Chapter 12

Athadoṣabhedīyādhyāyaḥ

K edn 89-99
Ah.1.12.001a pakvāśaya-kaṭī-sakthi-śrotrāsthi-sparśanendriyam |
Ah.1.12.001c sthānaṃ vātasya tatrāpi pakvādhānaṃ viśeṣataḥ || 1 ||
Ah.1.12.002a nābhir āmāśayaḥ svedo lasīkā rudhiraṃ rasaḥ |
Ah.1.12.002c dṛk sparśanaṃ ca pittasya nābhir atra viśeṣataḥ || 2 ||
Ah.1.12.003a uraḥ-kaṇṭha-śiraḥ-kloma-parvāṇy āmāśayo rasaḥ |
Ah.1.12.003c medo ghrāṇaṃ ca jihvā ca kaphasya su-tarām uraḥ || 3 ||
Ah.1.12.004a prāṇādi-bhedāt pañcātmā vāyuḥ prāṇo 'tra mūrdha-gaḥ |
Ah.1.12.004c uraḥ-kaṇṭha-caro buddhi-hṛdayendriya-citta-dhṛk || 4 ||
Ah.1.12.005a ṣṭhīvana-kṣavathūdgāra-niḥśvāsānna-praveśa-kṛt |
Ah.1.12.005c uraḥ sthānam udānasya nāsā-nābhi-galāṃś caret || 5 || 223
Ah.1.12.006a vāk-pravṛtti-prayatnorjā-bala-varṇa-smṛti-kriyaḥ |
Ah.1.12.006c vyāno hṛdi sthitaḥ kṛtsna-deha-cārī mahā-javaḥ || 6 ||
Ah.1.12.007a gaty-apakṣepaṇotkṣepa-nimeṣonmeṣaṇādikāḥ |
Ah.1.12.007c prāyaḥ sarvāḥ kriyās tasmin pratibaddhāḥ śarīriṇām || 7 ||
75
Ah.1.12.008a samāno 'gni-samīpa-sthaḥ koṣṭhe carati sarvataḥ |
Ah.1.12.008c annaṃ gṛhṇāti pacati vivecayati muñcati || 8 ||
Ah.1.12.009a apāno 'pāna-gaḥ śroṇi-vasti-meḍhroru-go-caraḥ |
Ah.1.12.009c śukrārtava-śakṛn-mūtra-garbha-niṣkramaṇa-kriyaḥ || 9 ||
Ah.1.12.010a pittaṃ pañcātmakaṃ tatra pakvāmāśaya-madhya-gam |
Ah.1.12.010c pañca-bhūtātmaka-tve 'pi yat taijasa-guṇodayāt || 10 ||
Ah.1.12.011a tyakta-dravya-tvaṃ pākādi-karmaṇānala-śabditam |
Ah.1.12.011c pacaty annaṃ vibhajate sāra-kiṭṭau pṛthak tathā || 11 || 224
Ah.1.12.012a tatra-stham eva pittānāṃ śeṣāṇām apy anugraham |
Ah.1.12.012c karoti bala-dānena pācakaṃ nāma tat smṛtam || 12 ||
Ah.1.12.013a āmāśayāśrayaṃ pittaṃ rañjakaṃ rasa-rañjanāt |
Ah.1.12.013c buddhi-medhābhimānādyair abhipretārtha-sādhanāt || 13 ||
Ah.1.12.014a sādhakaṃ hṛd-gataṃ pittaṃ rūpālocanataḥ smṛtam |
Ah.1.12.014c dṛk-stham ālocakaṃ tvak-sthaṃ bhrājakaṃ bhrājanāt tvacaḥ || 14 ||
Ah.1.12.015a śleṣmā tu pañca-dhoraḥ-sthaḥ sa trikasya sva-vīryataḥ |
Ah.1.12.015c hṛdayasyānna-vīryāc ca tat-stha evāmbu-karmaṇā || 15 || 225
Ah.1.12.016a kapha-dhāmnāṃ ca śeṣāṇāṃ yat karoty avalambanam |
Ah.1.12.016c ato 'valambakaḥ śleṣmā yas tv āmāśaya-saṃsthitaḥ || 16 || 226
Ah.1.12.017a kledakaḥ so 'nna-saṅghāta-kledanād rasa-bodhanāt |
Ah.1.12.017c bodhako rasanā-sthāyī śiraḥ-saṃstho 'kṣa-tarpaṇāt || 17 ||
76
Ah.1.12.018a tarpakaḥ sandhi-saṃśleṣāc chleṣakaḥ sandhiṣu sthitaḥ |
Ah.1.12.018c iti prāyeṇa doṣāṇāṃ sthānāny a-vikṛtātmanām || 18 || 227
