Chapter 13

Athadoṣopakramaṇīyādhyāyaḥ

K edn 99-103
Ah.1.13.001a vātasyopakramaḥ snehaḥ svedaḥ saṃśodhanaṃ mṛdu |
Ah.1.13.001c svādv-amla-lavaṇoṣṇāni bhojyāny abhyaṅga-mardanam || 1 ||
Ah.1.13.002a veṣṭanaṃ trāsanaṃ seko madyaṃ paiṣṭika-gauḍikam |
Ah.1.13.002c snigdhoṣṇā vastayo vasti-niyamaḥ sukha-śīla-tā || 2 ||
Ah.1.13.003a dīpanaiḥ pācanaiḥ snigdhāḥ snehāś cāneka-yonayaḥ |
Ah.1.13.003c viśeṣān medya-piśita-rasa-tailānuvāsanam || 3 ||
Ah.1.13.004a pittasya sarpiṣaḥ pānaṃ svādu-śītair virecanam |
Ah.1.13.004c svādu-tikta-kaṣāyāṇi bhojanāny auṣadhāni ca || 4 ||
Ah.1.13.005a su-gandhi-śīta-hṛdyānāṃ gandhānām upasevanam |
Ah.1.13.005c kaṇṭhe-guṇānāṃ hārāṇāṃ maṇīnām urasā dhṛtiḥ || 5 ||
Ah.1.13.006a karpūra-candanośīrair anulepaḥ kṣaṇe kṣaṇe |
Ah.1.13.006c pradoṣaś candramāḥ saudhaṃ hāri gītaṃ himo 'nilaḥ || 6 ||
Ah.1.13.007a a-yantraṇa-sukhaṃ mitraṃ putraḥ sandigdha-mugdha-vāk |
Ah.1.13.007c chandānuvartino dārāḥ priyāḥ śīla-vibhūṣitāḥ || 7 || 247
Ah.1.13.008a śītāmbu-dhārā-garbhāṇi gṛhāṇy udyāna-dīrghikāḥ |
Ah.1.13.008c su-tīrtha-vipula-svaccha-salilāśaya-saikate || 8 ||
Ah.1.13.009a sāmbho-ja-jala-tīrānte kāyamāne drumākule |
Ah.1.13.009c saumyā bhāvāḥ payaḥ sarpir virekaś ca viśeṣataḥ || 9 || 248
83
Ah.1.13.010a śleṣmaṇo vidhinā yuktaṃ tīkṣṇaṃ vamana-recanam |
Ah.1.13.010c annaṃ rūkṣālpa-tīkṣṇoṣṇaṃ kaṭu-tikta-kaṣāyakam || 10 ||
Ah.1.13.011a dīrgha-kāla-sthitaṃ madyaṃ rati-prītiḥ prajāgaraḥ |
Ah.1.13.011c aneka-rūpo vyāyāmaś cintā rūkṣaṃ vimardanam || 11 ||
Ah.1.13.012a viśeṣād vamanaṃ yūṣaḥ kṣaudraṃ medo-ghnam auṣadham |
Ah.1.13.012c dhūmopavāsa-gaṇḍūṣā niḥ-sukha-tvaṃ sukhāya ca || 12 ||
Ah.1.13.013a upakramaḥ pṛthag doṣān yo 'yam uddiśya kīrtitaḥ |
Ah.1.13.013c saṃsarga-sannipāteṣu taṃ yathā-svaṃ vikalpayet || 13 || 249
Ah.1.13.014a graiṣmaḥ prāyo marut-pitte vāsantaḥ kapha-mārute |
Ah.1.13.014c maruto yoga-vāhi-tvāt kapha-pitte tu śāradaḥ || 14 ||
Ah.1.13.015a caya eva jayed doṣaṃ kupitaṃ tv a-virodhayan |
Ah.1.13.015c sarva-kope balīyāṃsaṃ śeṣa-doṣā-virodhataḥ || 15 ||
Ah.1.13.016a prayogaḥ śamayed vyādhim ekaṃ yo 'nyam udīrayet |
Ah.1.13.016c nāsau viśuddhaḥ śuddhas tu śamayed yo na kopayet || 16 || 250
Ah.1.13.017a vyāyāmād ūṣmaṇas taikṣṇyād a-hitācaraṇād api |
Ah.1.13.017c koṣṭhāc chākhāsthi-marmāṇi druta-tvān mārutasya ca || 17 ||
Ah.1.13.018a doṣā yānti tathā tebhyaḥ sroto-mukha-viśodhanāt |
Ah.1.13.018c vṛddhyābhiṣyandanāt pākāt koṣṭhaṃ vāyoś ca nigrahāt || 18 ||
Ah.1.13.019a tatra-sthāś ca vilamberan bhūyo hetu-pratīkṣiṇaḥ |
Ah.1.13.019c te kālādi-balaṃ labdhvā kupyanty anyāśrayeṣv api || 19 ||
84
