Chapter 11

Athadoṣādivijñānīyādhyāyaḥ

K edn 84-89
Ah.1.11.001a doṣa-dhātu-malā mūlaṃ sadā dehasya taṃ calaḥ |
Ah.1.11.001c utsāhocchvāsa-niśvāsa-ceṣṭā-vega-pravartanaiḥ || 1 ||
Ah.1.11.002a samyag-gatyā ca dhātūnām akṣāṇāṃ pāṭavena ca |
Ah.1.11.002c anugṛhṇāty a-vikṛtaḥ pittaṃ pakty-ūṣma-darśanaiḥ || 2 ||
Ah.1.11.003a kṣut-tṛḍ-ruci-prabhā-medhā-dhī-śaurya-tanu-mārdavaiḥ |
Ah.1.11.003c śleṣmā sthira-tva-snigdha-tva-sandhi-bandha-kṣamādibhiḥ || 3 ||
70
Ah.1.11.004a prīṇanaṃ jīvanaṃ lepaḥ sneho dhāraṇa-pūraṇe |
Ah.1.11.004c garbhotpādaś ca dhātūnāṃ śreṣṭhaṃ karma kramāt smṛtam || 4 ||
Ah.1.11.005a avaṣṭambhaḥ purīṣasya mūtrasya kleda-vāhanam |
Ah.1.11.005c svedasya kleda-vidhṛtir vṛddhas tu kurute 'nilaḥ || 5 || 207
Ah.1.11.006a kārśya-kārṣṇyoṣṇa-kāma-tva-kampānāha-śakṛd-grahān |
Ah.1.11.006c bala-nidrendriya-bhraṃśa-pralāpa-bhrama-dīna-tāḥ || 6 || 208
Ah.1.11.007a pīta-viṇ-mūtra-netra-tvak-kṣut-tṛḍ-dāhālpa-nidra-tāḥ |
Ah.1.11.007c pittaṃ śleṣmāgni-sadana-prasekālasya-gauravam || 7 ||
Ah.1.11.008a śvaitya-śaitya-ślathāṅga-tvaṃ śvāsa-kāsāti-nidra-tāḥ |
Ah.1.11.008c raso 'pi śleṣma-vad raktaṃ visarpa-plīha-vidradhīn || 8 ||
Ah.1.11.009a kuṣṭha-vātāsra-pittāsra-gulmopa-kuśa-kāmalāḥ |
Ah.1.11.009c vyaṅgāgni-nāśa-sammoha-rakta-tvaṅ-netra-mūtra-tāḥ || 9 || 209
Ah.1.11.010a māṃsaṃ gaṇḍārbuda-granthi-gaṇḍorūdara-vṛddhi-tāḥ |
Ah.1.11.010c kaṇṭhādiṣv adhi-māṃsaṃ ca tad-van medas tathā śramam || 10 || 210
Ah.1.11.011a alpe 'pi ceṣṭite śvāsaṃ sphik-stanodara-lambanam |
Ah.1.11.011c asthy adhy-asthy adhi-dantāṃś ca majjā netrāṅga-gauravam || 11 ||
Ah.1.11.012a parvasu sthūla-mūlāni kuryāt kṛcchrāṇy arūṃṣi ca |
Ah.1.11.012c ati-strī-kāma-tāṃ vṛddhaṃ śuktaṃ śukrāśmarīm api || 12 ||
Ah.1.11.013a kukṣāv ādhmānam āṭopaṃ gauravaṃ vedanāṃ śakṛt |
Ah.1.11.013c mūtraṃ tu vasti-nistodaṃ kṛte 'py a-kṛta-sañjña-tām || 13 || 211
71
Ah.1.11.014a svedo 'ti-sveda-daurgandhya-kaṇḍūr evaṃ ca lakṣayet |
Ah.1.11.014c dūṣikādīn api malān bāhulya-guru-tādibhiḥ || 14 ||
Ah.1.11.015a liṅgaṃ kṣīṇe 'nile 'ṅgasya sādo 'lpaṃ bhāṣitehitam |
Ah.1.11.015c sañjñā-mohas tathā śleṣma-vṛddhy-uktāmaya-sambhavaḥ || 15 ||
Ah.1.11.016a pitte mando 'nalaḥ śītaṃ prabhā-hāniḥ kaphe bhramaḥ |
Ah.1.11.016c śleṣmāśayānāṃ śūnya-tvaṃ hṛd-dravaḥ ślatha-sandhi-tā || 16 || 212
Ah.1.11.017a rase raukṣyaṃ śramaḥ śoṣo glāniḥ śabdā-sahiṣṇu-tā |
Ah.1.11.017c rakte 'mla-śiśira-prīti-sirā-śaithilya-rūkṣa-tāḥ || 17 ||
Ah.1.11.018a māṃse 'kṣa-glāni-gaṇḍa-sphik-śuṣka-tā-sandhi-vedanāḥ |
