Chapter 28

Atha śalyāharaṇavidhir adhyāyaḥ

K edn 160-165
Ah.1.28.001a vakrarju-tiryag-ūrdhvādhaḥ śalyānāṃ pañca-dhā gatiḥ |
Ah.1.28.001c dhyāmaṃ śopha-rujā-vantaṃ sravantaṃ śoṇitaṃ muhuḥ || 1 ||
Ah.1.28.002a abhyudgataṃ budbuda-vat piṭikopacitaṃ vraṇam |
Ah.1.28.002c mṛdu-māṃsaṃ ca jānīyād antaḥ-śalyaṃ samāsataḥ || 2 || 518
Ah.1.28.003a viśeṣāt tvag-gate śalye vi-varṇaḥ kaṭhināyataḥ |
Ah.1.28.003c śopho bhavati māṃsa-sthe coṣaḥ śopho vivardhate || 3 ||
Ah.1.28.004a pīḍanā-kṣama-tā pākaḥ śalya-mārgo na rohati |
Ah.1.28.004c peśy-antara-gate māṃsa-prāpta-vac chvayathuṃ vinā || 4 || 519
Ah.1.28.005a ākṣepaḥ snāyu-jālasya saṃrambha-stambha-vedanāḥ |
Ah.1.28.005c snāyu-ge dur-haraṃ caitat sirādhmānaṃ sirāśrite || 5 || 520
Ah.1.28.006a sva-karma-guṇa-hāniḥ syāt srotasāṃ srotasi sthite |
Ah.1.28.006c dhamanī-sthe 'nile raktaṃ phena-yuktam udīrayet || 6 || 521
Ah.1.28.007a niryāti śabda-vān syāc ca hṛl-lāsaḥ sāṅga-vedanaḥ |
Ah.1.28.007c saṅgharṣo bala-vān asthi-sandhi-prāpte 'sthi-pūrṇa-tā || 7 || 522
Ah.1.28.008a naika-rūpā rujo 'sthi-sthe śophas tad-vac ca sandhi-ge |
Ah.1.28.008c ceṣṭā-nivṛttiś ca bhaved āṭopaḥ koṣṭha-saṃśrite || 8 ||
152
Ah.1.28.009a ānāho 'nna-śakṛn-mūtra-darśanaṃ ca vraṇānane |
Ah.1.28.009c vidyān marma-gataṃ śalyaṃ marma-viddhopalakṣaṇaiḥ || 9 ||
Ah.1.28.010a yathā-svaṃ ca parisrāvais tvag-ādiṣu vibhāvayet |
Ah.1.28.010c ruhyate śuddha-dehānām anuloma-sthitaṃ tu tat || 10 || 523
Ah.1.28.011a doṣa-kopābhighātādi-kṣobhād bhūyo 'pi bādhate |
Ah.1.28.011c tvaṅ-naṣṭe yatra tatra syur abhyaṅga-sveda-mardanaiḥ || 11 ||
Ah.1.28.012a rāga-rug-dāha-saṃrambhā yatra cājyaṃ vilīyate |
Ah.1.28.012c āśu śuṣyati lepo vā tat-sthānaṃ śalya-vad vadet || 12 || 524
Ah.1.28.013a māṃsa-praṇaṣṭaṃ saṃśuddhyā karśanāc chlatha-tāṃ gatam |
Ah.1.28.013c kṣobhād rāgādibhiḥ śalyaṃ lakṣayet tad-vad eva ca || 13 || 525
Ah.1.28.014a peśy-asthi-sandhi-koṣṭheṣu naṣṭam asthiṣu lakṣayet |
Ah.1.28.014c asthnām abhyañjana-sveda-bandha-pīḍana-mardanaiḥ || 14 ||
Ah.1.28.015a prasāraṇākuñcanataḥ sandhi-naṣṭaṃ tathāsthi-vat |
Ah.1.28.015c naṣṭe snāyu-sirā-sroto-dhamanīṣv a-same pathi || 15 ||
Ah.1.28.016a aśva-yuktaṃ rathaṃ khaṇḍa-cakram āropya rogiṇam |
Ah.1.28.016c śīghraṃ nayet tatas tasya saṃrambhāc chalyam ādiśet || 16 ||
Ah.1.28.017a marma-naṣṭaṃ pṛthaṅ noktaṃ teṣāṃ māṃsādi-saṃśrayāt |
Ah.1.28.017c sāmānyena sa-śalyaṃ tu kṣobhiṇyā kriyayā sa-ruk || 17 ||
Ah.1.28.018a vṛttaṃ pṛthu catuṣ-koṇaṃ tri-puṭaṃ ca samāsataḥ |
Ah.1.28.018c a-dṛśya-śalya-saṃsthānaṃ vraṇākṛtyā vibhāvayet || 18 ||
153
Ah.1.28.019a teṣām āharaṇopāyau pratilomānulomakau |
Ah.1.28.019c arvācīna-parācīne nirharet tad-viparyayāt || 19 || 526
