Chapter 26

Atha śastravidhir adhyāyaḥ

K edn 151-156
Ah.1.26.001a ṣaḍ-viṃśatiḥ su-karmārair ghaṭitāni yathā-vidhi |
Ah.1.26.001c śastrāṇi roma-vāhīni bāhulyenāṅgulāni ṣaṭ || 1 ||
Ah.1.26.002a su-rūpāṇi su-dhārāṇi su-grahāṇi ca kārayet |
Ah.1.26.002c a-karālāni su-dhmāta-su-tīkṣṇāv artite 'yasi || 2 ||
Ah.1.26.003a samāhita-mukhāgrāṇi nīlāmbho-ja-cchavīni ca |
Ah.1.26.003c nāmānugata-rūpāṇi sadā sannihitāni ca || 3 ||
Ah.1.26.004a svonmānārdha-caturthāṃśa-phalāny ekaika-śo 'pi ca |
Ah.1.26.004c prāyo dvi-trāṇi yuñjīta tāni sthāna-viśeṣataḥ || 4 || 464
Ah.1.26.004and-1-a maṇḍalāgraṃ vṛddhi-pattram utpalādhy-ardha-dhārake |
Ah.1.26.004and-1-c sarpaiṣaṇyau vetasākhyaṃ śarāry-āsya-tri-kūrcake || 4+(1) ||
Ah.1.26.004and-2-a kuśāsyaṃ sāṭa-vadanam antar-vaktrārdha-candrake |
Ah.1.26.004and-2-c vrīhi-mukhaṃ kuṭhārī ca śalākāṅguli-śastrake || 4+(2) || 465
140
Ah.1.26.004and-3-a baḍiśaṃ kara-pattrākhyaṃ kartarī nakha-śastrakam |
Ah.1.26.004and-3-c danta-lekhanakaṃ sūcyaḥ kūrco nāma khajāhvayam || 4+(3) ||
Ah.1.26.004and-4-ab ārā catur-vidhākārā tathā syāt karṇa-vedhanī || 4+(4)ab || 466
Ah.1.26.005a maṇḍalāgraṃ phale teṣāṃ tarjany-antar-nakhākṛti |
Ah.1.26.005c lekhane chedane yojyaṃ pothakī-śuṇḍikādiṣu || 5 || 467
Ah.1.26.006a vṛddhi-pattraṃ kṣurākāraṃ cheda-bhedana-pāṭane |
Ah.1.26.006c ṛjv-agram unnate śophe gambhīre ca tad anya-thā || 6 || 468
Ah.1.26.007a natāgraṃ pṛṣṭhato dīrgha-hrasva-vaktraṃ yathāśrayam |
Ah.1.26.007c utpalādhy-ardha-dhārākhye bhedane chedane tathā || 7 || 469
Ah.1.26.008a sarpāsyaṃ ghrāṇa-karṇārśaś-chedane 'rdhāṅgulaṃ phale |
Ah.1.26.008c gater anveṣaṇe ślakṣṇā gaṇḍū-pada-mukhaiṣaṇī || 8 ||
Ah.1.26.009a bhedanārthe 'parā sūcī-mukhā mūla-niviṣṭa-khā |
Ah.1.26.009c vetasaṃ vyadhane srāvye śarāry-āsya-tri-kūrcake || 9 ||
Ah.1.26.010a kuśāṭā-vadane srāvye dvy-aṅgulaṃ syāt tayoḥ phalam |
Ah.1.26.010c tad-vad antar-mukhaṃ tasya phalam adhy-ardham aṅgulam || 10 || 470
Ah.1.26.011a ardha-candrānanaṃ caitat tathādhy-ardhāṅgulaṃ phale |
Ah.1.26.011c vrīhi-vaktraṃ prayojya ca tat sirodarayor vyadhe || 11 ||
Ah.1.26.012a pṛthuḥ kuṭhārī go-danta-sadṛśārdhāṅgulānanā |
