Chapter 25

Atha yantravidhir adhyāyaḥ

K edn 147-151
Ah.1.25.001a nānā-vidhānāṃ śalyānāṃ nānā-deśa-prabodhinām |
Ah.1.25.001c āhartum abhyupāyo yas tad yantraṃ yac ca darśane || 1 || 449
Ah.1.25.002a arśo-bhagandarādīnāṃ śastra-kṣārāgni-yojane |
Ah.1.25.002c śeṣāṅga-parirakṣāyāṃ tathā vasty-ādi-karmaṇi || 2 ||
Ah.1.25.003a ghaṭikālābu-śṛṅgaṃ ca jāmbavauṣṭhādikāni ca |
Ah.1.25.003c aneka-rūpa-kāryāṇi yantrāṇi vividhāny ataḥ || 3 ||
Ah.1.25.004a vikalpya kalpayet buddhyā yathā-sthūlaṃ tu vakṣyate |
Ah.1.25.004c tulyāni kaṅka-siṃharkṣa-kākādi-mṛga-pakṣiṇām || 4 ||
Ah.1.25.005a mukhair mukhāni yantrāṇāṃ kuryāt tat-sañjñakāni ca |
Ah.1.25.005c aṣṭā-daśāṅgulāyāmāny āyasāni ca bhūri-śaḥ || 5 ||
Ah.1.25.006a masūrākāra-pary-antaiḥ kaṇṭhe baddhāni kīlakaiḥ |
Ah.1.25.006c vidyāt svastika-yantrāṇi mūle 'ṅkuśa-natāni ca || 6 || 450
Ah.1.25.007a tair dṛḍhair asthi-saṃlagna-śalyāharaṇam iṣyate |
Ah.1.25.007c kīla-baddha-vimuktāgrau sandaṃśau ṣo-ḍaśāṅgulau || 7 ||
Ah.1.25.008a tvak-sirā-snāyu-piśita-lagna-śalyāpakarṣaṇau |
Ah.1.25.008c ṣaḍ-aṅgulo 'nyo haraṇe sūkṣma-śalyopa-pakṣmaṇām || 8 ||
Ah.1.25.009a mucuṇḍī sūkṣma-dantarjur mūle rucaka-bhūṣaṇā |
Ah.1.25.009c gambhīra-vraṇa-māṃsānām armaṇaḥ śeṣitasya ca || 9 || 451
136
Ah.1.25.010a dve dvā-daśāṅgule matsya-tāla-vat dvy-eka-tālake |
Ah.1.25.010c tāla-yantre smṛte karṇa-nāḍī-śalyāpahāriṇī || 10 || 452
Ah.1.25.011a nāḍī-yantrāṇi suṣirāṇy ekāneka-mukhāni ca |
Ah.1.25.011c sroto-gatānāṃ śalyānām āmayānāṃ ca darśane || 11 || 453
Ah.1.25.012a kriyāṇāṃ su-kara-tvāya kuryād ācūṣaṇāya ca |
Ah.1.25.012c tad-vistāra-parīṇāha-dairghyaṃ sroto-'nurodhataḥ || 12 ||
Ah.1.25.013a daśāṅgulārdha-nāhāntaḥ-kaṇṭha-śalyāvalokinī |
Ah.1.25.013c nāḍī pañca-mukha-cchidrā catuṣ-karṇasya saṅgrahe || 13 || 454
Ah.1.25.014a vāraṅgasya dvi-karṇasya tri-cchidrā tat-pramāṇataḥ |
Ah.1.25.014c vāraṅga-karṇa-saṃsthānānāha-dairghyānurodhataḥ || 14 ||
Ah.1.25.015a nāḍīr evaṃ-vidhāś cānyā draṣṭuṃ śalyāni kārayet |
Ah.1.25.015c padma-karṇikayā mūrdhni sadṛśī dvā-daśāṅgulā || 15 ||
Ah.1.25.016a caturtha-suṣirā nāḍī śalya-nirghātinī matā |
Ah.1.25.016c arśasāṃ go-stanākāraṃ yantrakaṃ catur-aṅgulam || 16 ||
Ah.1.25.017a nāhe pañcāṅgulaṃ puṃsāṃ pramadānāṃ ṣaḍ-aṅgulam |
Ah.1.25.017c dvi-cchidraṃ darśane vyādher eka-cchidraṃ tu karmaṇi || 17 ||