Ah.1.28.020a sukhāhāryaṃ yataś chittvā tatas tiryag-gataṃ haret |
Ah.1.28.020c śalyaṃ na nirghātyam uraḥ-kakṣā-vaṅkṣaṇa-pārśva-gam || 20 ||
Ah.1.28.021a pratilomam an-uttuṇḍaṃ chedyaṃ pṛthu-mukhaṃ ca yat |
Ah.1.28.021c naivāhared vi-śalya-ghnaṃ naṣṭaṃ vā nir-upadravam || 21 ||
Ah.1.28.022a athāharet kara-prāpyaṃ kareṇaivetarat punaḥ |
Ah.1.28.022c dṛśyaṃ siṃhāhi-makara-varmi-karkaṭakānanaiḥ || 22 ||
Ah.1.28.023a a-dṛśyaṃ vraṇa-saṃsthānād grahītuṃ śakyate yataḥ |
Ah.1.28.023c kaṅka-bhṛṅgāhva-kurara-śarāri-vāyasānanaiḥ || 23 ||
Ah.1.28.024a sandaṃśābhyāṃ tvag-ādi-sthaṃ tālābhyāṃ suṣiraṃ haret |
Ah.1.28.024c suṣira-sthaṃ tu nalakaiḥ śeṣaṃ śeṣair yathā-yatham || 24 ||
Ah.1.28.025a śastreṇa vā viśasyādau tato nir-lohitaṃ vraṇam |
Ah.1.28.025c kṛtvā ghṛtena saṃsvedya baddhācārikam ādiśet || 25 || 527
Ah.1.28.026a sirā-snāyu-vilagnaṃ tu cālayitvā śalākayā |
Ah.1.28.026c hṛdaye saṃsthitaṃ śalyaṃ trāsitasya himāmbunā || 26 || 528
Ah.1.28.027a tataḥ sthānāntaraṃ prāptaṃ āharet tad yathā-yatham |
Ah.1.28.027c yathā-mārgaṃ dur-ākarṣam anyato 'py evam āharet || 27 ||
Ah.1.28.028a asthi-daṣṭe naraṃ padbhyāṃ pīḍayitvā vinirharet |
Ah.1.28.028c ity a-śakye su-balibhiḥ su-gṛhītasya kiṅkaraiḥ || 28 || 529
154
Ah.1.28.029a tathāpy a-śakye vāraṅgaṃ vakrī-kṛtya dhanur-jyayā |
Ah.1.28.029c su-baddhaṃ vaktra-kaṭake badhnīyāt su-samāhitaḥ || 29 ||
Ah.1.28.030a su-saṃyatasya pañcāṅgyā vājinaḥ kaśayātha tam |
Ah.1.28.030c tāḍayed iti mūrdhānaṃ vegenonnamayan yathā || 30 || 530
Ah.1.28.031a uddharec chalyam evaṃ vā śākhāyāṃ kalpayet taroḥ |
Ah.1.28.031c baddhvā dur-bala-vāraṅgaṃ kuśābhiḥ śalyam āharet || 31 ||
Ah.1.28.032a śvayathu-grasta-vāraṅgaṃ śopham utpīḍya yuktitaḥ |
Ah.1.28.032c mudgarāhatayā nāḍyā nirghātyottuṇḍitaṃ haret || 32 ||
Ah.1.28.033a tair eva cānayen mārgam a-mārgottuṇḍitaṃ tu yat |
Ah.1.28.033c mṛditvā karṇināṃ karṇaṃ nāḍy-āsyena nigṛhya vā || 33 || 531
Ah.1.28.034a ayas-kāntena niṣ-karṇaṃ vivṛtāsyam ṛju-sthitam |
Ah.1.28.034c pakvāśaya-gataṃ śalyaṃ virekeṇa vinirharet || 34 ||
Ah.1.28.035a duṣṭa-vāta-viṣa-stanya-rakta-toyādi cūṣaṇaiḥ |
Ah.1.28.035c kaṇṭha-sroto-gate śalye sūtraṃ kaṇṭhe praveśayet || 35 ||
Ah.1.28.036a bisenātte tataḥ śalye bisaṃ sūtraṃ samaṃ haret |
Ah.1.28.036c nāḍyāgni-tāpitāṃ kṣiptvā śalākām ap-sthirī-kṛtām || 36 || 532
Ah.1.28.037a ānayej jātuṣaṃ kaṇṭhāj jatu-digdhām a-jātuṣam |
Ah.1.28.037c keśondukena pītena dravaiḥ kaṇṭakam ākṣipet || 37 || 533
Ah.1.28.038a sahasā sūtra-baddhena vamatas tena cetarat |
Ah.1.28.038c a-śakyaṃ mukha-nāsābhyām āhartuṃ parato nudet || 38 ||
155
Ah.1.28.039a ap-pāna-skandha-ghātābhyāṃ grāsa-śalyaṃ praveśayet |
Ah.1.28.039c sūkṣmākṣi-vraṇa-śalyāni kṣauma-vāla-jalair haret || 39 ||