Ah.1.11.018c medasi svapanaṃ kaṭyāḥ plīhno vṛddhiḥ kṛśāṅga-tā || 18 ||
Ah.1.11.019a asthny asthi-todaḥ śadanaṃ danta-keśa-nakhādiṣu |
Ah.1.11.019c asthnāṃ majjani sauṣiryaṃ bhramas timira-darśanam || 19 || 213
Ah.1.11.020a śukre cirāt prasicyeta śukraṃ śoṇitam eva vā |
Ah.1.11.020c todo 'ty-arthaṃ vṛṣaṇayor meḍhraṃ dhūmāyatīva ca || 20 ||
Ah.1.11.021a purīṣe vāyur antrāṇi sa-śabdo veṣṭayann iva |
Ah.1.11.021c kukṣau bhramati yāty ūrdhvaṃ hṛt-pārśve pīḍayan bhṛśam || 21 || 214
Ah.1.11.022a mūtre 'lpaṃ mūtrayet kṛcchrād vi-varṇaṃ sāsram eva vā |
Ah.1.11.022c svede roma-cyutiḥ stabdha-roma-tā sphuṭanaṃ tvacaḥ || 22 ||
Ah.1.11.023a malānām ati-sūkṣmāṇāṃ dur-lakṣyaṃ lakṣayet kṣayam |
Ah.1.11.023c sva-malāyana-saṃśoṣa-toda-śūnya-tva-lāghavaiḥ || 23 ||
72
Ah.1.11.024a doṣādīnāṃ yathā-svaṃ ca vidyād vṛddhi-kṣayau bhiṣak |
Ah.1.11.024c kṣayeṇa viparītānāṃ guṇānāṃ vardhanena ca || 24 ||
Ah.1.11.025a vṛddhiṃ malānāṃ saṅgāc ca kṣayaṃ cāti-visargataḥ |
Ah.1.11.025c malocita-tvād dehasya kṣayo vṛddhes tu pīḍanaḥ || 25 ||
Ah.1.11.026a tatrāsthani sthito vāyuḥ pittaṃ tu sveda-raktayoḥ |
Ah.1.11.026c śleṣmā śeṣeṣu tenaiṣām āśrayāśrayiṇāṃ mithaḥ || 26 ||
Ah.1.11.027a yad ekasya tad anyasya vardhana-kṣapaṇauṣadham |
Ah.1.11.027c asthi-mārutayor naivaṃ prāyo vṛddhir hi tarpaṇāt || 27 ||
Ah.1.11.028a śleṣmaṇānugatā tasmāt saṅkṣayas tad-viparyayāt |
Ah.1.11.028c vāyunānugato 'smāc ca vṛddhi-kṣaya-samudbhavān || 28 ||
Ah.1.11.029a vikārān sādhayec chīghraṃ kramāl laṅghana-bṛṃhaṇaiḥ |
Ah.1.11.029c vāyor anya-tra taj-jāṃs tu tair evotkrama-yojitaiḥ || 29 ||
Ah.1.11.030a viśeṣād rakta-vṛddhy-utthān rakta-sruti-virecanaiḥ |
Ah.1.11.030c māṃsa-vṛddhi-bhavān rogān śastra-kṣārāgni-karmabhiḥ || 30 ||
Ah.1.11.031a sthaulya-kārśyopacāreṇa medo-jān asthi-saṅkṣayāt |
Ah.1.11.031c jātān kṣīra-ghṛtais tikta-saṃyutair vastibhis tathā || 31 || 215
Ah.1.11.031and1a majja-śukrodbhavān rogān bhojanaiḥ svādu-tiktakaiḥ |
Ah.1.11.031and1c vṛddhaṃ śukraṃ vyavāyādyair yac cānyac chukra-śoṣikam || 31+1 || 216
Ah.1.11.032a viḍ-vṛddhi-jān atīsāra-kriyayā viṭ-kṣayodbhavān |
Ah.1.11.032c meṣāja-madhya-kulmāṣa-yava-māṣa-dvayādibhiḥ || 32 ||
73
Ah.1.11.033a mūtra-vṛddhi-kṣayotthāṃś ca meha-kṛcchra-cikitsayā |
Ah.1.11.033c vyāyāmābhyañjana-sveda-madyaiḥ sveda-kṣayodbhavān || 33 || 217
Ah.1.11.034a sva-sthāna-sthasya kāyāgner aṃśā dhātuṣu saṃśritāḥ |
Ah.1.11.034c teṣāṃ sādāti-dīptibhyāṃ dhātu-vṛddhi-kṣayodbhavaḥ || 34 ||
Ah.1.11.035a pūrvo dhātuḥ paraṃ kuryād vṛddhaḥ kṣīṇaś ca tad-vidham |
