Chapter 19

Athabastividhir adhyāyaḥ

K edn 125-134
Ah.1.19.001a vātolbaṇeṣu doṣeṣu vāte vā vastir iṣyate |
Ah.1.19.001c upakramāṇāṃ sarveṣāṃ so 'graṇīs tri-vidhas tu saḥ || 1 || 346
Ah.1.19.002a nirūho 'nvāsanaṃ vastir uttaras tena sādhayet |
Ah.1.19.002c gulmānāha-khuḍa-plīha-śuddhātīsāra-śūlinaḥ || 2 ||
Ah.1.19.003a jīrṇa-jvara-pratiśyāya-śukrānila-mala-grahān |
Ah.1.19.003c vardhmāśmarī-rajo-nāśān dāruṇāṃś cānilāmayān || 3 ||
Ah.1.19.004a an-āsthāpyās tv ati-snigdhaḥ kṣatorasko bhṛśaṃ kṛśaḥ |
Ah.1.19.004c āmātīsārī vami-mān saṃśuddho datta-nāvanaḥ || 4 ||
Ah.1.19.005a śvāsa-kāsa-prasekārśo-hidhmādhmānālpa-vahnayaḥ |
Ah.1.19.005c śūna-pāyuḥ kṛtāhāro baddha-cchidrodakodarī || 5 || 347
Ah.1.19.006a kuṣṭhī ca madhu-mehī ca māsān sapta ca garbhiṇī |
Ah.1.19.006c āsthāpyā eva cānvāsyā viśeṣād ati-vahnayaḥ || 6 ||
Ah.1.19.007a rūkṣāḥ kevala-vātārtā nānuvāsyās ta eva ca |
Ah.1.19.007c ye 'n-āsthāpyās tathā pāṇḍu-kāmalā-meha-pīnasāḥ || 7 ||
111
Ah.1.19.008a nir-anna-plīha-viḍ-bhedi-guru-koṣṭha-kaphodarāḥ |
Ah.1.19.008c abhiṣyandi-bhṛśa-sthūla-kṛmi-koṣṭhāḍhya-mārutāḥ || 8 || 348
Ah.1.19.009a pīte viṣe gare 'pacyāṃ ślīpadī gala-gaṇḍa-vān |
Ah.1.19.009c tayos tu netraṃ hemādi-dhātu-dārv-asthi-veṇu-jam || 9 ||
Ah.1.19.010a go-pucchākāram a-cchidraṃ ślakṣṇarju guṭikā-mukham |
Ah.1.19.010c ūne 'bde pañca pūrṇe 'sminn ā-saptabhyo 'ṅgulāni ṣaṭ || 10 ||
Ah.1.19.011a saptame sapta tāny aṣṭau dvā-daśe ṣo-ḍaśe nava |
Ah.1.19.011c dvā-daśaiva paraṃ viṃśād vīkṣya varṣāntareṣu ca || 11 ||
Ah.1.19.012a vayo-bala-śarīrāṇi pramāṇam abhivardhayet |
Ah.1.19.012c svāṅguṣṭhena samaṃ mūle sthaulyenāgre kaniṣṭhayā || 12 ||
Ah.1.19.013a pūrṇe 'bde 'ṅgulam ādāya tad-ardhārdha-pravardhitam |
Ah.1.19.013c try-aṅgulaṃ paramaṃ chidraṃ mūle 'gre vahate tu yat || 13 ||
Ah.1.19.014a mudgaṃ māṣaṃ kalāyaṃ ca klinnaṃ karkandhukaṃ kramāt |
Ah.1.19.014c mūla-cchidra-pramāṇena prānte ghaṭita-karṇikam || 14 ||
Ah.1.19.015a vartyāgre pihitaṃ mūle yathā-svaṃ dvy-aṅgulāntaram |
Ah.1.19.015c karṇikā-dvitayaṃ netre kuryāt tatra ca yojayet || 15 || 349
Ah.1.19.016a ajāvi-mahiṣādīnāṃ vastiṃ su-mṛditaṃ dṛḍham |
Ah.1.19.016c kaṣāya-raktaṃ niś-chidra-granthi-gandha-siraṃ tanum || 16 || 350
Ah.1.19.017a grathitaṃ sādhu sūtreṇa sukha-saṃsthāpya-bheṣajam |
Ah.1.19.017c vasty-a-bhāve 'ṅka-pādaṃ vā nyased vāso 'tha-vā ghanam || 17 || 351
112
Ah.1.19.018a nirūha-mātrā prathame prakuñco vatsare param |