Ah.1.13.020a tatrānya-sthāna-saṃstheṣu tadīyām a-baleṣu tu |
Ah.1.13.020c kuryāc cikitsāṃ svām eva balenānyābhibhāviṣu || 20 ||
Ah.1.13.021a āgantuṃ śamayed doṣaṃ sthāninaṃ pratikṛtya vā |
Ah.1.13.021c prāyas tiryag-gatā doṣāḥ kleśayanty āturāṃś ciram || 21 ||
Ah.1.13.021.1and1 sādhāraṇaṃ vā kurvīta kriyām ubhaya-yoginīm || 21-1+1 ||
Ah.1.13.022a kuryān na teṣu tvarayā dehāgni-bala-vit kriyām |
Ah.1.13.022c śamayet tān prayogeṇa sukhaṃ vā koṣṭham ānayet || 22 ||
Ah.1.13.023a jñātvā koṣṭha-prapannāṃś ca yathāsannaṃ vinirharet |
Ah.1.13.023c sroto-rodha-bala-bhraṃśa-gauravānila-mūḍha-tāḥ || 23 || 251
Ah.1.13.024a ālasyā-pakti-niṣṭhīva-mala-saṅgā-ruci-klamāḥ |
Ah.1.13.024c liṅgaṃ malānāṃ sāmānāṃ nir-āmāṇāṃ viparyayaḥ || 24 ||
Ah.1.13.024.1and1a viṇ-mūtra-nakha-danta-tvak-cakṣuṣāṃ pīta-tā bhavet |
Ah.1.13.024.1and1c rakta-tvam atha kṛṣṇa-tvaṃ pṛṣṭhāsthi-kaṭi-sandhi-ruk || 24-1+1 || 252
Ah.1.13.024.1and2a śiro-ruk jāyate tīvrā nidrā vi-rasa-tā mukhe |
Ah.1.13.024.1and2c kva-cic ca śvayathur gātre jvarātīsāra-harṣaṇam || 24-1+2 ||
Ah.1.13.025a ūṣmaṇo 'lpa-bala-tvena dhātum ādyam a-pācitam |
Ah.1.13.025c duṣṭam āmāśaya-gataṃ rasam āmaṃ pracakṣate || 25 ||
Ah.1.13.026a anye doṣebhya evāti-duṣṭebhyo 'nyo-'nya-mūrchanāt |
Ah.1.13.026c kodravebhyo viṣasyeva vadanty āmasya sambhavam || 26 ||
85
Ah.1.13.027a āmena tena sampṛktā doṣā dūṣyāś ca dūṣitāḥ |
Ah.1.13.027c sāmā ity upadiśyante ye ca rogās tad-udbhavāḥ || 27 ||
Ah.1.13.027and1a vāyuḥ sāmo vibandhāgni-sāda-stambhāntra-kūjanaiḥ |
Ah.1.13.027and1c vedanā-śopha-nistodaiḥ krama-śo 'ṅgāni pīḍayan || 27+1 ||
Ah.1.13.027and2a vicared yuga-pac cāpi gṛhṇāti kupito bhṛśam |
Ah.1.13.027and2c snehādyair vṛddhim āyāti sūrya-meghodaye niśi || 27+2 ||
Ah.1.13.027and3a nir-āmo viśado rūkṣo nir-vibandho 'lpa-vedanaḥ |
Ah.1.13.027and3c viparīta-guṇaiḥ śāntiṃ snigdhair yāti viśeṣataḥ || 27+3 ||
Ah.1.13.027and4a dur-gandhi haritaṃ śyāvaṃ pittam amlaṃ ghanaṃ guru |
Ah.1.13.027and4c amlīkā-kaṇṭha-hṛd-dāha-karaṃ sāmaṃ vinirdiśet || 27+4 ||
Ah.1.13.027and5a ā-tāmra-pītam aty-uṣṇaṃ rase kaṭukam a-sthiram |
Ah.1.13.027and5c pakvaṃ vi-gandhi vijñeyaṃ ruci-pakti-bala-pradam || 27+5 || 253
Ah.1.13.027and6a āvilas tantulaḥ styānaḥ kaṇṭha-deśe 'vatiṣṭhate |
Ah.1.13.027and6c sāmo balāso dur-gandhiḥ kṣud-udgāra-vighāta-kṛt || 27+6 ||
Ah.1.13.027and7a phena-vān piṇḍitaḥ pāṇdur niḥ-sāro '-gandha eva ca |
Ah.1.13.027and7c pakvaḥ sa eva vijñeyaś cheda-vān vaktra-śuddhi-daḥ || 27+7 ||
Ah.1.13.028a sarva-deha-pravisṛtān sāmān doṣān na nirharet |
Ah.1.13.028c līnān dhātuṣv an-utkliṣṭān phalād āmād rasān iva || 28 ||
Ah.1.13.029a āśrayasya hi nāśāya te syur dur-nirhara-tvataḥ |
