Chapter 5

Athadravyavijñānīyādhyāyaḥ pañcamaḥ

K edn 30-42, V edn & tr. 198-264
Ah.1.5.001a jīvanaṃ tarpaṇaṃ hṛdyaṃ hlādi buddhi-prabodhanam |
Ah.1.5.001c tanv a-vyakta-rasaṃ mṛṣṭaṃ śītaṃ laghv amṛtopamam || 1 ||
Ah.1.5.002a gaṅgāmbu nabhaso bhraṣṭaṃ spṛṣṭaṃ tv arkendu-mārutaiḥ |
Ah.1.5.002c hitā-hita-tve tad bhūyo deśa-kālāv apekṣate || 2 ||
Ah.1.5.003a yenābhivṛṣṭam a-malaṃ śāly-annaṃ rājate sthitam |
Ah.1.5.003c a-klinnam a-vi-varṇaṃ ca tat peyaṃ gāṅgam anya-thā || 3 || 43
21
Ah.1.5.004a sāmudraṃ tan na pātavyaṃ māsād āśvayujād vinā |
Ah.1.5.004c aindram ambu su-pātra-stham a-vipannaṃ sadā pibet || 4 ||
Ah.1.5.005a tad-a-bhāve ca bhūmi-ṣṭham āntarikṣānukāri yat |
Ah.1.5.005c śuci-pṛthv-asita-śvete deśe 'rka-pavanāhatam || 5 || 44
Ah.1.5.006a na pibet paṅka-śaivāla-tṛṇa-parṇāvilāstṛtam |
Ah.1.5.006c sūryendu-pavanā-dṛṣṭam abhivṛṣṭaṃ ghanaṃ guru || 6 ||
Ah.1.5.007a phenilaṃ jantu-mat taptaṃ danta-grāhy ati-śaityataḥ |
Ah.1.5.007c an-ārtavaṃ ca yad divyam ārtavaṃ prathamaṃ ca yat || 7 ||
Ah.1.5.008a lūtādi-tantu-viṇ-mūtra-viṣa-saṃśleṣa-dūṣitam |
Ah.1.5.008c paścimoda-dhi-gāḥ śīghra-vahā yāś cā-malodakāḥ || 8 ||
Ah.1.5.009a pathyāḥ samāsāt tā nadyo viparītās tv ato 'nya-thā |
Ah.1.5.009c upalāsphālanākṣepa-vicchedaiḥ kheditodakāḥ || 9 || 45
Ah.1.5.010a himavan-malayodbhūtāḥ pathyās tā eva ca sthirāḥ |
Ah.1.5.010c kṛmi-ślīpada-hṛt-kaṇtha-śiro-rogān prakurvate || 10 ||
Ah.1.5.011a prācyāvanty-aparāntotthā dur-nāmāni mahendra-jāḥ |
Ah.1.5.011c udara-ślīpadātaṅkān sahya-vindhyodbhavāḥ punaḥ || 11 || 46
Ah.1.5.012a kuṣṭha-pāṇḍu-śiro-rogān doṣa-ghnyaḥ pāriyātra-jāḥ |
Ah.1.5.012c bala-pauruṣa-kāriṇyaḥ sāgarāmbhas tri-doṣa-kṛt || 12 || 47
Ah.1.5.012and1a āvilaṃ sa-malaṃ nīlaṃ ghanaṃ pītam athāpi ca |
Ah.1.5.012and1c sa-kṣāraṃ picchilaṃ caiva sāmudraṃ tan nigadyate || 12+1 ||
22
Ah.1.5.013a vidyāt kūpa-taḍāgādīn jāṅgalānūpa-śailataḥ |
Ah.1.5.013c nāmbu peyam a-śaktyā vā sv-alpam alpāgni-gulmibhiḥ || 13 ||