Ah.1.12.019a vyāpinām api jānīyāt karmāṇi ca pṛthak pṛthak |
Ah.1.12.019c uṣṇena yuktā rūkṣādyā vāyoḥ kurvanti sañcayam || 19 ||
Ah.1.12.020a śītena kopam uṣṇena śamaṃ snigdhādayo guṇāḥ |
Ah.1.12.020c śītena yuktās tīkṣṇādyāś cayaṃ pittasya kurvate || 20 ||
Ah.1.12.021a uṣṇena kopaṃ mandādyāḥ śamaṃ śītopasaṃhitāḥ |
Ah.1.12.021c śītena yuktāḥ snigdhādyāḥ kurvate śleṣmaṇaś cayam || 21 ||
Ah.1.12.022a uṣṇena kopaṃ tenaiva guṇā rūkṣādayaḥ śamam |
Ah.1.12.022c cayo vṛddhiḥ sva-dhāmny eva pradveṣo vṛddhi-hetuṣu || 22 ||
Ah.1.12.023a viparīta-guṇecchā ca kopas tūn-mārga-gami-tā |
Ah.1.12.023c liṅgānāṃ darśanaṃ sveṣām a-svāsthyaṃ roga-sambhavaḥ || 23 ||
Ah.1.12.024a sva-sthāna-sthasya sama-tā vikārā-sambhavaḥ śamaḥ |
Ah.1.12.024c caya-prakopa-praśamā vāyor grīṣmādiṣu triṣu || 24 ||
Ah.1.12.025a varṣādiṣu tu pittasya śleṣmaṇaḥ śiśirādiṣu |
Ah.1.12.025c cīyate laghu-rūkṣābhir oṣadhibhiḥ samīraṇaḥ || 25 || 228
Ah.1.12.026a tad-vidhas tad-vidhe dehe kālasyauṣṇyān na kupyati |
Ah.1.12.026c adbhir amla-vipākābhir oṣadhibhiś ca tādṛśam || 26 ||
Ah.1.12.027a pittaṃ yāti cayaṃ kopaṃ na tu kālasya śaityataḥ |
Ah.1.12.027c cīyate snigdha-śītābhir udakauṣadhibhiḥ kaphaḥ || 27 ||
77
Ah.1.12.028a tulye 'pi kāle dehe ca skanna-tvān na prakupyati |
Ah.1.12.028c iti kāla-sva-bhāvo 'yam āhārādi-vaśāt punaḥ || 28 || 229
Ah.1.12.029a cayādīn yānti sadyo 'pi doṣāḥ kāle 'pi vā na tu |
Ah.1.12.029c vyāpnoti sahasā deham ā-pāda-tala-mastakam || 29 ||
Ah.1.12.030a nivartate tu kupito malo 'lpālpaṃ jalaugha-vat |
Ah.1.12.030c nānā-rūpair a-saṅkhyeyair vikāraiḥ kupitā malāḥ || 30 ||
Ah.1.12.031a tāpayanti tanuṃ tasmāt tad-dhetv-ākṛti-sādhanam |
Ah.1.12.031c śakyaṃ naikaika-śo vaktum ataḥ sāmānyam ucyate || 31 ||
Ah.1.12.032a doṣā eva hi sarveṣāṃ rogāṇām eka-kāraṇam |
Ah.1.12.032c yathā pakṣī paripatan sarvataḥ sarvam apy ahaḥ || 32 ||
Ah.1.12.033a chāyām atyeti nātmīyāṃ yathā vā kṛtsnam apy adaḥ |
Ah.1.12.033c vikāra-jātaṃ vividhaṃ trīn guṇān nātivartate || 33 ||
Ah.1.12.034a tathā sva-dhātu-vaiṣamya-nimittam api sarva-dā |
Ah.1.12.034c vikāra-jātaṃ trīn doṣān teṣāṃ kope tu kāraṇam || 34 ||
Ah.1.12.035a arthair a-sātmyaiḥ saṃyogaḥ kālaḥ karma ca duṣ-kṛtam |
Ah.1.12.035c hīnāti-mithyā-yogena bhidyate tat punas tri-dhā || 35 ||
Ah.1.12.036a hīno 'rthenendriyasyālpaḥ saṃyogaḥ svena naiva vā |
Ah.1.12.036c ati-yogo 'ti-saṃsargaḥ sūkṣma-bhāsura-bhairavam || 36 ||