Ah.1.26.012c tayordhva-daṇḍayā vidhyed upary asthnāṃ sthitāṃ sirām || 12 ||
141
Ah.1.26.013a tāmrī śalākā dvi-mukhī mukhe kurubakākṛtiḥ |
Ah.1.26.013c liṅga-nāśaṃ tayā vidhyet kuryād aṅguli-śastrakam || 13 || 471
Ah.1.26.014a mudrikā-nirgata-mukhaṃ phale tv ardhāṅgulāyatam |
Ah.1.26.014c yogato vṛddhi-pattreṇa maṇḍalāgreṇa vā samam || 14 ||
Ah.1.26.015a tat pradeśiny-agra-parva-pramāṇārpaṇa-mudrikam |
Ah.1.26.015c sūtra-baddhaṃ gala-sroto-roga-cchedana-bhedane || 15 || 472
Ah.1.26.016a grahaṇe śuṇḍikārmāder baḍiśaṃ su-natānanam |
Ah.1.26.016c chede 'sthnāṃ karapattraṃ tu khara-dhāraṃ daśāṅgulam || 16 || 473
Ah.1.26.017a vistāre dvy-aṅgulaṃ sūkṣma-dantaṃ su-tsaru-bandhanam |
Ah.1.26.017c snāyu-sūtra-kaca-cchede kartarī kartarī-nibhā || 17 ||
Ah.1.26.018a vakrarju-dhāraṃ dvi-mukhaṃ nakha-śastraṃ navāṅgulam |
Ah.1.26.018c sūkṣma-śalyoddhṛti-ccheda-bheda-pracchāna-lekhane || 18 || 474
Ah.1.26.019a eka-dhāraṃ catuṣ-koṇaṃ prabaddhākṛti caikataḥ |
Ah.1.26.019c danta-lekhanakaṃ tena śodhayed danta-śarkarām || 19 || 475
Ah.1.26.020a vṛttā gūḍha-dṛḍhāḥ pāśe tisraḥ sūcyo 'tra sīvane |
Ah.1.26.020c māṃsalānāṃ pradeśānāṃ try-aśrā try-aṅgulam āyatā || 20 ||
Ah.1.26.021a alpa-māṃsāsthi-sandhi-stha-vraṇānāṃ dvy-aṅgulāyatā |
Ah.1.26.021c vrīhi-vaktrā dhanur-vakrā pakvāmāśaya-marmasu || 21 ||
Ah.1.26.022a sā sārdha-dvy-aṅgulā sarva-vṛttās tāś catur-aṅgulāḥ |
Ah.1.26.022c kūrco vṛttaika-pīṭha-sthāḥ saptāṣṭau vā su-bandhanāḥ || 22 || 476
142
Ah.1.26.023a sa yojyo nīlikā-vyaṅga-keśa-śāteṣu kuṭṭane |
Ah.1.26.023c ardhāṅgula-mukhair vṛttair aṣṭābhiḥ kaṇṭakaiḥ khajaḥ || 23 || 477
Ah.1.26.024a pāṇibhyāṃ mathyamānena ghrāṇāt tena hared asṛk |
Ah.1.26.024c vyadhanaṃ karṇa-pālīnāṃ yūthikā-mukulānanam || 24 || 478
Ah.1.26.025a ārārdhāṅgula-vṛttāsyā tat-praveśā tathordhvataḥ |
Ah.1.26.025c catur-aśrā tayā vidhyec chophaṃ pakvāma-saṃśaye || 25 ||
Ah.1.26.026a karṇa-pālīṃ ca bahalāṃ bahalāyāś ca śasyate |
Ah.1.26.026c sūcī tri-bhāga-suṣirā try-aṅgulā karṇa-vedhanī || 26 || 479
Ah.1.26.027a jalaukaḥ-kṣāra-dahana-kācopala-nakhādayaḥ |