Ah.1.25.018a madhye 'sya try-aṅgulaṃ chidram aṅguṣṭhodara-vistṛtam |
Ah.1.25.018c ardhāṅgulocchritodvṛtta-karṇikaṃ ca tad-ūrdhvataḥ || 18 || 455
Ah.1.25.019a śamy-ākhyaṃ tādṛg a-cchidraṃ yantram arśaḥ-prapīḍanam |
Ah.1.25.019c sarva-thāpanayed oṣṭhaṃ chidrād ūrdhvaṃ bhagandare || 19 ||
137
Ah.1.25.020a ghrāṇārbudārśasām eka-cchidrā nāḍy-aṅgula-dvayā |
Ah.1.25.020c pradeśinī-parīṇāhā syād bhagandara-yantra-vat || 20 ||
Ah.1.25.021a aṅgulī-trāṇakaṃ dāntaṃ vārkṣaṃ vā catur-aṅgulam |
Ah.1.25.021c dvi-cchidraṃ go-stanākāraṃ tad-vaktra-vivṛtau sukham || 21 ||
Ah.1.25.022a yoni-vraṇekṣaṇaṃ madhye suṣiraṃ ṣo-ḍaśāṅgulam |
Ah.1.25.022c mudrā-baddhaṃ catur-bhittam ambho-ja-mukulānanam || 22 || 456
Ah.1.25.023a catuḥ-śalākam ākrāntaṃ mūle tad vikasen mukhe |
Ah.1.25.023c yantre nāḍī-vraṇābhyaṅga-kṣālanāya ṣaḍ-aṅgule || 23 ||
Ah.1.25.024a vasti-yantrākṛtī mūle mukhe 'ṅguṣṭha-kalāya-khe |
Ah.1.25.024c agrato '-karṇike mūle nibaddha-mṛdu-carmaṇī || 24 ||
Ah.1.25.025a dvi-dvārā nalikā piccha-nalikā vodakodare |
Ah.1.25.025c dhūma-vasty-ādi-yantrāṇi nirdiṣṭāni yathā-yatham || 25 ||
Ah.1.25.026a try-aṅgulāsyaṃ bhavec chṛṅgaṃ cūṣaṇe 'ṣṭā-daśāṅgulam |
Ah.1.25.026c agre siddhārthaka-cchidraṃ su-naddhaṃ cūcukākṛti || 26 ||
Ah.1.25.027a syād dvā-daśāṅgulo 'lābur nāhe tv aṣṭā-daśāṅgulaḥ |
Ah.1.25.027c catus-try-aṅgula-vṛttāsyo dīpto 'ntaḥ śleṣma-rakta-hṛt || 27 ||
Ah.1.25.028a tad-vad ghaṭī hitā gulma-vilayonnamane ca sā |
Ah.1.25.028c śalākākhyāni yantrāṇi nānā-karmākṛtīni ca || 28 || 457
Ah.1.25.029a yathā-yoga-pramāṇāni teṣām eṣaṇa-karmaṇī |
Ah.1.25.029c ubhe gaṇḍū-pada-mukhe srotobhyaḥ śalya-hāriṇī || 29 || 458
138
Ah.1.25.030a masūra-dala-vaktre dve syātām aṣṭa-navāṅgule |
Ah.1.25.030c śaṅkavaḥ ṣaḍ ubhau teṣāṃ ṣo-ḍaśa-dvā-daśāṅgulau || 30 ||
Ah.1.25.031a vyūhane 'hi-phaṇā-vaktrau dvau daśa-dvā-daśāṅgulau |
Ah.1.25.031c cālane śara-puṅkhāsyāv āhārye baḍiśākṛtī || 31 ||
Ah.1.25.032a nato 'gre śaṅkunā tulyo garbha-śaṅkur iti smṛtaḥ |
Ah.1.25.032c aṣṭāṅgulāyatas tena mūḍha-garbhaṃ haret striyāḥ || 32 ||
Ah.1.25.033a aśmary-āharaṇaṃ sarpa-phaṇā-vad vakram agrataḥ |
Ah.1.25.033c śara-puṅkha-mukhaṃ danta-pātanaṃ catur-aṅgulam || 33 || 459
Ah.1.25.034a kārpāsa-vihitoṣṇīṣāḥ śalākāḥ ṣaṭ pramārjane |
Ah.1.25.034c pāyāv āsanna-dūrārthe dve daśa-dvā-daśāṅgule || 34 ||
