157
Ah.1.29.011a dāraṇaṃ marma-sandhy-ādi-sthite cānya-tra pāṭanam |
Ah.1.29.011c āma-cchede sirā-snāyu-vyāpado 'sṛg-ati-srutiḥ || 11 ||
Ah.1.29.012a rujo 'ti-vṛddhir daraṇaṃ visarpo vā kṣatodbhavaḥ |
Ah.1.29.012c tiṣṭhann antaḥ punaḥ pūyaḥ sirā-snāyv-asṛg-āmiṣam || 12 ||
Ah.1.29.013a vivṛddho dahati kṣipraṃ tṛṇolapam ivānalaḥ |
Ah.1.29.013c yaś chinatty āmam a-jñānād yaś ca pakvam upekṣate || 13 || 544
Ah.1.29.014a śva-pacāv iva vijñeyau tāv a-niścita-kāriṇau |
Ah.1.29.014c prāk śastra-karmaṇaś ceṣṭaṃ bhojayed annam āturam || 14 || 545
Ah.1.29.015a pāna-paṃ pāyayen madyaṃ tīkṣṇaṃ yo vedanā-kṣamaḥ |
Ah.1.29.015c na mūrchaty anna-saṃyogān mattaḥ śastraṃ na budhyate || 15 ||
Ah.1.29.016a anya-tra mūḍha-garbhāśma-mukha-rogodarāturāt |
Ah.1.29.016c athāhṛtopakaraṇaṃ vaidyaḥ prāṅ-mukham āturam || 16 || 546
Ah.1.29.017a sammukho yantrayitvāśu nyasyen marmādi varjayan |
Ah.1.29.017c anulomaṃ su-niśitaṃ śastram ā-pūya-darśanāt || 17 || 547
Ah.1.29.018a sakṛd evāharec tac ca pāke tu su-mahaty api |
Ah.1.29.018c pāṭayed dvy-aṅgulaṃ samyag dvy-aṅgula-try-aṅgulāntaram || 18 ||
Ah.1.29.019a eṣitvā samyag eṣiṇyā paritaḥ su-nirūpitam |
Ah.1.29.019c aṅgulī-nāla-vālair vā yathā-deśaṃ yathāśayam || 19 ||
Ah.1.29.020a yato gatāṃ gatiṃ vidyād utsaṅgo yatra yatra ca |
Ah.1.29.020c tatra tatra vraṇaṃ kuryāt su-vibhaktaṃ nir-āśayam || 20 || 548
  1. Ah.1.29.013v/ 29-13bv tṛṇolupam ivānalaḥ 29-13bv tṛṇopalam ivānalaḥ 29-13bv tṛṇoccayam ivānalaḥ
  2. Ah.1.29.014v/ 29-14av śva-pacāv iva jānīyāt 29-14bv dvāv a-niścita-kāriṇau 29-14cv prāk śastra-karmaṇaḥ śreṣṭhaṃ
  3. Ah.1.29.016v/ 29-16cv athāhṛtopakaraṇo
  4. Ah.1.29.017v/ 29-17av sammukhaṃ yantrayitvāśu
  5. Ah.1.29.020v/ 29-20bv utsaṅgaṃ yatra yatra ca