Ah.1.26.027c a-lauhāny anu-śastrāṇi tāny evaṃ ca vikalpayet || 27 ||
Ah.1.26.028a aparāṇy api yantrādīny upayogaṃ ca yaugikam |
Ah.1.26.028c utpāṭya-pāṭya-sīvyaiṣya-lekhya-pracchāna-kuṭṭanam || 28 || 480
Ah.1.26.029a chedyaṃ bhedyaṃ vyadho mantho graho dāhaś ca tat-kriyāḥ |
Ah.1.26.029c kuṇṭha-khaṇḍa-tanu-sthūla-hrasva-dīrgha-tva-vakra-tāḥ || 29 ||
Ah.1.26.030a śastrāṇāṃ khara-dhāra-tvam aṣṭau doṣāḥ prakīrtitāḥ |
Ah.1.26.030c cheda-bhedana-lekhyārthaṃ śastraṃ vṛnta-phalāntare || 30 ||
Ah.1.26.031a tarjanī-madhyamāṅguṣṭhair gṛhṇīyāt su-samāhitaḥ |
Ah.1.26.031c visrāvaṇāni vṛntāgre tarjany-aṅguṣṭhakena ca || 31 ||
Ah.1.26.032a tala-pracchanna-vṛntāgraṃ grāhyaṃ vrīhi-mukhaṃ mukhe |
Ah.1.26.032c mūleṣv āharaṇārthāni kriyā-saukaryato 'param || 32 || 481
143
Ah.1.26.033a syān navāṅgula-vistāraḥ su-ghano dvā-daśāṅgulaḥ |
Ah.1.26.033c kṣauma-pattrorṇa-kauśeya-dukūla-mṛdu-carma-jaḥ || 33 ||
Ah.1.26.034a vinyasta-pāśaḥ su-syūtaḥ sāntarorṇā-stha-śastrakaḥ |
Ah.1.26.034c śalākā-pihitāsyaś ca śastra-kośaḥ su-sañcayaḥ || 34 ||
Ah.1.26.035a jalaukasas tu sukhināṃ rakta-srāvāya yojayet |
Ah.1.26.035c duṣṭāmbu-matsya-bhekāhi-śava-kotha-malodbhavāḥ || 35 || 482
Ah.1.26.036a raktāḥ śvetā bhṛśaṃ kṛṣṇāś capalāḥ sthūla-picchilāḥ |
Ah.1.26.036c indrāyudha-vicitrordhva-rājayo romaśāś ca tāḥ || 36 ||
Ah.1.26.037a sa-viṣā varjayet tābhiḥ kaṇḍū-pāka-jvara-bhramāḥ |
Ah.1.26.037c viṣa-pittāsra-nut kāryaṃ tatra śuddhāmbu-jāḥ punaḥ || 37 || 483
Ah.1.26.038a nir-viṣāḥ śaivala-śyāvā vṛttā nīlordhva-rājayaḥ |
Ah.1.26.038c kaṣāya-pṛṣṭhās tanv-aṅgyaḥ kiñ-cit-pītodarāś ca yāḥ || 38 ||
Ah.1.26.039a tā apy a-samyag-vamanāt pratataṃ ca nipātanāt |
Ah.1.26.039c sīdantiḥ salilaṃ prāpya rakta-mattā iti tyajet || 39 || 484
Ah.1.26.040a athetarā niśā-kalka-yukte 'mbhasi pariplutāḥ |
Ah.1.26.040c avanti-some takre vā punaś cāśvāsitā jale || 40 || 485
Ah.1.26.041a lāgayed ghṛta-mṛt-stanya-rakta-śastra-nipātanaiḥ |
Ah.1.26.041c pibantīr unnata-skandhāś chādayen mṛdu-vāsasā || 41 || 486
Ah.1.26.042a sampṛktād duṣṭa-śuddhāsrāj jalaukā duṣṭa-śoṇitam |
Ah.1.26.042c ādatte prathamaṃ haṃsaḥ kṣīraṃ kṣīrodakād iva || 42 || 487
