91
Ah.1.14.036a guru cā-tarpaṇaṃ sthūle viparītaṃ hitaṃ kṛśe |
Ah.1.14.036c yava-godhūmam ubhayos tad-yogyāhita-kalpanam || 36 || 265
Ah.1.14.037a doṣa-gatyātiricyante grāhi-bhedy-ādi-bhedataḥ |
Ah.1.14.037c upakramā na te dvi-tvād bhinnā api gadā iva || 37 || 266

Chapter 15

Athaśodhanādigaṇasaṅgrahādhyāyaḥ

K edn 107-112
Ah.1.15.001a madana-madhuka-lambā-nimba-bimbī-viśālā-trapusa-kuṭaja-mūrvā-devadālī-kṛmighnam |
Ah.1.15.001c vidula-dahana-citrāḥ kośavatyau karañjaḥ kaṇa-lavaṇa-vacailā-sarṣapāś chardanāni || 1 ||
Ah.1.15.002a nikumbha-kumbha-tri-phalā-gavākṣī-snuk-śaṅkhinī-nīlini-tilvakāni |
Ah.1.15.002c śamyāka-kampillaka-hemadugdhā dugdhaṃ ca mūtraṃ ca virecanāni || 2 ||
Ah.1.15.003a madana-kuṭaja-kuṣṭha-devadālī-madhuka-vacā-daśa-mūla-dāru-rāsnāḥ |
Ah.1.15.003c yava-miśi-kṛtavedhanaṃ kulatthā madhu lavaṇaṃ trivṛtā nirūhaṇāni || 3 || 267
Ah.1.15.004a vellāpāmārga-vyoṣa-dārvī-surālā bījaṃ śairīṣaṃ bārhataṃ śaigravaṃ ca |
Ah.1.15.004c sāro mādhūkaḥ saindhavaṃ tārkṣya-śailaṃ truṭyau pṛthvīkā śodhayanty uttamāṅgam || 4 ||
Ah.1.15.005a bhadradāru nataṃ kuṣṭhaṃ daśa-mūlaṃ balā-dvayam |
Ah.1.15.005c vāyuṃ vīratarādiś ca vidāry-ādiś ca nāśayet || 5 || 268
Ah.1.15.006a dūrvānantā nimba-vāsātmaguptā gundrābhīruḥ śītapākī priyaṅguḥ |
Ah.1.15.006c nyagrodhādiḥ padmakādiḥ sthire dve padmaṃ vanyaṃ śārivādiś ca pittam || 6 ||
Ah.1.15.007a āragvadhādir arkādir muṣkakādyo 'sanādikaḥ |
Ah.1.15.007c surasādiḥ sa-mustādir vatsakādir balāsa-jit || 7 ||
Ah.1.15.008a jīvantī-kākolyau mede dve mudga-māṣaparṇyau ca |
Ah.1.15.008c ṛṣabhaka-jīvaka-madhukaṃ ceti gaṇo jīvanīyākhyaḥ || 8 ||
  1. Ah.1.14.036v/ 14-36dv tad-yogya-hita-kalpanam 14-36dv tato grāhita-kalpanam
  2. Ah.1.14.037v/ 14-37cv upakramā na tu dvi-tvād
  3. Ah.1.15.003v/ 15-3cv yava-miśi-kṛtavedhanaṃ kulattho
  4. Ah.1.15.005v/ 15-5bv daśa-mūlaṃ balā-trayam 15-5dv vidāry-ādiś ca śodhayet