Ah.1.11.035c doṣā duṣṭā rasair dhātūn dūṣayanty ubhaye malān || 35 ||
Ah.1.11.036a adho dve sapta śirasi khāni sveda-vahāni ca |
Ah.1.11.036c malā malāyanāni syur yathā-svaṃ teṣv ato gadāḥ || 36 ||
Ah.1.11.037a ojas tu tejo dhātūnāṃ śukrāntānāṃ paraṃ smṛtam |
Ah.1.11.037c hṛdaya-stham api vyāpi deha-sthiti-nibandhanam || 37 ||
Ah.1.11.038a snigdhaṃ somātmakaṃ śuddham īṣal-lohita-pītakam |
Ah.1.11.038c yan-nāśe niyataṃ nāśo yasmiṃs tiṣṭhati tiṣṭhati || 38 ||
Ah.1.11.039a niṣpadyante yato bhāvā vividhā deha-saṃśrayāḥ |
Ah.1.11.039c ojaḥ kṣīyeta kopa-kṣud-dhyāna-śoka-śramādibhiḥ || 39 ||
Ah.1.11.040a bibheti dur-balo 'bhīkṣṇaṃ dhyāyati vyathitendriyaḥ |
Ah.1.11.040c duś-chāyo dur-manā rūkṣo bhavet kṣāmaś ca tat-kṣaye || 40 || 218
Ah.1.11.041a jīvanīyauṣadha-kṣīra-rasādyās tatra bheṣajam |
Ah.1.11.041c ojo-vṛddhau hi dehasya tuṣṭi-puṣṭi-balodayaḥ || 41 || 219
Ah.1.11.042a yad annaṃ dveṣṭi yad api prārthayetā-virodhi tu |
Ah.1.11.042c tat tat tyajan samaśnaṃś ca tau tau vṛddhi-kṣayau jayet || 42 || 220
74
Ah.1.11.043a kurvate hi ruciṃ doṣā viparīta-samānayoḥ |
Ah.1.11.043c vṛddhāḥ kṣīṇāś ca bhūyiṣṭhaṃ lakṣayanty a-budhās tu na || 43 || 221
Ah.1.11.044a yathā-balaṃ yathā-svaṃ ca doṣā vṛddhā vitanvate |
Ah.1.11.044c rūpāṇi jahati kṣīṇāḥ samāḥ svaṃ karma kurvate || 44 ||
Ah.1.11.045a ya eva dehasya samā vivṛddhyai ta eva doṣā viṣamā vadhāya |
Ah.1.11.045c yasmād atas te hita-caryayaiva kṣayād vivṛddher iva rakṣaṇīyāḥ || 45 || 222
  1. Ah.1.11.005v/ 11-5cv svedasya keśa-vidhṛtir 11-5dv vṛddhaś ca kurute 'nilaḥ
  2. Ah.1.11.006v/ 11-6av kārśya-kārṣṇyoṣṇa-kāmi-tva-
  3. Ah.1.11.009v/ 11-9cv vyaṅgāgni-sāda-sammoha
  4. Ah.1.11.010v/ 11-10bv -gaṇḍorūdara-vṛddha-tāḥ
  5. Ah.1.11.013v/ 11-13cv mūtraṃ tu vaster nistodaṃ
  6. Ah.1.11.016v/ 11-16dv hṛd-gadaḥ ślatha-sandhi-tā
  7. Ah.1.11.019v/ 11-19av asthny asthi-todaḥ sadanaṃ
  8. Ah.1.11.021v/ 11-21cv kukṣiṃ bhramati yāty ūrdhvaṃ
  9. Ah.1.11.031v/ 11-31dv -saṃyuktair vastibhis tathā
  10. Ah.1.11.031+1v/ 11-31+1av praty-anīkauṣadhaṃ majja- 11-31+1bv -śukra-vṛddhi-kṣaye hitam
  11. Ah.1.11.033v/ 11-33av mūtra-vṛddhi-kṣayotthāṃs tu
  12. Ah.1.11.040v/ 11-40cv vi-cchāyo dur-manā rūkṣo 11-40dv bhavet kṣāmaś ca tat-kṣayāt
  13. Ah.1.11.041v/ 11-41cv ojo-vṛddhau ca dehasya 11-41cv ojo-vṛddhau tu dehasya 11-41dv tuṣṭi-puṣṭi-balodayāḥ
  14. Ah.1.11.042v/ 11-42cv tat tat tyajan samaśnan vā
  15. Ah.1.11.043v/ 11-43av kurvanti hi ruciṃ doṣā
  16. Ah.1.11.045v/ 11-45dv kṣayād vivṛddher api rakṣaṇīyāḥ