144
Ah.1.26.042and-1-a gulmārśo-vidradhīn kuṣṭha-vāta-rakta-galāmayān |
Ah.1.26.042and-1-c netra-rug-viṣa-vīsarpān śamayanti jalaukasaḥ || 42+(1) ||
Ah.1.26.043a daṃśasya tode kaṇḍvāṃ vā mokṣayed vāmayec ca tām |
Ah.1.26.043c paṭu-tailākta-vadanāṃ ślakṣṇa-kaṇḍana-rūṣitām || 43 || 488
Ah.1.26.044a rakṣan rakta-madād bhūyaḥ saptāhaṃ tā na pātayet |
Ah.1.26.044c pūrva-vat paṭu-tā dārḍhyaṃ samyag-vānte jalaukasām || 44 ||
Ah.1.26.045a klamo 'ti-yogān mṛtyur vā dur-vānte stabdha-tā madaḥ |
Ah.1.26.045c anya-trānya-tra tāḥ sthāpyā ghaṭe mṛtsnāmbu-garbhiṇi || 45 ||
Ah.1.26.046a lālādi-kotha-nāśārthaṃ sa-viṣāḥ syus tad-anvayāt |
Ah.1.26.046c a-śuddhau srāvayed daṃśān haridrā-guḍa-mākṣikaiḥ || 46 ||
Ah.1.26.047a śata-dhautājya-picavas tato lepāś ca śītalāḥ |
Ah.1.26.047c duṣṭa-raktāpagamanāt sadyo rāga-rujāṃ śamaḥ || 47 ||
Ah.1.26.048a a-śuddhaṃ calitaṃ sthānāt sthitaṃ raktaṃ vraṇāśaye |
Ah.1.26.048c vy-amlī-bhavet paryuṣitaṃ tasmāt tat srāvayet punaḥ || 48 || 489
Ah.1.26.049a yuñjyān nālābu-ghaṭikā rakte pittena dūṣite |
Ah.1.26.049c tāsām anala-saṃyogād yuñjyāt tu kapha-vāyunā || 49 || 490
Ah.1.26.050a kaphena duṣṭaṃ rudhiraṃ na śṛṅgeṇa vinirharet |
Ah.1.26.050c skanna-tvād vāta-pittābhyāṃ duṣṭaṃ śṛṅgeṇa nirharet || 50 || 491
Ah.1.26.051a gātraṃ baddhvopari dṛḍhaṃ rajjvā paṭṭena vā samam |
Ah.1.26.051c snāyu-sandhy-asthi-marmāṇi tyajan pracchānam ācaret || 51 ||
145
Ah.1.26.052a adho-deśa pravisṛtaiḥ padair upari-gāmibhiḥ |
Ah.1.26.052c na gāḍha-ghana-tiryagbhir na pade padam ācaran || 52 || 492
Ah.1.26.053a pracchānenaika-deśa-sthaṃ grathitaṃ jala-janmabhiḥ |
Ah.1.26.053c harec chṛṅgādibhiḥ suptam asṛg vyāpi sirā-vyadhaiḥ || 53 || 493
Ah.1.26.054a pracchānaṃ piṇḍite vā syād avagāḍhe jalaukasaḥ |
Ah.1.26.054c tvak-sthe 'lābu-ghaṭī-śṛṅgaṃ siraiva vyāpake 'sṛji || 54 ||
Ah.1.26.055a vātādi-dhāma vā śṛṅga-jalauko-'lābubhiḥ kramāt |
Ah.1.26.055c srutāsṛjaḥ pradehādyaiḥ śītaiḥ syād vāyu-kopataḥ || 55 ||
Ah.1.26.055ū̆ab sa-toda-kaṇḍuḥ śophas taṃ sarpiṣoṣṇena secayet || 55ū̆ab || 494
  1. Ah.1.26.004v/ 26-4av sva-mānārdha-caturthāṃśa-