Ah.1.12.037a aty-āsannāti-dūra-sthaṃ vi-priyaṃ vikṛtādi ca |
Ah.1.12.037c yad akṣṇā vīkṣyate rūpaṃ mithyā-yogaḥ sa dāruṇaḥ || 37 || 230
78
Ah.1.12.038a evam aty-ucca-pūty-ādīn indriyārthān yathā-yatham |
Ah.1.12.038c vidyāt kālas tu śītoṣṇa-varṣā-bhedāt tri-dhā mataḥ || 38 || 231
Ah.1.12.039a sa hīno hīna-śītādir ati-yogo 'ti-lakṣaṇaḥ |
Ah.1.12.039c mithyā-yogas tu nirdiṣṭo viparīta-sva-lakṣaṇaḥ || 39 ||
Ah.1.12.040a kāya-vāk-citta-bhedena karmāpi vibhajet tri-dhā |
Ah.1.12.040c kāyādi-karmaṇo hīnā pravṛttir hīna-sañjñakaḥ || 40 || 232
Ah.1.12.041a ati-yogo 'ti-vṛttis tu vegodīraṇa-dhāraṇam |
Ah.1.12.041c viṣamāṅga-kriyārambha-patana-skhalanādikam || 41 || 233
Ah.1.12.042a bhāṣaṇaṃ sāmi-bhuktasya rāga-dveṣa-bhayādi ca |
Ah.1.12.042c karma prāṇātipātādi daśa-dhā yac ca ninditam || 42 ||
Ah.1.12.043a mithyā-yogaḥ samasto 'sāv iha vāmu-tra vā kṛtam |
Ah.1.12.043c nidānam etad doṣāṇāṃ kupitās tena naika-dhā || 43 || 234
Ah.1.12.044a kurvanti vividhān vyādhīn śākhā-koṣṭhāsthi-sandhiṣu |
Ah.1.12.044c śākhā raktādayas tvak ca bāhya-rogāyanaṃ hi tat || 44 || 235
Ah.1.12.045a tad-āśrayā maṣa-vyaṅga-gaṇḍālajy-arbudādayaḥ |
Ah.1.12.045c bahir-bhāgāś ca dur-nāma-gulma-śophādayo gadāḥ || 45 ||
Ah.1.12.046a antaḥ koṣṭho mahā-srota āma-pakvāśayāśrayaḥ |
Ah.1.12.046c tat-sthānāḥ chardy-atīsāra-kāsa-śvāsodara-jvarāḥ || 46 ||
Ah.1.12.047a antar-bhāgaṃ ca śophārśo-gulma-visarpa-vidradhi |
Ah.1.12.047c śiro-hṛdaya-vasty-ādi-marmāṇy asthnāṃ ca sandhayaḥ || 47 || 236
79
Ah.1.12.048a tan-nibaddhāḥ sirā-snāyu-kaṇḍarādyāś ca madhyamaḥ |
Ah.1.12.048c roga-mārgaḥ sthitās tatra yakṣma-pakṣa-vadhārditāḥ || 48 ||
Ah.1.12.049a mūrdhādi-rogāḥ sandhy-asthi-trika-śūla-grahādayaḥ |
Ah.1.12.049c sraṃsa-vyāsa-vyadha-svāp a-sāda-ruk-toda-bhedanam || 49 ||
Ah.1.12.050a saṅgāṅga-bhaṅga-saṅkoca-varta-harṣaṇa-tarpaṇam |
Ah.1.12.050c kampa-pāruṣya-sauṣirya-śoṣa-spandana-veṣṭanam || 50 ||
Ah.1.12.051a stambhaḥ kaṣāya-rasa-tā varṇaḥ śyāvo 'ruṇo 'pi vā |
Ah.1.12.051c karmāṇi vāyoḥ pittasya dāha-rāgoṣma-pāki-tāḥ || 51 ||
Ah.1.12.052a svedaḥ kledaḥ srutiḥ kothaḥ sadanaṃ mūrchanaṃ madaḥ |
Ah.1.12.052c kaṭukāmlau rasau varṇaḥ pāṇḍurāruṇa-varjitaḥ || 52 ||
Ah.1.12.053a śleṣmaṇaḥ sneha-kāṭhinya-kaṇḍū-śīta-tva-gauravam |
Ah.1.12.053c bandhopalepa-staimitya-śophā-pakty-ati-nidra-tāḥ || 53 ||
Ah.1.12.054a varṇaḥ śveto rasau svādu-lavaṇau cira-kāri-tā |
Ah.1.12.054c ity a-śeṣāmaya-vyāpi yad uktaṃ doṣa-lakṣaṇam || 54 ||
Ah.1.12.055a darśanādyair avahitas tat samyag upalakṣayet |