Ah.1.28.040a apāṃ pūrṇaṃ vidhunuyād avāk-śirasam āyatam |
Ah.1.28.040c vāmayec cā-mukhaṃ bhasma-rāśau vā nikhanen naram || 40 || 534
Ah.1.28.041a karṇe 'mbu-pūrṇe hastena mathitvā taila-vāriṇī |
Ah.1.28.041c kṣiped adho-mukhaṃ karṇaṃ hanyād vācūṣayeta vā || 41 || 535
Ah.1.28.042a kīṭe sroto-gate karṇaṃ pūrayed lavaṇāmbunā |
Ah.1.28.042c śuktena vā sukhoṣṇena mṛte kleda-haro vidhiḥ || 42 ||
Ah.1.28.043a jātuṣaṃ hema-rūpyādi-dhātu-jaṃ ca cira-sthitam |
Ah.1.28.043c ūṣmaṇā prāya-śaḥ śalyaṃ deha-jena vilīyate || 43 ||
Ah.1.28.044a mṛd-veṇu-dāru-śṛṅgāsthi-danta-vālopalāni na |
Ah.1.28.044c viṣāṇa-veṇv-ayas-tāla-dāru-śalyaṃ cirād api || 44 || 536
Ah.1.28.045a prāyo nirbhujyate tad dhi pacaty āśu palāsṛjī |
Ah.1.28.045c śalye māṃsāvagāḍhe cet sa deśo na vidahyate || 45 || 537
Ah.1.28.046a tatas taṃ mardana-sveda-śuddhi-karṣaṇa-bṛṃhaṇaiḥ |
Ah.1.28.046c tīkṣṇopanāha-pānānna-ghana-śastra-padāṅkanaiḥ || 46 || 538
Ah.1.28.047a pācayitvā harec chalyaṃ pāṭanaiṣaṇa-bhedanaiḥ |
Ah.1.28.047c śalya-pradeśa-yantrāṇām avekṣya bahu-rūpa-tām || 47 ||
Ah.1.28.047ūab tais tair upāyair mati-mān śalyaṃ vidyāt tathāharet || 47ū̆ab || 539
  1. Ah.1.28.002v/ 28-2av abhyunnataṃ budbuda-vat 28-2cv mṛdu-māṃsaṃ vijānīyād
  2. Ah.1.28.004v/ 28-4av pīḍane '-kṣama-tā pākaḥ 28-4dv -prāpta-vac chvayathor vinā
  3. Ah.1.28.005v/ 28-5cv snāva-ge dur-haraṃ caitat
  4. Ah.1.28.006v/ 28-6dv phena-yuktam udīrayan
  5. Ah.1.28.007v/ 28-7cv saṃharṣo bala-vān asthi-
  6. Ah.1.28.010v/ 28-10av yathā-yathaṃ parisrāvais
  7. Ah.1.28.012v/ 28-12bv yatra vājyaṃ vilīyate 28-12cv āśuṣyati pralepo vā
  8. Ah.1.28.013v/ 28-13bv karṣaṇāc chlatha-tāṃ gatam
  9. Ah.1.28.019v/ 28-19cv avācīna-parācīne
  10. Ah.1.28.025v/ 28-25dv baddhācārikam ācaret
  11. Ah.1.28.026v/ 28-26av sirā-snāyu-vilagnaṃ ca 28-26av sirā-snāva-vilagnaṃ tu
  12. Ah.1.28.028v/ 28-28av asthi-dṛṣṭe naraṃ padbhyāṃ 28-28av asthi-naṣṭe naraṃ padbhyāṃ 28-28av asthi-lagnaṃ naraṃ padbhyāṃ 28-28av asthi-sthaṃ na paraṃ padbhyāṃ
  13. Ah.1.28.030v/ 28-30dv vegenonnamayed yathā
  14. Ah.1.28.033v/ 28-33av tenaiva vā nayen mārgam 28-33bv a-mārgottuṇḍitaṃ ca yat
  15. Ah.1.28.036v/ 28-36bv jatu-digdham a-jātuṣam
  16. Ah.1.28.037v/ 28-37bv jatu-digdham a-jātuṣam 28-37cv keśāṇḍakena pītena 28-37cv keśāṇḍukena pītena 28-37cv keśoṇḍukena pītena
  17. Ah.1.28.040v/ 28-40cv vāmayed ā-mukhaṃ bhasma- 28-40cv vāmayed vā-mukhaṃ bhasma- 8-40cv vāmayed vā sukhaṃ bhasma-
  18. Ah.1.28.041v/ 28-41dv hanyād vācūṣayet tadā 28-41dv hanyād vācūṣayeta ca
  19. Ah.1.28.044v/ 28-44bv -danta-vālopalādi na
  20. Ah.1.28.045v/ 28-45cv śalye māṃsāvagāḍhe ca
  21. Ah.1.28.046v/ 28-46bv -śuddhi-karśana-bṛṃhaṇaiḥ
  22. Ah.1.28.047ūv/ 28-47ū̆bv śalyaṃ vidyāt tato haret