  2. Ah.1.26.004+(2)v/ 26-4+(2)av kuśāsyā sāṭa-vadanā 26-4+(2)bv antar-vaktrārdha-candrakam 26-4+(2)bv channa-vaktrārdha-candrake 26-4+(2)bv channa-vaktrārdha-candrakam
  3. Ah.1.26.004+(4)v/ 26-4+(4)bv tathā syāt karṇa-vedhanam
  4. Ah.1.26.005v/ 26-5av maṇḍalāgraṃ phalaṃ teṣāṃ
  5. Ah.1.26.006v/ 26-6dv gambhīre tu tato 'nya-thā
  6. Ah.1.26.007v/ 26-7bv -hrasva-vaktraṃ yathāśayam 26-7bv -hrasva-vaktraṃ yathā-kramam 26-7bv -hrasva-vaktraṃ yathā-yatham 26-7bv -hrasva-vaktre yathā-yatham
  7. Ah.1.26.010v/ 26-10ac kuśāṭā vadane srāvye
  8. Ah.1.26.013v/ 26-13av tāmrī śalākā dvi-mukhā
  9. Ah.1.26.015v/ 26-15bv -pramāṇārpita-mudrikam
  10. Ah.1.26.016v/ 26-16bv baḍiśaḥ su-natānanaḥ
  11. Ah.1.26.018v/ 26-18dv -bheda-pracchanna-lekhane
  12. Ah.1.26.019v/ 26-19bv pravṛddhākṛti caikataḥ
  13. Ah.1.26.022v/ 26-22av sā sārdha-dvy-aṅgulā sarvā 26-22bv vṛttās tāś catur-aṅgulāḥ
  14. Ah.1.26.023v/ 26-23bv -keśa-śātana-kuṭṭane
  15. Ah.1.26.024v/ 26-24cv vyadhane karṇa-pālīnāṃ 26-24dv yūthikā-mukulānanā
  16. Ah.1.26.026v/ 26-26bv tasyā eva ca śasyate
  17. Ah.1.26.028v/ 26-28cv utpāṭya-pāṭya-sevyaiṣya- 26-28dv -lekhya-pracchanna-kuṭṭanam
  18. Ah.1.26.032v/ 26-32cv mūleṣv āharaṇārthe tu 26-32cv mūleṣv āharaṇārtheṣu
  19. Ah.1.26.035v/ 26-35cv duṣṭāmbu-matsya-bhekādi-
  20. Ah.1.26.037v/ 26-37cv viṣa-pittāsra-jit kāryaṃ 26-37dv tatra śuddhāmbu-sambhavāḥ
  21. Ah.1.26.039v/ 26-39cv sīdanti salilaṃ prāpya
  22. Ah.1.26.040v/ 26-40cv kāñjike kālaśeye vā
  23. Ah.1.26.041v/ 26-41av lāgayet pala-mṛt-stanya-
  24. Ah.1.26.042v/ 26-42av saṃsṛṣṭād duṣṭa-śuddhāsrāj
  25. Ah.1.26.043v/ 26-43bv mokṣayed vāmayec ca tāḥ 26-43cv paṭu-tailākta-vadanāḥ 26-43dv ślakṣṇa-kaṇḍana-rūkṣitām 26-43dv ślakṣṇa-kaṇḍana-rūṣitāḥ 26-43dv ślakṣṇa-kaṇḍana-rūkṣitāḥ
  26. Ah.1.26.048v/ 26-48cv amlī-bhavet paryuṣitaṃ
  27. Ah.1.26.049v/ 26-49dv yuñjyāc ca kapha-vāyunā
  28. Ah.1.26.050v/ 26-50bv na śṛṅgeṇāti nirharet 26-50bv na śṛṅgeṇābhinirharet
  29. Ah.1.26.052v/ 26-52dv na pade padam ācaret
  30. Ah.1.26.053v/ 26-53bv granthitaṃ jala-janmabhiḥ
  31. Ah.1.26.055ū̆v/ 26-55ū̆av sa-toda-kaṇḍū-śophas taṃ