Ah.1.19.018c prakuñca-vṛddhiḥ praty-abdaṃ yāvat ṣaṭ prasṛtās tataḥ || 18 || 352
Ah.1.19.019a prasṛtaṃ vardhayed ūrdhvaṃ dvā-daśāṣṭā-daśasya tu |
Ah.1.19.019c ā-saptater idaṃ mānaṃ daśaiva prasṛtāḥ param || 19 || 353
Ah.1.19.020a yathā-yathaṃ nirūhasya pādo mātrānuvāsane |
Ah.1.19.020c āsthāpyaṃ snehitaṃ svinnaṃ śuddhaṃ labdha-balaṃ punaḥ || 20 ||
Ah.1.19.021a anvāsanārhaṃ vijñāya pūrvam evānuvāsayet |
Ah.1.19.021c śīte vasante ca divā rātrau ke-cit tato 'nya-dā || 21 || 354
Ah.1.19.022a abhyakta-snātam ucitāt pāda-hīnaṃ hitaṃ laghu |
Ah.1.19.022c a-snigdha-rūkṣam aśitaṃ sānu-pānaṃ dravādi ca || 22 || 355
Ah.1.19.023a kṛta-caṅkramaṇaṃ mukta-viṇ-mūtraṃ śayane sukhe |
Ah.1.19.023c nāty-ucchrite na coc-chīrṣe saṃviṣṭaṃ vāma-pārśvataḥ || 23 ||
Ah.1.19.024a saṅkocya dakṣiṇaṃ sakthi prasārya ca tato 'param |
Ah.1.19.024c athāsya netraṃ praṇayet snigdhe snigdha-mukhaṃ gude || 24 || 356
Ah.1.19.025a ucchvāsya vaster vadane baddhe hastam a-kampayan |
Ah.1.19.025c pṛṣṭha-vaṃśaṃ prati tato nāti-druta-vilambitam || 25 ||
Ah.1.19.026a nāti-vegaṃ na vā mandaṃ sakṛd eva prapīḍayet |
Ah.1.19.026c sāvaśeṣaṃ ca kurvīta vāyuḥ śeṣe hi tiṣṭhati || 26 || 357
Ah.1.19.027a datte tūttāna-dehasya pāṇinā tāḍayet sphijau |
Ah.1.19.027c tat-pārṣṇibhyāṃ tathā śayyāṃ pādataś ca trir utkṣipet || 27 ||
113
Ah.1.19.028a tataḥ prasāritāṅgasya sopadhānasya pārṣṇike |
Ah.1.19.028c āhanyān muṣṭināṅgaṃ ca snehenābhyajya mardayet || 28 ||
Ah.1.19.029a vedanārtam iti sneho na hi śīghraṃ nivartate |
Ah.1.19.029c yojyaḥ śīghraṃ nivṛtte 'nyaḥ sneho '-tiṣṭhann a-kārya-kṛt || 29 ||
Ah.1.19.030a dīptāgniṃ tv āgata-snehaṃ sāyāhne bhojayel laghu |
Ah.1.19.030c nivṛtti-kālaḥ paramas trayo yāmas tataḥ param || 30 ||
Ah.1.19.031a aho-rātram upekṣeta parataḥ phala-vartibhiḥ |
Ah.1.19.031c tīkṣṇair vā vastibhiḥ kuryād yatnaṃ sneha-nivṛttaye || 31 ||
Ah.1.19.032a ati-raukṣyād an-āgacchan na cej jāḍyādi-doṣa-kṛt |
Ah.1.19.032c upekṣetaiva hi tato 'dhyuṣitaś ca niśāṃ pibet || 32 ||
Ah.1.19.033a prātar nāgara-dhānyāmbhaḥ koṣṇaṃ kevalam eva vā |
Ah.1.19.033c anvāsayet tṛtīye 'hni pañcame vā punaś ca tam || 33 ||
Ah.1.19.034a yathā vā sneha-paktiḥ syād ato 'ty-ulbaṇa-mārutān |
Ah.1.19.034c vyāyāma-nityān dīptāgnīn rūkṣāṃś ca prati-vāsaram || 34 ||
Ah.1.19.034and1a ādhmāna-saṅkoca-purīṣa-bandha-kṣīṇendriya-tvā-ruci-bhaṅga-śūlāḥ |
Ah.1.19.034and1c pāṅgulya-śākhāśrita-vāta-bhagna-bandhāś ca sādhyā hy anuvāsanena || 34and1 || 358
Ah.1.19.035a iti snehais tri-caturaiḥ snigdhe sroto-viśuddhaye |
