Chapter 30

Atha kṣārāgnikarmavidhir adhyāyaḥ

K edn 171-176
Ah.1.30.001a sarva-śastrānu-śastrāṇāṃ kṣāraḥ śreṣṭho bahūni yat |
Ah.1.30.001c chedya-bhedyādi-karmāṇi kurute viṣameṣv api || 1 ||
Ah.1.30.002a duḥkhāvacārya-śāstreṣu tena siddhim a-yātsu ca |
Ah.1.30.002c ati-kṛcchreṣu rogeṣu yac ca pāne 'pi yujyate || 2 || 580
Ah.1.30.003a sa peyo 'rśo-'gni-sādāśma-gulmodara-garādiṣu |
Ah.1.30.003c yojyaḥ sākṣān maṣa-śvitra-bāhyārśaḥ-kuṣṭha-suptiṣu || 3 ||
Ah.1.30.004a bhagandarārbuda-granthi-duṣṭa-nāḍī-vraṇādiṣu |
Ah.1.30.004c na tūbhayo 'pi yoktavyaḥ pitte rakte cale '-bale || 4 || 581
165
Ah.1.30.005a jvare 'tīsāre hṛn-mūrdha-roge pāṇḍv-āmaye '-rucau |
Ah.1.30.005c timire kṛta-saṃśuddhau śvayathau sarva-gātra-ge || 5 || 582
Ah.1.30.006a bhīru-garbhiṇy-ṛtu-matī-prodvṛtta-phala-yoniṣu |
Ah.1.30.006c a-jīrṇe 'nne śiśau vṛddhe dhamanī-sandhi-marmasu || 6 ||
Ah.1.30.007a taruṇāsthi-sirā-snāyu-sevanī-gala-nābhiṣu |
Ah.1.30.007c deśe 'lpa-māṃse vṛṣaṇa-meḍhra-sroto-nakhāntare || 7 || 583
Ah.1.30.008a vartma-rogād ṛte 'kṣṇoś ca śīta-varṣoṣṇa-dur-dine |
Ah.1.30.008c kāla-muṣkaka-śamyāka-kadalī-pāribhadrakān || 8 ||
Ah.1.30.009a aśvakarṇa-mahāvṛkṣa-palāśāsphota-vṛkṣakān |
Ah.1.30.009c indravṛkṣārka-pūtīka-naktamālāśvamārakān || 9 ||
Ah.1.30.010a kākajaṅghām apāmārgam agnimanthāgni-tilvakān |
Ah.1.30.010c sārdrān sa-mūla-śākhādīn khaṇḍa-śaḥ parikalpitān || 10 ||
Ah.1.30.011a kośātakīs catasraś ca śūkaṃ nālaṃ yavasya ca |
Ah.1.30.011c nivāte nicayī-kṛtya pṛthak tāni śilā-tale || 11 || 584
Ah.1.30.012a prakṣipya muṣkaka-caye sudhāśmāni ca dīpayet |
Ah.1.30.012c tatas tilānāṃ kutalair dagdhvāgnau vigate pṛthak || 12 || 585
Ah.1.30.013a kṛtvā sudhāśmanāṃ bhasma droṇaṃ tv itara-bhasmanaḥ |
Ah.1.30.013c muṣkakottaram ādāya praty-ekaṃ jala-mūtrayoḥ || 13 || 586
Ah.1.30.014a gālayed ardha-bhāreṇa mahatā vāsasā ca tat |
Ah.1.30.014c yāvat picchila-raktācchas tīkṣṇo jātas tadā ca tam || 14 ||
166
Ah.1.30.015a gṛhītvā kṣāra-niṣyandaṃ pacel lauhyāṃ vighaṭṭayan |
Ah.1.30.015c pacyamāne tatas tasmiṃs tāḥ sudhā-bhasma-śarkarāḥ || 15 ||
Ah.1.30.016a śuktīḥ kṣīra-pakaṃ śaṅkha-nābhīś cāyasa-bhājane |
Ah.1.30.016c kṛtvāgni-varṇān bahu-śaḥ kṣārotthe kuḍavonmite || 16 || 587
Ah.1.30.017a nirvāpya piṣṭvā tenaiva pratīvāpaṃ vinikṣipet |
Ah.1.30.017c ślakṣṇaṃ śakṛd dakṣa-śikhi-gṛdhra-kaṅka-kapota-jam || 17 ||
Ah.1.30.018a catuṣ-pāt-pakṣi-pittāla-manohvā-lavaṇāni ca |
Ah.1.30.018c paritaḥ su-tarāṃ cāto darvyā tam avaghaṭtayet || 18 ||