Ah.1.5.014a pāṇḍūdarātisārārśo-grahaṇī-śoṣa-śothibhiḥ |
Ah.1.5.014c ṛte śaran-nidāghābhyāṃ pibet svastho 'pi cālpa-śaḥ || 14 || 48
Ah.1.5.015a sama-sthūla-kṛśā bhukta-madhyānta-prathamāmbu-pāḥ |
Ah.1.5.015c śītaṃ madātyaya-glāni-mūrchā-chardi-śrama-bhramān || 15 || 49
Ah.1.5.016a tṛṣṇoṣṇa-dāha-pittāsra-viṣāṇy ambu niyacchati |
Ah.1.5.016c dīpanaṃ pācanaṃ kaṇṭhyaṃ laghūṣṇaṃ vasti-śodhanam || 16 || 50
Ah.1.5.017a hidhmādhmānānila-śleṣma-sadyaḥ-śuddhi-nava-jvare |
Ah.1.5.017c kāsāma-pīnasa-śvāsa-pārśva-rukṣu ca śasyate || 17 || 51
Ah.1.5.018a an-abhiṣyandi laghu ca toyaṃ kvathita-śītalam |
Ah.1.5.018c pitta-yukte hitaṃ doṣe vyuṣitaṃ tat tri-doṣa-kṛt || 18 || 52
Ah.1.5.019a nārikelodakaṃ snigdhaṃ svādu vṛṣyaṃ himaṃ laghu |
Ah.1.5.019c tṛṣṇā-pittānila-haraṃ dīpanaṃ vasti-śodhanam || 19 ||
Ah.1.5.020a varṣāsu divya-nādeye paraṃ toye varāvare |
Ah.1.5.020c svādu-pāka-rasaṃ snigdham ojasyaṃ dhātu-vardhanam || 20 ||
Ah.1.5.021a vāta-pitta-haraṃ vṛṣyaṃ śleṣmalaṃ guru śītalam |
Ah.1.5.021c prāyaḥ payo 'tra gavyaṃ tu jīvanīyaṃ rasāyanam || 21 ||
Ah.1.5.022a kṣata-kṣīṇa-hitaṃ medhyaṃ balyaṃ stanya-karaṃ saram |
Ah.1.5.022c śrama-bhrama-madā-lakṣmī-śvāsa-kāsāti-tṛṭ-kṣudhaḥ || 22 || 53
23
Ah.1.5.023a jīrṇa-jvaraṃ mūtra-kṛcchraṃ rakta-pittaṃ ca nāśayet |
Ah.1.5.023c hitam aty-agny-a-nidrebhyo garīyo māhiṣaṃ himam || 23 ||
Ah.1.5.024a alpāmbu-pāna-vyāyāma-kaṭu-tiktāśanair laghu |
Ah.1.5.024c ājaṃ śoṣa-jvara-śvāsa-rakta-pittātisāra-jit || 24 ||
Ah.1.5.025a īṣad-rūkṣoṣṇa-lavaṇam auṣṭrākam dīpanaṃ laghu |
Ah.1.5.025c śastaṃ vāta-kaphānāha-kṛmi-śophodarārśasām || 25 ||
Ah.1.5.026a mānuṣaṃ vāta-pittāsṛg-abhighātākṣi-roga-jit |
Ah.1.5.026c tarpaṇāścyotanair nasyair a-hṛdyaṃ tūṣṇam āvikam || 26 ||
Ah.1.5.027a vāta-vyādhi-haraṃ hidhmā-śvāsa-pitta-kapha-pradam |
Ah.1.5.027c hastinyāḥ sthairya-kṛd bāḍham uṣṇaṃ tv aikaśaphaṃ laghu || 27 ||
Ah.1.5.028a śākhā-vāta-haraṃ sāmla-lavaṇaṃ jaḍa-tā-karam |
