100
Ah.1.16.041a tila-cūrṇaś ca sa-sneha-phāṇitaḥ kṛśarā tathā |
Ah.1.16.041c kṣīra-peyā ghṛtāḍhyoṣṇā dadhno vā sa-guḍaḥ saraḥ || 41 || 303
Ah.1.16.042a peyā ca pañca-prasṛtā snehais taṇḍula-pañcamaiḥ |
Ah.1.16.042c saptaite snehanāḥ sadyaḥ snehāś ca lavaṇolbaṇāḥ || 42 || 304
Ah.1.16.043a tad dhy abhiṣyandy a-rūkṣaṃ ca sūkṣmam uṣṇaṃ vyavāyi ca |
Ah.1.16.043c guḍānūpāmiṣa-kṣīra-tila-māṣa-surā-dadhi || 43 || 305
Ah.1.16.044a kuṣṭha-śopha-prameheṣu snehārthaṃ na prakalpayet |
Ah.1.16.044c tri-phalā-pippalī-pathyā-guggulv-ādi-vipācitān || 44 ||
Ah.1.16.045a snehān yathā-svam eteṣāṃ yojayed a-vikāriṇaḥ |
Ah.1.16.045c kṣīṇānāṃ tv āmayair agni-deha-sandhukṣaṇa-kṣamān || 45 || 306
Ah.1.16.046a dīptāntarāgniḥ pariśuddha-koṣṭhaḥ pratyagra-dhātur bala-varṇa-yuktaḥ |
Ah.1.16.046c dṛḍhendriyo manda-jaraḥ śatāyuḥ snehopasevī puruṣaḥ pradiṣṭaḥ || 46 ||

Chapter 17

Athasvedavidhy adhyāyaḥ

K edn 118-121
Ah.1.17.001a svedas tāpopanāhoṣma-drava-bhedāc catur-vidhaḥ |
Ah.1.17.001c tāpo 'gni-tapta-vasana-phāla-hasta-talādibhiḥ || 1 ||
Ah.1.17.002a upanāho vacā-kiṇva-śatāhvā-devadārubhiḥ |
Ah.1.17.002c dhānyaiḥ samastair gandhaiś ca rāsnairaṇḍa-jaṭāmiṣaiḥ || 2 ||
Ah.1.17.003a udrikta-lavaṇaiḥ sneha-cukra-takra-payaḥ-plutaiḥ |
Ah.1.17.003c kevale pavane śleṣma-saṃsṛṣṭe surasādibhiḥ || 3 ||
Ah.1.17.004a pittena padmakādyais tu śālvaṇākhyaiḥ punaḥ punaḥ |
Ah.1.17.004c snigdhoṣṇa-vīryair mṛdubhiś carma-paṭṭair a-pūtibhiḥ || 4 || 307
  1. Ah.1.16.041v/ 16-41av tila-cūrṇaṃ ca sa-sneha- 16-41bv -phāṇitaṃ kṛśarā tathā
  2. Ah.1.16.042v/ 16-42dv snehaś ca lavaṇolbaṇaḥ
  3. Ah.1.16.043v/ 16-43av tad dhi viṣyandy a-rūkṣaṃ ca
  4. Ah.1.16.045v/ 16-45av kṣīṇānām āmayair agni-
  5. Ah.1.17.004v/ 17-4av pittena padmakādyaiś ca 17-4bv śālvalākhyaiḥ punaḥ punaḥ