Chapter 20

Athanasyavidhir adhyāyaḥ

K edn 134-138
Ah.1.20.001a ūrdhva-jatru-vikāreṣu viśeṣān nasyam iṣyate |
Ah.1.20.001c nāsā hi śiraso dvāraṃ tena tad vyāpya hanti tān || 1 ||
Ah.1.20.002a virecanaṃ bṛṃhaṇaṃ ca śamanaṃ ca tri-dhāpi tat |
Ah.1.20.002c virecanaṃ śiraḥ-śūla-jāḍya-syanda-galāmaye || 2 || 383
Ah.1.20.002.1and1 marśa-dhmānāvapīḍākhyais tat punaḥ ṣaḍ-vidhaṃ smṛtam || 2-1+1 || 384
Ah.1.20.003a śopha-gaṇḍa-kṛmi-granthi-kuṣṭhāpasmāra-pīnase |
Ah.1.20.003c bṛṃhaṇaṃ vāta-je śūle sūryāvarte svara-kṣaye || 3 ||
Ah.1.20.003.1and1 snehena tīkṣṇaiḥ siddhena kalka-kvāthādibhiś ca tat || 3-1+1 ||
Ah.1.20.004a nāsāsya-śoṣe vāk-saṅge kṛcchra-bodhe 'va-bāhuke |
Ah.1.20.004c śamanaṃ nīlikā-vyaṅga-keśa-doṣākṣi-rājiṣu || 4 || 385
Ah.1.20.005a yathā-svaṃ yaugikaiḥ snehair yathā-svaṃ ca prasādhitaiḥ |
Ah.1.20.005c kalka-kvāthādibhiś cādyaṃ madhu-paṭv-āsavair api || 5 ||
Ah.1.20.006a bṛṃhaṇaṃ dhanva-māṃsottha-rasāsṛk-khapurair api |
Ah.1.20.006c śamanaṃ yojayet pūrvaiḥ kṣīreṇa salilena vā || 6 || 386
Ah.1.20.007a marśaś ca pratimarśaś ca dvi-dhā sneho 'tra mātrayā |
Ah.1.20.007c kalkādyair avapīḍas tu sa tīkṣṇair mūrdha-recanaḥ || 7 || 387
120
Ah.1.20.008a dhmānaṃ virecanaś cūrṇo yuñjyāt taṃ mukha-vāyunā |
Ah.1.20.008c ṣaḍ-aṅgula-dvi-mukhayā nāḍyā bheṣaja-garbhayā || 8 || 388
Ah.1.20.009a sa hi bhūri-taraṃ doṣaṃ cūrṇa-tvād apakarṣati |
Ah.1.20.009c pradeśiny-aṅgulī-parva-dvayān magna-samuddhṛtāt || 9 ||
Ah.1.20.010a yāvat pataty asau bindur daśāṣṭau ṣaṭ krameṇa te |
Ah.1.20.010c marśasyotkṛṣṭa-madhyonā mātrās tā eva ca kramāt || 10 ||
Ah.1.20.011a bindu-dvayonāḥ kalkāder yojayen na tu nāvanam |
Ah.1.20.011c toya-madya-gara-sneha-pītānāṃ pātum icchatām || 11 ||
Ah.1.20.012a bhukta-bhakta-śiraḥ-snāta-snātu-kāma-srutāsṛjām |
Ah.1.20.012c nava-pīnasa-vegārta-sūtikā-śvāsa-kāsinām || 12 || 389
Ah.1.20.013a śuddhānāṃ datta-vastīnāṃ tathān-ārtava-dur-dine |
Ah.1.20.013c anya-trātyayikād vyādher atha nasyaṃ prayojayet || 13 ||
Ah.1.20.014a prātaḥ śleṣmaṇi madhyāhne pitte sāyan-niśoś cale |
Ah.1.20.014c svastha-vṛtte tu pūrvāhṇe śarat-kāla-vasantayoḥ || 14 ||
Ah.1.20.015a śīte madhyan-dine grīṣme sāyaṃ varṣāsu sātape |
Ah.1.20.015c vātābhibhūte śirasi hidhmāyām apatānake || 15 ||
Ah.1.20.016a manyā-stambhe svara-bhraṃśe sāyaṃ prātar dine dine |
Ah.1.20.016c ekāhāntaram anya-tra saptāhaṃ ca tad ācaret || 16 ||
Ah.1.20.017a snigdha-svinnottamāṅgasya prāk-kṛtāvaśyakasya ca |