Ah.1.5.028c payo 'bhiṣyandi gurv āmaṃ yuktyā śṛtam ato 'nya-thā || 28 ||
Ah.1.5.028and1ab vinā tu vanitā-stanyam āmam eva hitaṃ hi tat || 28+1ab ||
Ah.1.5.029a bhaved garīyo 'ti-śṛtaṃ dhāroṣṇam amṛtopamam |
Ah.1.5.029c amla-pāka-rasaṃ grāhi gurūṣṇaṃ dadhi vāta-jit || 29 ||
Ah.1.5.030a medaḥ-śukra-bala-śleṣma-pitta-raktāgni-śopha-kṛt |
Ah.1.5.030c rociṣṇu śastam a-rucau śītake viṣama-jvare || 30 ||
Ah.1.5.031a pīnase mūtra-kṛcchre ca rūkṣaṃ tu grahaṇī-gade |
Ah.1.5.031c naivādyān niśi naivoṣṇaṃ vasantoṣṇa-śaratsu na || 31 || 54
24
Ah.1.5.032a nā-mudga-sūpaṃ nā-kṣaudraṃ tan nā-ghṛta-sitopalam |
Ah.1.5.032c na cān-āmalakaṃ nāpi nityaṃ no mandam anya-thā || 32 ||
Ah.1.5.033a jvarāsṛk-pitta-vīsarpa-kuṣṭha-pāṇḍu-bhrama-pradam |
Ah.1.5.033c takraṃ laghu kaṣāyāmlaṃ dīpanaṃ kapha-vāta-jit || 33 ||
Ah.1.5.034a śophodarārśo-grahaṇī-doṣa-mūtra-grahā-rucīḥ |
Ah.1.5.034c plīha-gulma-ghṛta-vyāpad-gara-pāṇḍv-āmayāñ jayet || 34 ||
Ah.1.5.035a tad-van mastu saraṃ srotaḥ-śodhi viṣṭambha-jil laghu |
Ah.1.5.035c nava-nītaṃ navaṃ vṛṣyaṃ śītaṃ varṇa-balāgni-kṛt || 35 ||
Ah.1.5.036a saṅgrāhi vāta-pittāsṛk-kṣayārśo-'rdita-kāsa-jit |
Ah.1.5.036c kṣīrodbhavaṃ tu saṅgrāhi rakta-pittākṣi-roga-jit || 36 ||
Ah.1.5.037a śastaṃ dhī-smṛti-medhāgni-balāyuḥ-śukra-cakṣuṣām |
Ah.1.5.037c bāla-vṛddha-prajā-kānti-saukumārya-svarārthinām || 37 ||
Ah.1.5.038a kṣata-kṣīṇa-parīsarpa-śastrāgni-glapitātmanām |
Ah.1.5.038c vāta-pitta-viṣonmāda-śoṣā-lakṣmī-jvarāpaham || 38 ||
Ah.1.5.039a snehānām uttamaṃ śītaṃ vayasaḥ sthāpanaṃ param |
Ah.1.5.039c sahasra-vīryaṃ vidhibhir ghṛtaṃ karma-sahasra-kṛt || 39 || 55
Ah.1.5.040a madāpasmāra-mūrchāya-śiraḥ-karṇākṣi-yoni-jān |
Ah.1.5.040c purāṇaṃ jayati vyādhīn vraṇa-śodhana-ropaṇam || 40 ||
Ah.1.5.041a balyāḥ kilāṭa-pīyūṣa-kūrcikā-moraṇādayaḥ |
Ah.1.5.041c śukra-nidrā-kapha-karā viṣṭambhi-guru-doṣalāḥ || 41 || 56
25
Ah.1.5.042a gavye kṣīra-ghṛte śreṣṭhe nindite cāvi-sambhave |