Ah.1.25.035a dve ṣaṭ-saptāṅgule ghrāṇe dve karṇe 'ṣṭa-navāṅgule |
Ah.1.25.035c karṇa-śodhanam aśvattha-pattra-prāntaṃ sruvānanam || 35 ||
Ah.1.25.036a śalākā-jāmbavauṣṭhānāṃ kṣāre 'gnau ca pṛthak trayam |
Ah.1.25.036c yuñjyāt sthūlāṇu-dīrghāṇāṃ śalākām antra-vardhmani || 36 ||
Ah.1.25.037a madhyordhva-vṛtta-daṇḍāṃ ca mūle cārdhendu-sannibhām |
Ah.1.25.037c kolāsthi-dala-tulyāsyā nāsārśo-'rbuda-dāha-kṛt || 37 ||
Ah.1.25.038a aṣṭāṅgulā nimna-mukhās tisraḥ kṣārauṣadha-krame |
Ah.1.25.038c kanīnī-madhyamānāmī-nakha-māna-samair mukhaiḥ || 38 || 460
Ah.1.25.039a svaṃ svam uktāni yantrāṇi meḍhra-śuddhy-añjanādiṣu |
Ah.1.25.039c anu-yantrāṇy ayas-kānta-rajjū-vastrāśma-mudgarāḥ || 39 || 461
139
Ah.1.25.040a vadhrāntra-jihvā-vālāś ca śākhā-nakha-mukha-dvi-jāḥ |
Ah.1.25.040c kālaḥ pākaḥ karaḥ pādo bhayaṃ harṣaś ca tat-kriyāḥ || 40 || 462
Ah.1.25.040ū̆ab upāya-vit pravibhajed ālocya nipuṇaṃ dhiyā || 40ū̆ab ||
Ah.1.25.041ū̆a nirghātanonmathana-pūraṇa-mārga-śuddhi-saṃvyūhanāharaṇa-bandhana-pīḍanāni |
Ah.1.25.041ū̆c ācūṣaṇonnamana-nāmana-cāla-bhaṅga-vyāvartanarju-karaṇāni ca yantra-karma || 41ū̆ ||
Ah.1.25.042ū̆a vivartate sādhv avagāhate ca grāhyaṃ gṛhītvoddharate ca yasmāt |
Ah.1.25.042ū̆c yantreṣv ataḥ kaṅka-mukhaṃ pradhānaṃ sthāneṣu sarveṣv adhikāri yac ca || 42ū̆ || 463
  1. Ah.1.25.001v/ 25-1bv nānā-deśa-vibādhinām
  2. Ah.1.25.006v/ 25-6dv mūle 'ṅkuśa-nibhāni ca
  3. Ah.1.25.009v/ 25-9av mucuṭī sūkṣma-dantarjur
  4. Ah.1.25.010v/ 25-10bv -tālu-vat dvy-eka-tāluke 25-10cv tālu-yantre smṛte karṇa- 25-10dv -nāḍī-śalyāpahāraṇe 25-10dv -nāḍī-śalyāpakarṣaṇī
  5. Ah.1.25.011v/ 25-11bv ekāneka-mukhāni tu
  6. Ah.1.25.013v/ 25-13bv -kaṇṭha-śalyāvalokane
  7. Ah.1.25.018v/ 25-18dv -karṇikaṃ tu tad-ūrdhvataḥ
  8. Ah.1.25.022v/ 25-22cv mudrā-baddhaṃ catur-bhinnam 25-22cv mudrā-baddhaṃ catuṣ-koṇam
  9. Ah.1.25.028v/ 25-28dv nānā-karmākṛtīni tu
  10. Ah.1.25.029v/ 25-29bv teṣām eṣaṇa-karmaṇi
  11. Ah.1.25.033v/ 25-33av aśmary-āharaṇe sarpa- 25-33bv -phaṇā-vad vaktram agrataḥ
  12. Ah.1.25.038v/ 25-38cv kaniṣṭhā-madhyamānāmī-
  13. Ah.1.25.039v/ 25-39cv aṇu-yantrāṇy ayas-kānta-
  14. Ah.1.25.040v/ 25-40av vadhry-antra-jihvā-vālāś ca 25-40av vardhrāntra-jihvā-vālāś ca 25-40bv -śākhā-nakha-mukha-dvi-jāḥ
  15. Ah.1.25.042ū̆v/ 25-42ū̆av nivartate sādhv avagāhate ca 25-42ū̆dv sthāneṣu sarveṣv a-vikāri yac ca