64
Ah.1.9.022a rasair asau tulya-phalas tatra dravyaṃ śubhā-śubham |
Ah.1.9.022c kiñ-cid rasena kurute karma pākena cāparam || 22 ||
Ah.1.9.023a guṇāntareṇa vīryeṇa prabhāveṇaiva kiñ-ca-na |
Ah.1.9.023c yad yad dravye rasādīnāṃ bala-vat-tvena vartate || 23 ||
Ah.1.9.024a abhibhūyetarāṃs tat tat kāraṇa-tvaṃ prapadyate |
Ah.1.9.024c viruddha-guṇa-saṃyoge bhūyasālpaṃ hi jīyate || 24 ||
Ah.1.9.025a rasaṃ vipākas tau vīryaṃ prabhāvas tāny apohati |
Ah.1.9.025c bala-sāmye rasādīnām iti naisargikaṃ balam || 25 || 186
Ah.1.9.026a rasādi-sāmye yat karma viśiṣṭaṃ tat prabhāva-jam |
Ah.1.9.026c dantī rasādyais tulyāpi citrakasya virecanī || 26 ||
Ah.1.9.027a madhukasya ca mṛdvīkā ghṛtaṃ kṣīrasya dīpanam |
Ah.1.9.027c iti sāmānyataḥ karma dravyādīnāṃ punaś ca tat || 27 ||
Ah.1.9.028a vicitra-pratyayārabdha-dravya-bhedena bhidyate |
Ah.1.9.028c svādur guruś ca godhūmo vāta-jid vāta-kṛd yavaḥ || 28 ||
Ah.1.9.028ū̆ uṣṇā matsyāḥ payaḥ śītaṃ kaṭuḥ siṃho na śūkaraḥ || 28ū̆ ||

Chapter 10

Atharasabhedīyādhyāyaḥ

K edn 80-84
Ah.1.10.001a kṣmāmbho-'gni-kṣmāmbu-tejaḥ-kha-vāyv-agny-anila-go-'nilaiḥ |
Ah.1.10.001c dvayolbaṇaiḥ kramād bhūtair madhurādi-rasodbhavaḥ || 1 ||
Ah.1.10.002a teṣāṃ vidyād rasaṃ svāduṃ yo vaktram anulimpati |
Ah.1.10.002c āsvādyamāno dehasya hlādano 'kṣa-prasādanaḥ || 2 || 187
  1. Ah.1.9.025v/ 9-25bv prabhāvas tān vyapohati
  2. Ah.1.10.002v/ 10-2bv yo vaktram upalimpati