Ah.1.5.042c ikṣoḥ saro guruḥ snigdho bṛṃhaṇaḥ kapha-mūtra-kṛt || 42 ||
Ah.1.5.043a vṛṣyaḥ śīto 'sra-pitta-ghnaḥ svādu-pāka-raso rasaḥ |
Ah.1.5.043c so 'gre sa-lavaṇo danta-pīḍitaḥ śarkarā-samaḥ || 43 ||
Ah.1.5.044a mūlāgra-jantu-jagdhādi-pīḍanān mala-saṅkarāt |
Ah.1.5.044c kiñ-cit-kālaṃ vidhṛtyā ca vikṛtiṃ yāti yāntrikaḥ || 44 || 57
Ah.1.5.045a vidāhī guru-viṣṭambhī tenāsau tatra pauṇḍrakaḥ |
Ah.1.5.045c śaitya-prasāda-mādhuryair varas tam anu vāṃśikaḥ || 45 || 58
Ah.1.5.046a śataparvaka-kāntāra-naipālādyās tataḥ kramāt |
Ah.1.5.046c sa-kṣārāḥ sa-kaṣāyāś ca soṣṇāḥ kiñ-cid-vidāhinaḥ || 46 || 59
Ah.1.5.047a phāṇitaṃ gurv abhiṣyandi caya-kṛn mūtra-śodhanam |
Ah.1.5.047c nāti-śleṣma-karo dhautaḥ sṛṣṭa-mūtra-śakṛd guḍaḥ || 47 ||
Ah.1.5.048a prabhūta-kṛmi-majjāsṛṅ-medo-māṃsa-kapho 'paraḥ |
Ah.1.5.048c hṛdyaḥ purāṇaḥ pathyaś ca navaḥ śleṣmāgni-sāda-kṛt || 48 ||
Ah.1.5.049a vṛṣyāḥ kṣīṇa-kṣata-hitā rakta-pittānilāpahāḥ |
Ah.1.5.049c matsyaṇḍikā-khaṇḍa-sitāḥ krameṇa guṇa-vat-tamāḥ || 49 ||
Ah.1.5.050a tad-guṇā tikta-madhurā kaṣāyā yāsa-śarkarā |
Ah.1.5.050c dāha-tṛṭ-chardi-mūrchāsṛk-pitta-ghnyaḥ sarva-śarkarāḥ || 50 ||
Ah.1.5.051a śarkarekṣu-vikārāṇāṃ phāṇitaṃ ca varāvare |
Ah.1.5.051c cakṣuṣyaṃ chedi tṛṭ-śleṣma-viṣa-hidhmāsra-pitta-nut || 51 ||
26
Ah.1.5.052a meha-kuṣṭha-kṛmi-cchardi-śvāsa-kāsātisāra-jit |
Ah.1.5.052c vraṇa-śodhana-sandhāna-ropaṇaṃ vātalaṃ madhu || 52 ||
Ah.1.5.053a rūkṣaṃ kaṣāya-madhuraṃ tat-tulyā madhu-śarkarā |
Ah.1.5.053c uṣṇam uṣṇārtam uṣṇe ca yuktaṃ coṣṇair nihanti tat || 53 ||
Ah.1.5.053.1and1 yakṣmārśo-'rdita-pittāsṛṅ-nāśanaṃ grāhi dīpanam || 53-1+1 ||
Ah.1.5.054a pracchardane nirūhe ca madhūṣṇaṃ na nivāryate |
Ah.1.5.054c a-labdha-pākam āśv eva tayor yasmān nivartate || 54 || 60
Ah.1.5.055a tailaṃ sva-yoni-vat tatra mukhyaṃ tīkṣṇaṃ vyavāyi ca |
Ah.1.5.055c tvag-doṣa-kṛd a-cakṣuṣyaṃ sūkṣmoṣṇaṃ kapha-kṛn na ca || 55 ||
Ah.1.5.056a kṛśānāṃ bṛṃhaṇāyālaṃ sthūlānāṃ karśanāya ca |
