131
Ah.1.23.014and2a rasa-kriyāyām apy evaṃ viḍaṅga-phala-mātrakam |
Ah.1.23.014and2c śalākāṃ dvi-guṇāṃ tīkṣṇe cūrṇe ca tri-guṇāṃ mṛdau || 14+2 ||
Ah.1.23.015a hareṇu-mātrā piṇḍasya vella-mātrā rasa-kriyā |
Ah.1.23.015c tīkṣṇasya dvi-guṇaṃ tasya mṛdunaś cūrṇitasya ca || 15 || 433
Ah.1.23.016a dve śalāke tu tīkṣṇasya tisras tad-itarasya ca |
Ah.1.23.016c niśi svapne na madhyāhne mlāne noṣṇa-gabhastibhiḥ || 16 || 434
Ah.1.23.017a akṣi-rogāya doṣāḥ syur vardhitotpīḍita-drutāḥ |
Ah.1.23.017c prātaḥ sāyaṃ ca tac-chāntyai vy-abhre 'rke 'to 'ñjayet sadā || 17 ||
Ah.1.23.018a vadanty anye tu na divā prayojyaṃ tīkṣṇam añjanam |
Ah.1.23.018c vireka-dur-balaṃ cakṣur ādityaṃ prāpya sīdati || 18 ||
Ah.1.23.019a svapnena rātrau kālasya saumya-tvena ca tarpitā |
Ah.1.23.019c śīta-sātmyā dṛg āgneyī sthira-tāṃ labhate punaḥ || 19 ||
Ah.1.23.020a aty-udrikte balāse tu lekhanīye 'tha-vā gade |
Ah.1.23.020c kāmam ahny api nāty-uṣṇe tīkṣṇam akṣṇi prayojayet || 20 ||
Ah.1.23.021a aśmano janma lohasya tata eva ca tīkṣṇa-tā |
Ah.1.23.021c upaghāto 'pi tenaiva tathā netrasya tejasaḥ || 21 ||
Ah.1.23.022a na rātrāv api śīte 'ti netre tīkṣṇāñjanaṃ hitam |
Ah.1.23.022c doṣam a-srāvayet stabdhaṃ kaṇḍū-jāḍyādi-kāri tat || 22 || 435
Ah.1.23.023a nāñjayed bhīta-vamita-viriktāśita-vegite |
Ah.1.23.023c kruddha-jvarita-tāntākṣi-śiro-ruk-śoka-jāgare || 23 ||
  1. Ah.1.23.015v/ 23-15av piṇḍo hareṇu-mātras tu 23-15av hareṇu-mātraṃ piṇḍasya 23-15av hareṇu-mātraḥ piṇḍas tu 23-15bv valla-mātrā rasa-kriyā 23-15dv mṛdoś cūrṇāñjanasya ca
  2. Ah.1.23.016v/ 23-16bv tisraḥ syur itarasya ca 23-16cv niśi svapnena madhyāhne 23-16dv pānānnoṣṇa-gabhastibhiḥ
  3. Ah.1.23.022v/ 23-22cv doṣam a-srāvayat stabdhaṃ 23-22cv doṣam a-srāvayat stambha- 23-22cv doṣaṃ na srāvayet stambha- 23-22dv -kaṇḍū-jāḍyādi-kāri tat