhy-avasthā ca kālo bheṣaja-yoga-kṛt || 24 ||
Ah.1.1.025a śodhanaṃ śamanaṃ ceti samāsād auṣadhaṃ dvi-dhā |
Ah.1.1.025c śarīra-jānāṃ doṣāṇāṃ krameṇa paramauṣadham || 25 ||
Ah.1.1.026a vastir vireko vamanaṃ tathā tailaṃ ghṛtaṃ madhu |
Ah.1.1.026c dhī-dhairyātmādi-vijñānaṃ mano-doṣauṣadhaṃ param || 26 ||
Ah.1.1.027a bhiṣag dravyāṇy upasthātā rogī pāda-catuṣṭayam |
Ah.1.1.027c cikitsitasya nirdiṣṭaṃ praty-ekaṃ tac catur-guṇam || 27 ||
Ah.1.1.028a dakṣas tīrthātta-śāstrārtho dṛṣṭa-karmā śucir bhiṣak |
Ah.1.1.028c bahu-kalpaṃ bahu-guṇaṃ sampannaṃ yogyam auṣadham || 28 ||
Ah.1.1.029a anuraktaḥ śucir dakṣo buddhi-mān paricārakaḥ |
Ah.1.1.029c āḍhyo rogī bhiṣag-vaśyo jñāpakaḥ sat-tva-vān api || 29 ||
Ah.1.1.029and-1-a sādhyo '-sādhya iti vyādhir dvi-dhā tau tu punar dvi-dhā |
Ah.1.1.029and-1-c su-sādhyaḥ kṛcchra-sādhyaś ca yāpyo yaś cān-upakramaḥ || 29+(1) ||
4
Ah.1.1.030a sarvauṣadha-kṣame dehe yūnaḥ puṃso jitātmanaḥ |
Ah.1.1.030c a-marma-go 'lpa-hetv-agra-rūpa-rūpo 'n-upadravaḥ || 30 ||
Ah.1.1.031a a-tulya-dūṣya-deśartu-prakṛtiḥ pāda-sampadi |
Ah.1.1.031c graheṣv anu-guṇeṣv eka-doṣa-mārgo navaḥ sukhaḥ || 31 ||
Ah.1.1.032a śastrādi-sādhanaḥ kṛcchraḥ saṅkare ca tato gadaḥ |
Ah.1.1.032c śeṣa-tvād āyuṣo yāpyaḥ pathyābhyāsād viparyaye || 32 ||
Ah.1.1.033a an-upakrama eva syāt sthito 'ty-anta-viparyaye |
Ah.1.1.033c autsukya-mohā-rati-kṛd dṛṣṭa-riṣṭo 'kṣa-nāśanaḥ || 33 ||
Ah.1.1.034a tyajed ārtaṃ bhiṣag-bhūpair dviṣṭaṃ teṣāṃ dviṣaṃ dviṣam |
Ah.1.1.034c hīnopakaraṇaṃ vyagram a-vidheyaṃ gatāyuṣam || 34 ||
Ah.1.1.035a caṇḍaṃ śokāturaṃ bhīruṃ kṛta-ghnaṃ vaidya-māninam |
Ah.1.1.035c tantrasyāsya paraṃ cāto vakṣyate 'dhyāya-saṅgrahaḥ || 35 ||
Ah.1.1.036a āyuṣ-kāma-dinartv-īhā-rogān-utpādana-dravāḥ |
Ah.1.1.036c anna-jñānānna-saṃrakṣā-mātrā-dravya-rasāśrayāḥ || 36 ||
Ah.1.1.037a doṣādi-jñāna-tad-bheda-tac-cikitsā-dvy-upakramāḥ |
Ah.1.1.037c śuddhy-ādi-snehana-sveda-rekāsthāpana-nāvanam || 37 ||
Ah.1.1.038a dhūma-gaṇḍūṣa-dṛk-seka-tṛpti-yantraka-śastrakam |
Ah.1.1.038c sirā-vidhiḥ śalya-vidhiḥ śastra-kṣārāgni-karmikau || 38 || 6
Ah.1.1.039a sūtra-sthānam ime 'dhyāyās triṃśac chārīram ucyate |
Ah.1.1.039c garbhāvakrānti-tad-vyāpad-aṅga-marma-vibhāgikam || 39 ||
5
Ah.1.1.040a vikṛtir dūta-jaṃ ṣaṣṭhaṃ nidānaṃ sārvarogikam |
Ah.1.1.040c jvarāsṛk-śvāsa-yakṣmādi-madādy-arśo-'tisāriṇām || 40 ||
Ah.1.1.041a mūtrāghāta-pramehāṇāṃ vidradhy-ādy-udarasya ca |
Ah.1.1.041c pāṇḍu-kuṣṭhānilārtānāṃ vātāsrasya ca ṣo-ḍaśa || 41 ||
Ah.1.1.042a cikitsitaṃ jvare rakte kāse śvāse ca yakṣmaṇi |
Ah.1.1.042c vamau madātyaye 'rśaḥsu viṣi dvau dvau ca mūtrite || 42 ||
Ah.1.1.043a vidradhau gulma-jaṭhara-pāṇḍu-śopha-visarpiṣu |
Ah.1.1.043c kuṣṭha-śvitrānila-vyādhi-vātāsreṣu cikitsitam || 43 ||
Ah.1.1.044a dvā-viṃśatir ime 'dhyāyāḥ kalpa-siddhir ataḥ param |
Ah.1.1.044c kalpo vamer virekasya tat-siddhir vasti-kalpanā || 44 ||
Ah.1.1.045a siddhir vasty-āpadāṃ ṣaṣṭho dravya-kalpo 'ta uttaram |
Ah.1.1.045c bālopacāre tad-vyādhau tad-grahe dvau ca bhūta-ge || 45 ||
Ah.1.1.046a unmāde 'tha smṛti-bhraṃśe dvau dvau vartmasu sandhiṣu |
Ah.1.1.046c dṛk-tamo-liṅga-nāśeṣu trayo dvau dvau ca sarva-ge || 46 ||
Ah.1.1.047a karṇa-nāsā-mukha-śiro-vraṇe bhaṅge bhagandare |
Ah.1.1.047c granthy-ādau kṣudra-rogeṣu guhya-roge pṛthag dvayam || 47 ||
Ah.1.1.048a viṣe bhujaṅge kīṭeṣu mūṣakeṣu rasāyane |
Ah.1.1.048c catvāriṃśo 'n-apatyānām adhyāyo bīja-poṣaṇaḥ || 48 || 7
Ah.1.1.048ū̆ ity adhyāya-śataṃ viṃśaṃ ṣaḍbhiḥ sthānair udīritam || 48ū̆ ||
  1. Ah.1.1.005v/ 1-5bv nāti-saṅkṣipta-vistṛtam
  2. Ah.1.1.007v/ 1-7bv ghnanti te vardhayanti ca
  3. Ah.1.1.010v/ 1-10cv sama-dhātuḥ samais tāsu
  4. Ah.1.1.021v/ 1-21dv 'tra dvau doṣāv udāhṛtau
  5. Ah.1.1.022v/ 1-22bv samparīkṣeta rogiṇam 1-22bv parīkṣetātha rogiṇam
  6. Ah.1.1.038v/ 1-38cv sirā-vyadhaḥ śalya-vidhiḥ
  7. Ah.1.1.048v/ 1-48dv adhyāyo bīja-poṣaṇe