Ah.1.5.056c baddha-viṭkaṃ kṛmi-ghnaṃ ca saṃskārāt sarva-roga-jit || 56 || 61
Ah.1.5.057a sa-tiktoṣaṇam airaṇḍaṃ tailaṃ svādu saraṃ guru |
Ah.1.5.057c vardhma-gulmānila-kaphān udaraṃ viṣama-jvaram || 57 ||
Ah.1.5.058a ruk-śophau ca kaṭī-guhya-koṣṭha-pṛṣṭhāśrayau jayet |
Ah.1.5.058c tīkṣṇoṣṇaṃ picchilaṃ visraṃ raktairaṇḍodbhavaṃ tv ati || 58 ||
Ah.1.5.059a kaṭūṣṇaṃ sārṣapaṃ tīkṣṇaṃ kapha-śukrānilāpaham |
Ah.1.5.059c laghu pittāsra-kṛt koṭha-kuṣṭhārśo-vraṇa-jantu-jit || 59 ||
Ah.1.5.060a ākṣaṃ svādu himaṃ keśyaṃ guru pittānilāpaham |
Ah.1.5.060c nāty-uṣṇaṃ nimba-jaṃ tiktaṃ kṛmi-kuṣṭha-kapha-praṇut || 60 ||
27
Ah.1.5.061a umā-kusumbha-jaṃ coṣṇaṃ tvag-doṣa-kapha-pitta-kṛt |
Ah.1.5.061c vasā majjā ca vāta-ghnau bala-pitta-kapha-pradau || 61 ||
Ah.1.5.061.1and1 kaṣāya-tikta-kaṭukaṃ kārañjaṃ vraṇa-śodhanam || 61-1+1 ||
Ah.1.5.062a māṃsānuga-sva-rūpau ca vidyān medo 'pi tāv iva |
Ah.1.5.062c dīpanaṃ rocanaṃ madhyaṃ tīkṣṇoṣṇaṃ tuṣṭi-puṣṭi-dam || 62 ||
Ah.1.5.063a sa-svādu-tikta-kaṭukam amla-pāka-rasaṃ saram |
Ah.1.5.063c sa-kaṣāyaṃ svarārogya-pratibhā-varṇa-kṛl laghu || 63 ||
Ah.1.5.064a naṣṭa-nidrāti-nidrebhyo hitaṃ pittāsra-dūṣaṇam |
Ah.1.5.064c kṛśa-sthūla-hitaṃ rūkṣaṃ sūkṣmaṃ sroto-viśodhanam || 64 ||
Ah.1.5.065a vāta-śleṣma-haraṃ yuktyā pītaṃ viṣa-vad anya-thā |
Ah.1.5.065c guru tad-doṣa-jananaṃ navaṃ jīrṇam ato 'nya-thā || 65 ||
Ah.1.5.065.1and1a drākṣekṣavaḥ sa-kharjūrāḥ śāli-piṣṭam yavasya ca |
Ah.1.5.065.1and1c pañca madyākārāḥ śreṣṭhā drākṣā teṣāṃ viśiṣyate || 65-1+1 || 62
Ah.1.5.066a peyaṃ noṣṇopacāreṇa na virikta-kṣudhāturaiḥ |
Ah.1.5.066c nāty-artha-tīkṣṇa-mṛdv-alpa-sambhāraṃ kaluṣaṃ na ca || 66 ||
Ah.1.5.067a gulmodarārśo-grahaṇī-śoṣa-hṛt snehanī guruḥ |
Ah.1.5.067c surānila-ghnī medo-'sṛk-stanya-mūtra-kaphāvahā || 67 ||
Ah.1.5.068a tad-guṇā vāruṇī hṛdyā laghus tīkṣṇā nihanti ca |
Ah.1.5.068c śūla-kāsa-vami-śvāsa-vibandhādhmāna-pīnasān || 68 ||
28