Ah.1.19.035c nirūhaṃ śodhanaṃ yuñjyād a-snigdhe snehanaṃ tanoḥ || 35 ||
Ah.1.19.036a pañcame 'tha tṛtīye vā divase sādhake śubhe |
Ah.1.19.036c madhyāhne kiñ-cid-āvṛtte prayukte bali-maṅgale || 36 ||
114
Ah.1.19.037a abhyakta-sveditotsṛṣṭa-malaṃ nāti-bubhukṣitam |
Ah.1.19.037c avekṣya puruṣaṃ doṣa-bheṣajādīni cādarāt || 37 || 359
Ah.1.19.038a vastiṃ prakalpayed vaidyas tad-vidyair bahubhiḥ saha |
Ah.1.19.038c kvāthayed viṃśati-palaṃ dravyasyāṣṭau phalāni ca || 38 || 360
Ah.1.19.039a tataḥ kvāthāc caturthāṃśaṃ snehaṃ vāte prakalpayet |
Ah.1.19.039c pitte svasthe ca ṣaṣṭhāṃśam aṣṭamāṃśaṃ kaphe 'dhike || 39 || 361
Ah.1.19.040a sarva-tra cāṣṭamaṃ bhāgaṃ kalkād bhavati vā yathā |
Ah.1.19.040c nāty-accha-sāndra-tā vasteḥ pala-mātraṃ guḍasya ca || 40 ||
Ah.1.19.041a madhu-paṭv-ādi-śeṣaṃ ca yuktyā sarvaṃ tad ekataḥ |
Ah.1.19.041c uṣṇāmbu-kumbhī-bāṣpeṇa taptaṃ khaja-samāhatam || 41 ||
Ah.1.19.042a prakṣipya vastau praṇayet pāyau nāty-uṣṇa-śītalam |
Ah.1.19.042c nāti-snigdhaṃ na vā rūkṣaṃ nāti-tīkṣṇaṃ na vā mṛdu || 42 ||
Ah.1.19.043a nāty-accha-sāndraṃ nonāti-mātraṃ nā-paṭu nāti ca |
Ah.1.19.043c lavaṇaṃ tad-vad amlaṃ ca paṭhanty anye tu tad-vidaḥ || 43 || 362
Ah.1.19.044a mātrāṃ tri-palikāṃ kuryāt sneha-mākṣikayoḥ pṛthak |
Ah.1.19.044c karṣārdhaṃ māṇimanthasya svasthe kalka-pala-dvayam || 44 ||
Ah.1.19.045a sarva-dravāṇāṃ śeṣāṇāṃ palāni daśa kalpayet |
Ah.1.19.045c mākṣikaṃ lavaṇaṃ snehaṃ kalkaṃ kvātham iti kramāt || 45 ||
Ah.1.19.046a āvapeta nirūhāṇām eṣa saṃyojane vidhiḥ |
Ah.1.19.046c uttāno datta-mātre tu nirūhe tan-manā bhavet || 46 ||
115
Ah.1.19.047a kṛtopadhānaḥ sañjāta-vegaś cotkaṭakaḥ sṛjet |
Ah.1.19.047c āgatau paramaḥ kālo muhūrto mṛtyave param || 47 || 363
Ah.1.19.048a tatrānulomikaṃ sneha-kṣāra-mūtrāmla-kalpitam |
Ah.1.19.048c tvaritaṃ snigdha-tīkṣṇoṣṇaṃ vastim anyaṃ prapīḍayet || 48 || 364
Ah.1.19.049a vidadyāt phala-vartiṃ vā svedanottrāsanādi ca |
Ah.1.19.049c svayam eva nivṛtte tu dvitīyo vastir iṣyate || 49 || 365
Ah.1.19.050a tṛtīyo 'pi caturtho 'pi yāvad vā su-nirūḍha-tā |
Ah.1.19.050c virikta-vac ca yogādīn vidyād yoge tu bhojayet || 50 || 366
Ah.1.19.051a koṣṇena vāriṇā snātaṃ tanu-dhanva-rasaudanam |
Ah.1.19.051c vikārā ye nirūḍhasya bhavanti pracalair malaiḥ || 51 || 367
Ah.1.19.052a te sukhoṣṇāmbu-siktasya yānti bhukta-vataḥ śamam |
Ah.1.19.052c atha vātārditaṃ bhūyaḥ sadya evānuvāsayet || 52 ||
Ah.1.19.053a samyag-dhīnāti-yogāś ca tasya syuḥ sneha-pīta-vat |
