Chapter 9

Athadravyādivijñānīyādhyāyo navamaḥ

K edn 74-80
Ah.1.9.001a dravyam eva rasādīnāṃ śreṣṭhaṃ te hi tad-āśrayāḥ |
Ah.1.9.001c pañca-bhūtātmakaṃ tat tu kṣmām adhiṣṭhāya jāyate || 1 ||
62
Ah.1.9.002a ambu-yony-agni-pavana-nabhasām samavāyataḥ |
Ah.1.9.002c tan-nirvṛttir viśeṣaś ca vyapadeśas tu bhūyasā || 2 || 178
Ah.1.9.003a tasmān naika-rasaṃ dravyaṃ bhūta-saṅghāta-sambhavāt |
Ah.1.9.003c naika-doṣās tato rogās tatra vyakto rasaḥ smṛtaḥ || 3 || 179
Ah.1.9.004a a-vyakto 'nu-rasaḥ kiñ-cid ante vyakto 'pi ceṣyate |
Ah.1.9.004c gurv-ādayo guṇā dravye pṛthivy-ādau rasāśraye || 4 ||
Ah.1.9.005a raseṣu vyapadiśyante sāhacaryopacārataḥ |
Ah.1.9.005c tatra dravyaṃ guru-sthūla-sthira-gandha-guṇolbaṇam || 5 ||
Ah.1.9.006a pārthivaṃ gaurava-sthairya-saṅghātopacayāvaham |
Ah.1.9.006c drava-śīta-guru-snigdha-manda-sāndra-rasolbaṇam || 6 || 180
Ah.1.9.007a āpyaṃ snehana-viṣyanda-kleda-prahlāda-bandha-kṛt |
Ah.1.9.007c rūkṣa-tīkṣṇoṣṇa-viśada-sūkṣma-rūpa-guṇolbaṇam || 7 ||
Ah.1.9.008a āgneyaṃ dāha-bhā-varṇa-prakāśa-pavanātmakam |
Ah.1.9.008c vāyavyaṃ rūkṣa-viśada-laghu-sparśa-guṇolbaṇam || 8 ||
Ah.1.9.009a raukṣya-lāghava-vaiśadya-vicāra-glāni-kārakam |
Ah.1.9.009c nābhasaṃ sūkṣma-viśada-laghu-śabda-guṇolbaṇam || 9 || 181
Ah.1.9.010a sauṣirya-lāghava-karaṃ jagaty evam an-auṣadham |
Ah.1.9.010c na kiñ-cid vidyate dravyaṃ vaśān nānārtha-yogayoḥ || 10 ||
Ah.1.9.011a dravyam ūrdhva-gamaṃ tatra prāyo 'gni-pavanotkaṭam |
Ah.1.9.011c adho-gāmi ca bhūyiṣṭhaṃ bhūmi-toya-guṇādhikam || 11 ||
63
Ah.1.9.012a iti dravyaṃ rasān bhedair uttara-tropadekṣyate |
Ah.1.9.012c vīryaṃ punar vadanty eke guru snigdhaṃ himaṃ mṛdu || 12 || 182
Ah.1.9.013a laghu rūkṣoṣṇa-tīkṣṇaṃ ca tad evaṃ matam aṣṭa-dhā |
Ah.1.9.013c carakas tv āha vīryaṃ tat kriyate yena yā kriyā || 13 || 183
Ah.1.9.014a nā-vīryaṃ kurute kiñ-cit sarvā vīrya-kṛtā hi sā |
Ah.1.9.014c gurv-ādiṣv eva vīryākhyā tenānv-artheti varṇyate || 14 ||
Ah.1.9.015a samagra-guṇa-sāreṣu śakty-utkarṣa-vivartiṣu |
Ah.1.9.015c vyavahārāya mukhya-tvād bahv-agra-grahaṇād api || 15 || 184
Ah.1.9.016a ataś ca viparīta-tvāt sambhavaty api naiva sā |
Ah.1.9.016c vivakṣyate rasādyeṣu vīryaṃ gurv-ādayo hy ataḥ || 16 ||