Ah.1.5.069a nāti-tīvra-madā laghvī pathyā vaibhītakī surā |
Ah.1.5.069c vraṇe pāṇḍv-āmaye kuṣṭhe na cāty-arthaṃ virudhyate || 69 ||
Ah.1.5.070a viṣṭambhinī yava-surā gurvī rūkṣā tri-doṣalā |
Ah.1.5.070c yathā-dravya-guṇo 'riṣṭaḥ sarva-madya-guṇādhikaḥ || 70 ||
Ah.1.5.071a grahaṇī-pāṇḍu-kuṣṭhārśaḥ-śopha-śoṣodara-jvarān |
Ah.1.5.071c hanti gulma-kṛmi-plīhnaḥ kaṣāya-kaṭu-vātalaḥ || 71 || 63
Ah.1.5.072a mārdvīkaṃ lekhanaṃ hṛdyaṃ nāty-uṣṇaṃ madhuraṃ saram |
Ah.1.5.072c alpa-pittānilaṃ pāṇḍu-mehārśaḥ-kṛmi-nāśanam || 72 ||
Ah.1.5.073a asmād alpāntara-guṇaṃ khārjūraṃ vātalaṃ guru |
Ah.1.5.073c śārkaraḥ surabhiḥ svādu-hṛdyo nāti-mado laghuḥ || 73 || 64
Ah.1.5.074a sṛṣṭa-mūtra-śakṛd-vāto gauḍas tarpaṇa-dīpanaḥ |
Ah.1.5.074c vāta-pitta-karaḥ sīdhuḥ sneha-śleṣma-vikāra-hā || 74 ||
Ah.1.5.075a medaḥ-śophodarārśo-ghnas tatra pakva-raso varaḥ |
Ah.1.5.075c chedī madhv-āsavas tīkṣṇo meha-pīnasa-kāsa-jit || 75 ||
Ah.1.5.076a rakta-pitta-kaphotkledi śuktaṃ vātānulomanam |
Ah.1.5.076c bhṛśoṣṇa-tīkṣṇa-rūkṣāmlaṃ hṛdyaṃ ruci-karaṃ saram || 76 || 65
Ah.1.5.077a dīpanaṃ śiśira-sparśaṃ pāṇḍu-dṛk-kṛmi-nāśanam |
Ah.1.5.077c guḍekṣu-madya-mārdvīka-śuktaṃ laghu yathottaram || 77 || 66
Ah.1.5.078a kanda-mūla-phalādyaṃ ca tad-vad vidyāt tad-āsutam |
Ah.1.5.078c śāṇḍākī cāsutaṃ cānyat kālāmlaṃ rocanaṃ laghu || 78 ||
29
Ah.1.5.079a dhānyāmlaṃ bhedi tīkṣṇoṣṇaṃ pitta-kṛt sparśa-śītalam |
Ah.1.5.079c śrama-klama-haraṃ rucyaṃ dīpanaṃ vasti-śūla-nut || 79 ||
Ah.1.5.080a śastam āsthāpane hṛdyaṃ laghu vāta-kaphāpaham |
Ah.1.5.080c ebhir eva guṇair yukte sauvīraka-tuṣodake || 80 ||
Ah.1.5.080.1and1 gaṇḍūṣa-dhāraṇād vaktra-mala-daurgandhya-śoṣa-jit || 80-1+1 ||
Ah.1.5.081a kṛmi-hṛd-roga-gulmārśaḥ-pāṇḍu-roga-nibarhaṇe |
Ah.1.5.081c te kramād vi-tuṣair vidyāt sa-tuṣaiś ca yavaiḥ kṛte || 81 || 67
Ah.1.5.082a mūtraṃ go-'jāvi-mahiṣī-gajāśvoṣṭra-kharodbhavam |
Ah.1.5.082c pittalaṃ rūkṣa-tīkṣṇoṣṇaṃ lavaṇānu-rasaṃ kaṭu || 82 ||
