73
Ah.1.11.033a mūtra-vṛddhi-kṣayotthāṃś ca meha-kṛcchra-cikitsayā |
Ah.1.11.033c vyāyāmābhyañjana-sveda-madyaiḥ sveda-kṣayodbhavān || 33 || 217
Ah.1.11.034a sva-sthāna-sthasya kāyāgner aṃśā dhātuṣu saṃśritāḥ |
Ah.1.11.034c teṣāṃ sādāti-dīptibhyāṃ dhātu-vṛddhi-kṣayodbhavaḥ || 34 ||
Ah.1.11.035a pūrvo dhātuḥ paraṃ kuryād vṛddhaḥ kṣīṇaś ca tad-vidham |
Ah.1.11.035c doṣā duṣṭā rasair dhātūn dūṣayanty ubhaye malān || 35 ||
Ah.1.11.036a adho dve sapta śirasi khāni sveda-vahāni ca |
Ah.1.11.036c malā malāyanāni syur yathā-svaṃ teṣv ato gadāḥ || 36 ||
Ah.1.11.037a ojas tu tejo dhātūnāṃ śukrāntānāṃ paraṃ smṛtam |
Ah.1.11.037c hṛdaya-stham api vyāpi deha-sthiti-nibandhanam || 37 ||
Ah.1.11.038a snigdhaṃ somātmakaṃ śuddham īṣal-lohita-pītakam |
Ah.1.11.038c yan-nāśe niyataṃ nāśo yasmiṃs tiṣṭhati tiṣṭhati || 38 ||
Ah.1.11.039a niṣpadyante yato bhāvā vividhā deha-saṃśrayāḥ |
Ah.1.11.039c ojaḥ kṣīyeta kopa-kṣud-dhyāna-śoka-śramādibhiḥ || 39 ||
Ah.1.11.040a bibheti dur-balo 'bhīkṣṇaṃ dhyāyati vyathitendriyaḥ |
Ah.1.11.040c duś-chāyo dur-manā rūkṣo bhavet kṣāmaś ca tat-kṣaye || 40 || 218
Ah.1.11.041a jīvanīyauṣadha-kṣīra-rasādyās tatra bheṣajam |
Ah.1.11.041c ojo-vṛddhau hi dehasya tuṣṭi-puṣṭi-balodayaḥ || 41 || 219
Ah.1.11.042a yad annaṃ dveṣṭi yad api prārthayetā-virodhi tu |
Ah.1.11.042c tat tat tyajan samaśnaṃś ca tau tau vṛddhi-kṣayau jayet || 42 || 220
  1. Ah.1.11.033v/ 11-33av mūtra-vṛddhi-kṣayotthāṃs tu
  2. Ah.1.11.040v/ 11-40cv vi-cchāyo dur-manā rūkṣo 11-40dv bhavet kṣāmaś ca tat-kṣayāt
  3. Ah.1.11.041v/ 11-41cv ojo-vṛddhau ca dehasya 11-41cv ojo-vṛddhau tu dehasya 11-41dv tuṣṭi-puṣṭi-balodayāḥ
  4. Ah.1.11.042v/ 11-42cv tat tat tyajan samaśnan vā