Ah.1.12.055c vyādhy-avasthā-vibhāga-jñaḥ paśyann ārtān prati-kṣaṇam || 55 ||
Ah.1.12.056a abhyāsāt prāpyate dṛṣṭiḥ karma-siddhi-prakāśinī |
Ah.1.12.056c ratnādi-sad-a-saj-jñānaṃ na śāstrād eva jāyate || 56 || 237
Ah.1.12.057a dṛṣṭāpacāra-jaḥ kaś-cit kaś-cit pūrvāparādha-jaḥ |
Ah.1.12.057c tat-saṅkarād bhavaty anyo vyādhir evaṃ tri-dhā smṛtaḥ || 57 || 238
80
Ah.1.12.058a yathā-nidānaṃ doṣotthaḥ karma-jo hetubhir vinā |
Ah.1.12.058c mahārambho 'lpake hetāv ātaṅko doṣa-karma-jaḥ || 58 ||
Ah.1.12.059a vipakṣa-śīlanāt pūrvaḥ karma-jaḥ karma-saṅkṣayāt |
Ah.1.12.059c gacchaty ubhaya-janmā tu doṣa-karma-kṣayāt kṣayam || 59 ||
Ah.1.12.060a dvi-dhā sva-para-tantra-tvād vyādhayo 'ntyāḥ punar dvi-dhā |
Ah.1.12.060c pūrva-jāḥ pūrva-rūpākhyā jātāḥ paścād upadravāḥ || 60 ||
Ah.1.12.061a yathā-sva-janmopaśayāḥ sva-tantrāḥ spaṣṭa-lakṣaṇāḥ |
Ah.1.12.061c viparītās tato 'nye tu vidyād evaṃ malān api || 61 ||
Ah.1.12.062a tān lakṣayed avahito vikurvāṇān prati-jvaram |
Ah.1.12.062c teṣāṃ pradhāna-praśame praśamo '-śāmyatas tathā || 62 ||
Ah.1.12.063a paścāc cikitset tūrṇaṃ vā bala-vantam upadravam |
Ah.1.12.063c vyādhi-kliṣṭa-śarīrasya pīḍā-kara-taro hi saḥ || 63 || 239
Ah.1.12.064a vikāra-nāmā-kuśalo na jihrīyāt kadā-ca-na |
Ah.1.12.064c na hi sarva-vikārāṇāṃ nāmato 'sti dhruvā sthitiḥ || 64 ||
Ah.1.12.065a sa eva kupito doṣaḥ samutthāna-viśeṣataḥ |
Ah.1.12.065c sthānāntarāṇi ca prāpya vikārān kurute bahūn || 65 ||
Ah.1.12.066a tasmād vikāra-prakṛtīr adhiṣṭhānāntarāṇi ca |
Ah.1.12.066c buddhvā hetu-viśeṣāṃś ca śīghraṃ kuryād upakramam || 66 ||
Ah.1.12.067a dūṣyaṃ deśaṃ balaṃ kālam analaṃ prakṛtiṃ vayaḥ |
Ah.1.12.067c sat-tvaṃ sātmyaṃ tathāhāram avasthāś ca pṛthag-vidhāḥ || 67 ||
81
Ah.1.12.068a sūkṣma-sūkṣmāḥ samīkṣyaiṣāṃ doṣauṣadha-nirūpaṇe |
Ah.1.12.068c yo vartate cikitsāyāṃ na sa skhalati jātu cit || 68 ||
Ah.1.12.069a gurv-alpa-vyādhi-saṃsthānaṃ sat-tva-deha-balā-balāt |
Ah.1.12.069c dṛśyate 'py anya-thā-kāraṃ tasminn avahito bhavet || 69 ||
Ah.1.12.070a guruṃ laghum iti vyādhiṃ kalpayaṃs tu bhiṣag-bruvaḥ |
Ah.1.12.070c alpa-doṣākalanayā pathye vipratipadyate || 70 || 240
Ah.1.12.071a tato 'lpam alpa-vīryaṃ vā guru-vyādhau prayojitam |
Ah.1.12.071c udīrayet-tarāṃ rogān saṃśodhanam a-yogataḥ || 71 ||
Ah.1.12.072a śodhanaṃ tv ati-yogena viparītaṃ viparyaye |
Ah.1.12.072c kṣiṇuyān na malān eva kevalaṃ vapur asyati || 72 || 241
Ah.1.12.073a ato 'bhiyuktaḥ satataṃ sarvam ālocya sarva-thā |