Ah.1.5.083a kṛmi-śophodarānāha-śūla-pāṇḍu-kaphānilān |
Ah.1.5.083c gulmā-ruci-viṣa-śvitra-kuṣṭhārśāṃsi jayel laghu || 83 || 68
Ah.1.5.084a toya-kṣīrekṣu-tailānāṃ vargair madyasya ca kramāt |
Ah.1.5.084c iti dravaika-deśo 'yaṃ yathā-sthūlam udāhṛtaḥ || 84 ||
  1. Ah.1.5.003v/ 5-3bv śāly-annaṃ rājata-sthitam 5-3cv a-klinnam a-vi-varṇaṃ syāt 5-3cv a-klinnam a-vivarṇaṃ vā 5-3dv tat toyaṃ gāṅgam anya-thā
  2. Ah.1.5.005v/ 5-5av tad-a-bhāve ca bhūyiṣṭham 5-5av tad-a-bhāve pibed bhaumam
  3. Ah.1.5.009v/ 5-9av pathyāḥ samāsato nadyo
  4. Ah.1.5.011v/ 5-11bv sahya-vindhya-bhavāḥ punaḥ
  5. Ah.1.5.012v/ 5-12dv sāgarāmbu tri-doṣa-kṛt
  6. Ah.1.5.014v/ 5-14bv -grahaṇī-doṣa-śothibhiḥ
  7. Ah.1.5.015v/ 5-15av sama-sthūla-kṛśā bhakta-
  8. Ah.1.5.016v/ 5-16av tṛṣṇoṣma-dāha-pittāsra-
  9. Ah.1.5.017v/ 5-17bv -sadyaḥ-śuddhe nava-jvare
  10. Ah.1.5.018v/ 5-18av rūkṣam an-abhiṣyandi 5-18bv laghu kvathita-śītalam 5-18cv 'dhyuṣitaṃ tat tri-doṣa-kṛt
  11. Ah.1.5.022v/ 5-22dv -śvāsa-kāsārti-tṛṭ-kṣudhaḥ 5 -22dv -śvāsa-kāsādhi-tṛṭ-kṣudhaḥ
  12. Ah.1.5.031v/ 5-31cv śarad-grīṣma-vasanteṣu 5-31dv nādyān noṣṇaṃ na rātriṣu
  13. Ah.1.5.039v/ 5-39cv sahasra-vīryaṃ vidhi-vad
  14. Ah.1.5.041v/ 5-41bv -kūcikā-moraṇādayaḥ
  15. Ah.1.5.044v/ 5-44cv kiñ-cit-kāla-vidhṛtyā ca
  16. Ah.1.5.045v/ 5-45av gurur vidāhī viṣṭambhī
  17. Ah.1.5.046v/ 5-46av śātaparvaka-kāntāra- 5-46bv -nepālādyās tataḥ kramāt
  18. Ah.1.5.054v/ 5-54cv a-labdha-pākam evāśu
  19. Ah.1.5.056v/ 5-56dv saṃskārāt sarva-doṣa-jit
  20. Ah.1.5.065-1+1v/ 5-65-1+1bv śāleḥ piṣṭam yavasya ca
  21. Ah.1.5.071v/ 5-71dv kaṣāyaḥ kaṭu-vātalaḥ
  22. Ah.1.5.073v/ 5-73cv śārkaraṃ surabhi svādu 5-73dv hṛdyaṃ nāti-madaṃ laghu
  23. Ah.1.5.076v/ 5-76dv hṛdyaṃ ruci-karaṃ param
  24. Ah.1.5.077v/ 5-77bv pāṇḍu-hṛt kṛmi-nāśanam 5-77cv guḍekṣu-madya-mādhvīka-
  25. Ah.1.5.081v/ 5-81av kṛmi-hṛd-roga-gulmārśo- 5-81bv -grahaṇī-pāṇḍu-nāśane
  26. Ah.1.5.083v/ 5-83bv -śūla-pāṇḍu-kaphāmayān