Ah.1.19.053c kiñ-cit-kālaṃ sthito yaś ca sa-purīṣo nivartate || 53 || 368
Ah.1.19.054a sānulomānilaḥ snehas tat siddham anuvāsanam |
Ah.1.19.054c ekaṃ trīn vā balāse tu sneha-vastīn prakalpayet || 54 || 369
Ah.1.19.055a pañca vā sapta vā pitte navaikā-daśa vānile |
Ah.1.19.055c punas tato 'py a-yugmāṃs tu punar āsthāpanaṃ tataḥ || 55 ||
Ah.1.19.056a kapha-pittānileṣv annaṃ yūṣa-kṣīra-rasaiḥ kramāt |
Ah.1.19.056c vāta-ghnauṣadha-niḥkvātha-trivṛtā-saindhavair yutaḥ || 56 ||
116
Ah.1.19.057a vastir eko 'nile snigdhaḥ svādv-amloṣṇo rasānvitaḥ |
Ah.1.19.057c nyagrodhādi-gaṇa-kvātha-padmakādi-sitā-yutau || 57 || 370
Ah.1.19.058a pitte svādu-himau sājya-kṣīrekṣu-rasa-mākṣikau |
Ah.1.19.058c āragvadhādi-niḥkvātha-vatsakādi-yutās trayaḥ || 58 ||
Ah.1.19.059a rūkṣāḥ sa-kṣaudra-go-mūtrās tīkṣṇoṣṇa-kaṭukāḥ kaphe |
Ah.1.19.059c trayas te sannipāte 'pi doṣān ghnanti yataḥ kramāt || 59 || 371
Ah.1.19.060a tribhyaḥ paraṃ vastim ato necchanty anye cikitsakāḥ |
Ah.1.19.060c na hi doṣaś caturtho 'sti punar dīyeta yaṃ prati || 60 || 372
Ah.1.19.061a utkleśanaṃ śuddhi-karaṃ doṣāṇāṃ śamanaṃ kramāt |
Ah.1.19.061c tri-dhaiva kalpayed vastim ity anye 'pi pracakṣate || 61 || 373
Ah.1.19.062a doṣauṣadhādi-balataḥ sarvam etat pramāṇayet |
Ah.1.19.062c samyaṅ-nirūḍha-liṅgaṃ tu nā-sambhāvya nivartayet || 62 ||
Ah.1.19.063a prāk sneha ekaḥ pañcānte dvā-daśāsthāpanāni ca |
Ah.1.19.063c sānvāsanāni karmaivaṃ vastayas triṃśad īritāḥ || 63 ||
Ah.1.19.064a kālaḥ pañca-daśaiko 'tra prāk sneho 'nte trayas tathā |
Ah.1.19.064c ṣaṭ pañca-vasty-antaritā yogo 'ṣṭau vastayo 'tra tu || 64 ||
Ah.1.19.065a trayo nirūhāḥ snehāś ca snehāv ādy-antayor ubhau |
Ah.1.19.065c sneha-vastiṃ nirūhaṃ vā naikam evātiśīlayet || 65 ||
Ah.1.19.066a utkleśāgni-vadhau snehān nirūhān maruto bhayam |
Ah.1.19.066c tasmān nirūḍhaḥ snehyaḥ syān nirūhyaś cānuvāsitaḥ || 66 ||
117
Ah.1.19.067a sneha-śodhana-yuktyaivaṃ vasti-karma tri-doṣa-jit |
Ah.1.19.067c hrasvayā sneha-pānasya mātrayā yojitaḥ samaḥ || 67 ||
Ah.1.19.068a mātrā-vastiḥ smṛtaḥ snehaḥ śīlanīyaḥ sadā ca saḥ |
Ah.1.19.068c bāla-vṛddhādhva-bhāra-strī-vyāyāmāsakta-cintakaiḥ || 68 || 374
Ah.1.19.069a vāta-bhagnā-balālpāgni-nṛpeśvara-sukhātmabhiḥ |
Ah.1.19.069c doṣa-ghno niṣ-parīhāro balyaḥ sṛṣṭa-malaḥ sukhaḥ || 69 || 375
Ah.1.19.070a vastau rogeṣu nārīṇāṃ yoni-garbhāśayeṣu ca |
Ah.1.19.070c dvi-trāsthāpana-śuddhebhyo vidadhyād vastim uttaram || 70 ||
Ah.1.19.071a āturāṅgula-mānena tan-netraṃ dvā-daśāṅgulam |