Ah.1.12.073c tathā yuñjīta bhaiṣajyam ārogyāya yathā dhruvam || 73 || 242
Ah.1.12.074a vakṣyante 'taḥ paraṃ doṣā vṛddhi-kṣaya-vibhedataḥ |
Ah.1.12.074c pṛthak trīn viddhi saṃsargas tri-dhā tatra tu tān nava || 74 || 243
Ah.1.12.075a trīn eva samayā vṛddhyā ṣaḍ ekasyātiśāyane |
Ah.1.12.075c trayo-daśa samasteṣu ṣaḍ dvy-ekātiśayena tu || 75 || 244
Ah.1.12.076a ekaṃ tulyādhikaiḥ ṣaṭ ca tāratamya-vikalpanāt |
Ah.1.12.076c pañca-viṃśatim ity evaṃ vṛddhaiḥ kṣīṇaiś ca tāvataḥ || 76 || 245
Ah.1.12.077a ekaika-vṛddhi-sama-tā-kṣayaiḥ ṣaṭ te punaś ca ṣaṭ |
Ah.1.12.077c eka-kṣaya-dvandva-vṛddhyā sa-viparyayayāpi te || 77 ||
82
Ah.1.12.078ab bhedā dvi-ṣaṣṭir nirdiṣṭās tri-ṣaṣṭiḥ svāsthya-kāraṇam || 78ab ||
Ah.1.12.078c saṃsargād rasa-rudhirādibhis tathaiṣāṃ || 78c ||
Ah.1.12.078d doṣāṃs tu kṣaya-sama-tā-vivṛddhi-bhedaiḥ || 78d ||
Ah.1.12.078e ānantyaṃ tara-tama-yogataś ca yātān || 78e ||
Ah.1.12.078f jānīyād avahita-mānaso yathā-svam || 78f || 246
  1. Ah.1.12.005v/ 12-5dv nāsā-nābhi-galāṃś caran
  2. Ah.1.12.011v/ 12-11dv sāra-kiṭṭe pṛthak tathā
  3. Ah.1.12.015v/ 12-15av śleṣmāpi pañca-dhoraḥ-sthaḥ
  4. Ah.1.12.016v/ 12-16dv yas tv āmāśaya-saṃśritaḥ
  5. Ah.1.12.018v/ 12-18bv chleṣakaḥ sandhi-saṃsthitaḥ
  6. Ah.1.12.025v/ 12-25av varṣādiṣu ca pittasya
  7. Ah.1.12.028v/ 12-28bv skanna-tvān na vikupyati
  8. Ah.1.12.037v/ 12-37dv mithyā-yogaḥ su-dāruṇaḥ
  9. Ah.1.12.038v/ 12-38dv -varṣa-bhedāt tri-dhā mataḥ
  10. Ah.1.12.040v/ 12-40cv kāyādi-karmaṇāṃ hīnā 12-40dv pravṛttir hīna-sañjñikā
  11. Ah.1.12.041v/ 12-41av ati-yogo 'ti-vṛttiś ca
  12. Ah.1.12.043v/ 12-43bv iha cāmu-tra vā kṛtam
  13. Ah.1.12.044v/ 12-44dv bāhya-rogāyanaṃ hi sā
  14. Ah.1.12.047v/ 12-47dv -marmāṇy asthnāṃ tu sandhayaḥ
  15. Ah.1.12.056v/ 12-56av abhyāsāj jāyate dṛṣṭiḥ 12-56av abhyāsāt kevalaṃ dṛṣṭiḥ
  16. Ah.1.12.057v/ 12-57bv kaś-cit pūrvāpacāra-jaḥ 12-57dv vyādhir evaṃ tri-dhā mataḥ
  17. Ah.1.12.063v/ 12-63av paścāc cikitset pūrvaṃ vā
  18. Ah.1.12.070v/ 12-70bv kalayaṃs tu bhiṣag-bruvaḥ 12-70bv kalpayaṃs tu bhiṣag dhruvam
  19. Ah.1.12.072v/ 12-72dv kevalaṃ vapur apy ati
  20. Ah.1.12.073v/ 12-73dv ārogyāya yathā bhavet
  21. Ah.1.12.074v/ 12-74cv pṛthak trīn viddhi saṃsargaṃ
  22. Ah.1.12.075v/ 12-75dv ṣaḍ dvy-ekātiśayena ca
  23. Ah.1.12.076v/ 12-76cv pañca-viṃśatir ity evaṃ
  24. Ah.1.12.078v/ 12-78cv saṃsargād rasa-rudhirādibhis tathaitān 12-78dv doṣāṇāṃ kṣaya-sama-tā-vivṛddhi-bhedaiḥ