Ah.1.20.017c nivāta-śayana-sthasya jatrūrdhvaṃ svedayet punaḥ || 17 ||
121
Ah.1.20.018a athottānarju-dehasya pāṇi-pāde prasārite |
Ah.1.20.018c kiñ-cid-unnata-pādasya kiñ-cin mūrdhani nāmite || 18 ||
Ah.1.20.019a nāsā-puṭaṃ pidhāyaikaṃ paryāyeṇa niṣecayet |
Ah.1.20.019c uṣṇāmbu-taptaṃ bhaiṣajyaṃ praṇāḍyā picunātha-vā || 19 || 390
Ah.1.20.020a datte pāda-tala-skandha-hasta-karṇādi mardayet |
Ah.1.20.020c śanair ucchidya niṣṭhīvet pārśvayor ubhayos tataḥ || 20 || 391
Ah.1.20.021a ā-bheṣaja-kṣayād evaṃ dvis trir vā nasyam ācaret |
Ah.1.20.021c mūrchāyāṃ śīta-toyena siñcet pariharan śiraḥ || 21 ||
Ah.1.20.022a snehaṃ virecanasyānte dadyād doṣādy-apekṣayā |
Ah.1.20.022c nasyānte vāk-śataṃ tiṣṭhed uttāno dhārayet tataḥ || 22 || 392
Ah.1.20.023a dhūmaṃ pītvā kavoṣṇāmbu-kavaḍān kaṇṭha-śuddhaye |
Ah.1.20.023c samyak-snigdhe sukhocchvāsa-svapna-bodhākṣa-pāṭavam || 23 ||
Ah.1.20.024a rūkṣe 'kṣi-stabdha-tā śoṣo nāsāsye mūrdha-śūnya-tā |
Ah.1.20.024c snigdhe 'ti kaṇḍū-guru-tā-prasekā-ruci-pīnasāḥ || 24 || 393
Ah.1.20.025a su-virikte 'kṣi-laghu-tā-vaktra-svara-viśuddhayaḥ |
Ah.1.20.025c dur-virikte gadodrekaḥ kṣāma-tāti-virecite || 25 ||
Ah.1.20.026a pratimarśaḥ kṣata-kṣāma-bāla-vṛddha-sukhātmasu |
Ah.1.20.026c prayojyo '-kāla-varṣe 'pi na tv iṣṭo duṣṭa-pīnase || 26 ||
Ah.1.20.027a madya-pīte '-bala-śrotre kṛmi-dūṣita-mūrdhani |
Ah.1.20.027c utkṛṣṭotkliṣṭa-doṣe ca hīna-mātra-tayā hi saḥ || 27 || 394
122
Ah.1.20.028a niśāhar-bhukta-vāntāhaḥ-svapnādhva-śrama-retasām |
Ah.1.20.028c śiro-'bhyañjana-gaṇḍūṣa-prasrāvāñjana-varcasām || 28 ||
Ah.1.20.029a danta-kāṣṭhasya hāsasya yojyo 'nte 'sau dvi-bindukaḥ |
Ah.1.20.029c pañcasu srotasāṃ śuddhiḥ klama-nāśas triṣu kramāt || 29 ||
Ah.1.20.030a dṛg-balaṃ pañcasu tato danta-dārḍhyaṃ maruc-chamaḥ |
Ah.1.20.030c na nasyam ūna-saptābde nātītāśīti-vatsare || 30 ||
Ah.1.20.031a na conāṣṭā-daśe dhūmaḥ kavaḍo nona-pañcame |
Ah.1.20.031c na śuddhir ūna-daśame na cātikrānta-saptatau || 31 || 395
Ah.1.20.032a ā-janma-maraṇaṃ śastaḥ pratimarśas tu vasti-vat |
Ah.1.20.032c marśa-vac ca guṇān kuryāt sa hi nityopasevanāt || 32 ||
Ah.1.20.033a na cātra yantraṇā nāpi vyāpadbhyo marśa-vad bhayam |
Ah.1.20.033c tailam eva ca nasyārthe nityābhyāsena śasyate || 33 || 396
Ah.1.20.034a śirasaḥ śleṣma-dhāma-tvāt snehāḥ svasthasya netare |
Ah.1.20.034c āśu-kṛc-cira-kāri-tvaṃ guṇotkarṣāpakṛṣṭa-tā || 34 || 397