Ah.1.19.071c vṛttaṃ go-puccha-van mūla-madyayoḥ kṛta-karṇikam || 71 ||
Ah.1.19.072a siddhārthaka-praveśāgraṃ ślakṣṇaṃ hemādi-sambhavam |
Ah.1.19.072c kundāśvamāra-sumanaḥ-puṣpa-vṛntopamaṃ dṛḍham || 72 ||
Ah.1.19.073a tasya vastir mṛdu-laghur mātrā śuktir vikalpya vā |
Ah.1.19.073c atha snātāśītasyāsya sneha-vasti-vidhānataḥ || 73 || 376
Ah.1.19.074a ṛjoḥ sukhopaviṣṭasya pīṭhe jānu-same mṛdau |
Ah.1.19.074c hṛṣṭe meḍhre sthite carjau śanaiḥ sroto-viśuddhaye || 74 ||
Ah.1.19.075a sūkṣmāṃ śalākāṃ praṇayet tayā śuddhe anu-sevani |
Ah.1.19.075c ā-mehanāntaṃ netraṃ ca niṣ-kampaṃ guda-vat tataḥ || 75 || 377
Ah.1.19.076a pīḍite 'ntar-gate snehe sneha-vasti-kramo hitaḥ |
Ah.1.19.076c vastīn anena vidhinā dadyāt trīṃś caturo 'pi vā || 76 || 378
118
Ah.1.19.077a anuvāsana-vac cheṣaṃ sarvam evāsya cintayet |
Ah.1.19.077c strīṇām ārtava-kāle tu yonir gṛhṇāty apāvṛteḥ || 77 ||
Ah.1.19.078a vidadhīta tadā tasmād an-ṛtāv api cātyaye |
Ah.1.19.078c yoni-vibhraṃśa-śūleṣu yoni-vyāpady asṛg-dare || 78 ||
Ah.1.19.079a netraṃ daśāṅgulaṃ mudga-praveśaṃ catur-aṅgulam |
Ah.1.19.079c apatya-mārge yojyaṃ syād dvy-aṅgulaṃ mūtra-vartmani || 79 ||
Ah.1.19.080a mūtra-kṛcchra-vikāreṣu bālānāṃ tv ekam aṅgulam |
Ah.1.19.080c prakuñco madhyamā mātrā bālānāṃ śuktir eva tu || 80 ||
Ah.1.19.081a uttānāyāḥ śayānāyāḥ samyak saṅkocya sakthinī |
Ah.1.19.081c ūrdhva-jānvās tri-caturān aho-rātreṇa yojayet || 81 ||
Ah.1.19.082a vastīṃs tri-rātram evaṃ ca sneha-mātrāṃ vivardhayan |
Ah.1.19.082c try-aham eva ca viśramya praṇidadhyāt punas try-aham || 82 || 379
Ah.1.19.083a pakṣād vireko vamite tataḥ pakṣān nirūhaṇam |
Ah.1.19.083c sadyo nirūḍhaś cānvāsyaḥ sapta-rātrād virecitaḥ || 83 ||
Ah.1.19.084a yathā kusumbhādi-yutāt toyād rāgaṃ haret paṭaḥ |
Ah.1.19.084c tathā dravī-kṛtād dehād vastir nirharate malān || 84 ||
Ah.1.19.085a śākhā-gatāḥ koṣṭha-gatāś ca rogā marmordhva-sarvāvayavāṅga-jāś ca |
Ah.1.19.085c ye santi teṣāṃ na tu kaś-cid anyo vāyoḥ paraṃ janmani hetur asti || 85 || 380
Ah.1.19.086a viṭ-śleṣma-pittādi-maloccayānāṃ vikṣepa-saṃhāra-karaḥ sa yasmāt |
Ah.1.19.086c tasyāti-vṛddhasya śamāya nānyad vaster vinā bheṣajam asti kiñ-cit || 86 || 381
119
Ah.1.19.087a tasmāc cikitsārdha iti pradiṣṭaḥ kṛtsnā cikitsāpi ca vastir ekaiḥ |
Ah.1.19.087c tathā nijāgantu-vikāra-kāri-raktauṣadha-tvena sirā-vyadho 'pi || 87 || 382
  1. Ah.1.19.001v/ 19-1dv so 'graṇīs tri-vidhaś ca saḥ
  2. Ah.1.19.005v/ 19-5dv baddha-cchidra-dakodarī