Ah.1.9.017a uṣṇaṃ śītaṃ dvi-dhaivānye vīryam ācakṣate 'pi ca |
Ah.1.9.017c nānātmakam api dravyam agnī-ṣomau mahā-balau || 17 ||
Ah.1.9.018a vyaktā-vyaktaṃ jagad iva nātikrāmati jātu cit |
Ah.1.9.018c tatroṣṇaṃ bhrama-tṛḍ-glāni-sveda-dāhāśu-pāki-tāḥ || 18 || 185
Ah.1.9.019a śamaṃ ca vāta-kaphayoḥ karoti śiśiraṃ punaḥ |
Ah.1.9.019c hlādanaṃ jīvanaṃ stambhaṃ prasādaṃ rakta-pittayoḥ || 19 ||
Ah.1.9.020a jāṭhareṇāgninā yogād yad udeti rasāntaram |
Ah.1.9.020c rasānāṃ pariṇāmānte sa vipāka iti smṛtaḥ || 20 ||
Ah.1.9.021a svāduḥ paṭuś ca madhuram amlo 'mlaṃ pacyate rasaḥ |
Ah.1.9.021c tiktoṣaṇa-kaṣāyāṇāṃ vipākaḥ prāya-śaḥ kaṭuḥ || 21 ||
64
Ah.1.9.022a rasair asau tulya-phalas tatra dravyaṃ śubhā-śubham |
Ah.1.9.022c kiñ-cid rasena kurute karma pākena cāparam || 22 ||
Ah.1.9.023a guṇāntareṇa vīryeṇa prabhāveṇaiva kiñ-ca-na |
Ah.1.9.023c yad yad dravye rasādīnāṃ bala-vat-tvena vartate || 23 ||
Ah.1.9.024a abhibhūyetarāṃs tat tat kāraṇa-tvaṃ prapadyate |
Ah.1.9.024c viruddha-guṇa-saṃyoge bhūyasālpaṃ hi jīyate || 24 ||
Ah.1.9.025a rasaṃ vipākas tau vīryaṃ prabhāvas tāny apohati |
Ah.1.9.025c bala-sāmye rasādīnām iti naisargikaṃ balam || 25 || 186
Ah.1.9.026a rasādi-sāmye yat karma viśiṣṭaṃ tat prabhāva-jam |
Ah.1.9.026c dantī rasādyais tulyāpi citrakasya virecanī || 26 ||
Ah.1.9.027a madhukasya ca mṛdvīkā ghṛtaṃ kṣīrasya dīpanam |
Ah.1.9.027c iti sāmānyataḥ karma dravyādīnāṃ punaś ca tat || 27 ||
Ah.1.9.028a vicitra-pratyayārabdha-dravya-bhedena bhidyate |
Ah.1.9.028c svādur guruś ca godhūmo vāta-jid vāta-kṛd yavaḥ || 28 ||
Ah.1.9.028ū̆ uṣṇā matsyāḥ payaḥ śītaṃ kaṭuḥ siṃho na śūkaraḥ || 28ū̆ ||
  1. Ah.1.9.002v/ 9-2dv vyapadeśaś ca bhūyasā
  2. Ah.1.9.003v/ 9-3av tan naika-bhūta-jaṃ dravyaṃ
  3. Ah.1.9.006v/ 9-6dv -manda-sāndra-guṇolbaṇam
  4. Ah.1.9.009v/ 9-9bv -vicāra-glapanātmakam
  5. Ah.1.9.012v/ 9-12av iti dravyaṃ raso bhedair
  6. Ah.1.9.013v/ 9-13cv carakas tv āha vīryaṃ tu 9-13dv yena yā kriyate kriyā
  7. Ah.1.9.015v/ 9-15av samagra-guṇa-sāra-tvāc 9-15bv chakty-utkarṣa-vivartanāt
  8. Ah.1.9.018v/ 9-18av vyaktā-vyaktaṃ jagad idaṃ 9-18av vyaktāvyaktaṃ yathā viśvaṃ
  9. Ah.1.9.025v/ 9-25bv prabhāvas tān vyapohati