Ah.1.20.035a marśe ca pratimarśe ca viśeṣo na bhaved yadi |
Ah.1.20.035c ko marśaṃ sa-parīhāraṃ sāpadaṃ ca bhajet tataḥ || 35 || 398
Ah.1.20.036a accha-pāna-vicārākhyau kuṭī-vātātapa-sthitī |
Ah.1.20.036c anvāsa-mātrā-vastī ca tad-vad eva vinirdiśet || 36 || 399
Ah.1.20.036and1a paṭola-mudga-vārtāka-hrasvamūlaka-jāṅgalaiḥ |
Ah.1.20.036and1c rasaiḥ śāli-yavān adyān nasya-karmaṇi ṣaḍ-vidhe || 36+1 ||
123
Ah.1.20.036and2a uccair-bhāṣaṇam āyāsam a-jīrṇā-sātmya-bhojanam |
Ah.1.20.036and2c datta-nasyo naraḥ krodhaṃ yānādīṃś ca vivarjayet || 36+2 ||
Ah.1.20.037a jīvantī-jala-devadāru-jalada-tvak-sevya-gopī-himaṃ || 37a ||
Ah.1.20.037b dārvī-tvaṅ-madhuka-plavāguru-varī-puṇḍrāhva-bilvotpalam || 37b ||
Ah.1.20.037c dhāvanyau surabhiṃ sthire kṛmiharaṃ pattraṃ truṭīṃ reṇukāṃ || 37c ||
Ah.1.20.037d kiñjalkaṃ kamalād balāṃ śata-guṇe divye 'mbhasi kvāthayet || 37d ||
Ah.1.20.038a tailād rasaṃ daśa-guṇaṃ pariśeṣya tena tailaṃ paceta salilena daśaiva vārān |
Ah.1.20.038c pāke kṣipec ca daśame samam āja-dugdhaṃ nasyaṃ mahā-guṇam uśanty aṇu-tailam etat || 38 || 400
Ah.1.20.039a ghanonnata-prasanna-tvak-skandha-grīvāsya-vakṣasaḥ |
Ah.1.20.039c dṛḍhendriyāsta-palitā bhaveyur nasya-śīlinaḥ || 39 || 401
  1. Ah.1.20.002v/ 20-2bv śamanaṃ ca tri-dhā bhavet
  2. Ah.1.20.002-1+1v/ 20-2-1+1av marśa-dhmānāvapīḍākhyāt
  3. Ah.1.20.004v/ 20-4dv -keśa-doṣākṣi-rogiṣu 20-4dv -keśa-doṣākṣi-roga-jit
  4. Ah.1.20.006v/ 20-6dv kṣīreṇa salilena ca 20-6dv kṣīreṇa ca jalena ca
  5. Ah.1.20.007v/ 20-7dv tīkṣṇair mūrdha-virecanaḥ
  6. Ah.1.20.008v/ 20-8av dhmānaṃ virecanaiś cūrṇair 20-8dv nāḍyā bhaiṣajya-garbhayā
  7. Ah.1.20.012v/ 20-12av bhuktābhyakta-śiraḥ-snāta-
  8. Ah.1.20.019v/ 20-19dv praṇālyā picunātha-vā
  9. Ah.1.20.020v/ 20-20cv śanair ucchindya niṣṭhīvet
  10. Ah.1.20.022v/ 20-22av snehaṃ recana-nasyānte
  11. Ah.1.20.024v/ 20-24cv snigdhe 'ti kaṇḍūr guru-tā 20-24dv prasekā-ruci-pīnasāḥ
  12. Ah.1.20.027v/ 20-27dv hīna-māna-tayā hi saḥ
  13. Ah.1.20.031v/ 20-31bv kavaḍo nyūna-pañcame
  14. Ah.1.20.033v/ 20-33cv tailam eva ca nasyārthaṃ
  15. Ah.1.20.034v/ 20-34dv guṇotkṛṣṭāpakṛṣṭa-tā 20-34dv guṇotkṛṣṭāpakarṣa-tā 20-34dv guṇotkarṣāpakarṣa-tā
  16. Ah.1.20.035v/ 20-35dv sāpadaṃ ca vadet tataḥ
  17. Ah.1.20.036v/ 20-36dv tad-vad eva ca nirdiśet
  18. Ah.1.20.038v/ 20-38bv tailaṃ pacec ca salilena daśaiva vārān
  19. Ah.1.20.039v/ 20-39cv dṛḍhendriyās tv a-palitā