  3. Ah.1.19.008v/ 19-8bv -guru-koṣṭhaḥ kaphodarī 19-8cv abhiṣyandi-kṛśa-sthūla-
  4. Ah.1.19.015v/ 19-15bv yathā-svaṃ dvy-aṅgulāntare 19-15dv kuryāt tatra prayojayet 19-15dv kuryāt tatra tu yojayet
  5. Ah.1.19.016v/ 19-16av go-'jāvi-mahiṣādīnāṃ
  6. Ah.1.19.017v/ 19-17av granthitaṃ sādhu sūtreṇa
  7. Ah.1.19.018v/ 19-18bv prakuñco vatsarāt param
  8. Ah.1.19.019v/ 19-19bv dvā-daśāṣṭā-daśasya ca
  9. Ah.1.19.021v/ 19-21dv rātrau ke-cit tato 'nya-thā
  10. Ah.1.19.022v/ 19-22dv sānu-pānaṃ dravādi vā
  11. Ah.1.19.024v/ 19-24dv snigdhaṃ snigdha-mukhe gude
  12. Ah.1.19.026v/ 19-26cv sāvaśeṣaṃ prakurvīta
  13. Ah.1.19.034+1v/ 19-34+1dv -vātāś ca sādhyā hy anuvāsanena
  14. Ah.1.19.037v/ 19-37cv avetya puruṣaṃ doṣa-
  15. Ah.1.19.038v/ 19-38bv tad-vedyair bahubhiḥ saha 19-38bv tad-vidhair bahubhiḥ saha
  16. Ah.1.19.039v/ 19-39bv snehaṃ vāte 'nu kalpayet 19-39bv snehaṃ vāte tu kalpayet
  17. Ah.1.19.043v/ 19-43dv vadanty anye tu tad-vidaḥ
  18. Ah.1.19.047v/ 19-47bv -vegaś cotkaṭukaḥ sṛjet 19-47bv -vegaś cotkuṭakaḥ sṛjet 19-47dv muhūrto mṛtyave paraḥ
  19. Ah.1.19.048v/ 19-48av tatrānulomika-sneha-
  20. Ah.1.19.049v/ 19-49bv svedanotrāsanādi vā
  21. Ah.1.19.050v/ 19-50bv yāvad vā su-nirūha-tā 19-50dv vidyād yoge tu yojayet
  22. Ah.1.19.051v/ 19-51av koṣṇena vāriṇā snānaṃ 19-51cv vikārā ye nirūhasya
  23. Ah.1.19.053v/ 19-53cv kiñ-cit-kālaṃ sthito yasya
  24. Ah.1.19.054v/ 19-54dv sneha-vastīn prayojayet
  25. Ah.1.19.057v/ 19-57bv svādv-amloṣṇa-rasānvitaḥ
  26. Ah.1.19.059v/ 19-59cv trayaś ca sannipāte 'pi
  27. Ah.1.19.060v/ 19-60av nācārya-carakasyāto 19-60bv vastis tribhyaḥ paraṃ mataḥ
  28. Ah.1.19.061v/ 19-61cv tri-dhaivaṃ kalpayed vastim
  29. Ah.1.19.068v/ 19-68cv bāla-vṛddhādhva-bhāṣya-strī-
  30. Ah.1.19.069v/ 19-69bv -nṛpaiśvarya-sukhātmabhiḥ
  31. Ah.1.19.073v/ 19-73bv mātrā śuktir vikalpya ca 19-73bv mātrā śuktiḥ prakalpya vā
  32. Ah.1.19.075v/ 19-75bv tayā śuddhe anu-sevanīm
  33. Ah.1.19.076v/ 19-76av pīḍite 'nugate snehe
  34. Ah.1.19.082v/ 19-82bv sneha-mātrāṃ vivardhayet
  35. Ah.1.19.085v/ 19-85cv ye santi teṣāṃ na hi kaś-cid anyo
  36. Ah.1.19.086v/ 19-86av viṭ-śleṣma-pittādi-malācayānāṃ 19-86av viṭ-śleṣma-pittādi-malāśayānā 19-86av viṇ-mūtra-pittādi-malāśayānāṃ 19-86bv vikṣepa-saṃhāra-karo hi vāyuḥ 19-86dv vasteḥ samaṃ bheṣajam asti yasmāt
  37. Ah.1.19.087v/ 19-87av tasmāc cikitsārdham iti pradiṣṭaḥ 19-87bv kṛtsnā cikitsāpi ca vastir eke