Ah.1.13.029c pācanair dīpanaiḥ snehais tān svedaiś ca pariṣkṛtān || 29 ||
86
Ah.1.13.030a śodhayec chodhanaiḥ kāle yathāsannaṃ yathā-balam |
Ah.1.13.030c hanty āśu yuktaṃ vaktreṇa dravyam āmāśayān malān || 30 ||
Ah.1.13.031a ghrāṇena cordhva-jatrūtthān pakvādhānād gudena ca |
Ah.1.13.031c utkliṣṭān adha ūrdhvaṃ vā na cāmān vahataḥ svayam || 31 ||
Ah.1.13.032a dhārayed auṣadhair doṣān vidhṛtās te hi roga-dāḥ |
Ah.1.13.032c pravṛttān prāg ato doṣān upekṣeta hitāśinaḥ || 32 ||
Ah.1.13.033a vibaddhān pācanais tais taiḥ pācayen nirhareta vā |
Ah.1.13.033c śrāvaṇe kārttike caitre māsi sādhāraṇe kramāt || 33 || 254
Ah.1.13.033and1a prāvṛṭ-śarad-vasanteṣu māseṣv eteṣu śodhayet |
Ah.1.13.033and1c sādhāraṇeṣu vidhinā tri-māsāntaritān malān || 33+1 ||
Ah.1.13.034a grīṣma-varṣā-hima-citān vāyv-ādīn āśu nirharet |
Ah.1.13.034c aty-uṣṇa-varṣa-śītā hi grīṣma-varṣā-himāgamāḥ || 34 ||
Ah.1.13.035a sandhau sādhāraṇe teṣāṃ duṣṭān doṣān viśodhayet |
Ah.1.13.035c svastha-vṛttam abhipretya vyādhau vyādhi-vaśena tu || 35 ||
Ah.1.13.035.1and1a trayaḥ sādhāraṇās teṣām antare prāvṛṣādayaḥ |
Ah.1.13.035.1and1c prāvṛṭ śuci-nabhau teṣu śarad ūrja-sahau smṛtau || 35-1+1 ||
Ah.1.13.035.1and2a tapasyo madhu-māsaś ca vasantaḥ śodhanaṃ prati |
Ah.1.13.035.1and2c etān ṛtūn vikalpyaivaṃ dadyāt saṃśodhanaṃ bhiṣak || 35-1+2 ||
Ah.1.13.036a kṛtvā śītoṣṇa-vṛṣṭīnāṃ pratīkāraṃ yathā-yatham |
Ah.1.13.036c prayojayet kriyāṃ prāptāṃ kriyā-kālaṃ na hāpayet || 36 ||
87
Ah.1.13.037a yuñjyād an-annam annādau madhye 'nte kavaḍāntare |
Ah.1.13.037c grāse grāse muhuḥ sānnaṃ sāmudgaṃ niśi cauṣadham || 37 ||
Ah.1.13.038a kaphodreke gade 'n-annaṃ balino roga-rogiṇoḥ |
Ah.1.13.038c annādau vi-guṇe 'pāne samāne madhya iṣyate || 38 ||
Ah.1.13.039a vyāne 'nte prātar-āśasya sāyam-āśasya tūttare |
Ah.1.13.039c grāsa-grāsāntayoḥ prāṇe praduṣṭe mātariśvani || 39 ||
Ah.1.13.040a muhur muhur viṣa-cchardi-hidhmā-tṛṭ-śvāsa-kāsiṣu |
Ah.1.13.040c yojyaṃ sa-bhojyaṃ bhaiṣajyaṃ bhojyaiś citrair a-rocake || 40 ||
Ah.1.13.041a kampākṣepaka-hidhmāsu sāmudgaṃ laghu-bhojinām |
Ah.1.13.041c ūrdhva-jatru-vikāreṣu svapna-kāle praśasyate || 41 ||
  1. Ah.1.13.007v/ 13-7av a-yantraṇa-mukhaṃ mitraṃ
  2. Ah.1.13.009v/ 13-9bv kāyamānaṃ drumākule
  3. Ah.1.13.013v/ 13-13dv taṃ yathā-svaṃ prakalpayet
  4. Ah.1.13.016v/ 13-16av prayogaḥ śamayed vyādhiṃ 13-16bv yo 'nyam anyam udīrayet
  5. Ah.1.13.023v/ 13-23dv -gauravānila-mūḍha-tā
  6. Ah.1.13.024-1+1v/ 13-24-1+1dv pṛṣṭhāsthi-kaṭi-sandhiṣu
  7. Ah.1.13.027+5v/ 13-27+5dv ruci-vahni-bala-pradam
  8. Ah.1.13.033v/ 13-33bv pācayen nirharet tathā