Ah.1.30.019a sa-bāṣpaiś ca yadottiṣṭhed budbudair leha-vad ghanaḥ |
Ah.1.30.019c avatārya tadā śīto yava-rāśāv ayo-maye || 19 || 588
Ah.1.30.020a sthāpyo 'yaṃ madhyamaḥ kṣāro na tu piṣṭvā kṣipen mṛdau |
Ah.1.30.020c nirvāpyāpanayet tīkṣṇe pūrva-vat prativāpanam || 20 ||
Ah.1.30.021a tathā lāṅgalikā-dantī-citrakātiviṣā-vacāḥ |
Ah.1.30.021c svarjikā-kanakakṣīrī-hiṅgu-pūtika-pallavāḥ || 21 ||
Ah.1.30.022a tālapattrī viḍaṃ ceti sapta-rātrāt paraṃ tu saḥ |
Ah.1.30.022c yojyas tīkṣṇo 'nila-śleṣma-medo-jeṣv arbudādiṣu || 22 || 589
Ah.1.30.023a madhyeṣv eṣv eva madhyo 'nyaḥ pittāsra-guda-janmasu |
Ah.1.30.023c balārthaṃ kṣīṇa-pānīye kṣārāmbu punar āvapet || 23 || 590
Ah.1.30.024a nāti-tīkṣṇa-mṛduḥ ślakṣṇaḥ picchilaḥ śīghra-gaḥ sitaḥ |
Ah.1.30.024c śikharī sukha-nirvāpyo na viṣyandī na cāti-ruk || 24 || 591
167
Ah.1.30.025a kṣāro daśa-guṇaḥ śastra-tejasor api karma-kṛt |
Ah.1.30.025c ācūṣann iva saṃrambhād gātram āpīḍayann iva || 25 ||
Ah.1.30.026a sarvato 'nusaran doṣān unmūlayati mūlataḥ |
Ah.1.30.026c karma kṛtvā gata-rujaḥ svayaṃ evopaśāmyati || 26 ||
Ah.1.30.027a kṣāra-sādhye gade chinne likhite srāvite 'tha-vā |
Ah.1.30.027c kṣāraṃ śalākayā dattvā plota-prāvṛta-dehayā || 27 || 592
Ah.1.30.028a mātrā-śatam upekṣeta tatrārśaḥsv āvṛtānanam |
Ah.1.30.028c hastena yantraṃ kurvīta vartma-rogeṣu vartmanī || 28 ||
Ah.1.30.029a nirbhujya picunācchādya kṛṣṇa-bhāgaṃ vinikṣipet |
Ah.1.30.029c padma-pattra-tanuḥ kṣāra-lepo ghrāṇārbudeṣu ca || 29 || 593
Ah.1.30.030a praty-ādityaṃ niṣaṇṇasya samunnamyāgra-nāsikām |
Ah.1.30.030c mātrā vidhāryaḥ pañcāśat tad-vad arśasi karṇa-je || 30 || 594
Ah.1.30.031a kṣāraṃ pramārjanenānu parimṛjyāvagamya ca |
Ah.1.30.031c su-dagdhaṃ ghṛta-madhv-aktaṃ tat payo-mastu-kāñjikaiḥ || 31 || 595
Ah.1.30.032a nirvāpayet tataḥ sājyaiḥ svādu-śītaiḥ pradehayet |
Ah.1.30.032c abhiṣyandīni bhojyāni bhojyāni kledanāya ca || 32 ||
Ah.1.30.033a yadi ca sthira-mūla-tvāt kṣāra-dagdhaṃ na śīryate |
Ah.1.30.033c dhānyāmla-bīja-yaṣṭy-āhva-tilair ālepayet tataḥ || 33 ||
Ah.1.30.034a tila-kalkaḥ sa-madhuko ghṛtākto vraṇa-ropaṇaḥ |
Ah.1.30.034c pakva-jambv-asitaṃ sannaṃ samyag-dagdhaṃ viparyaye || 34 || 596
168
Ah.1.30.035a tāmra-tā-toda-kaṇḍv-ādyair dur-dagdhaṃ taṃ punar dahet |
Ah.1.30.035c ati-dagdhe sraved raktaṃ mūrchā-dāha-jvarādayaḥ || 35 || 597
Ah.1.30.036a gude viśeṣād viṇ-mūtra-saṃrodho 'ti-pravartanam |
Ah.1.30.036c puṃs-tvopaghāto mṛtyur vā gudasya śātanād dhruvam || 36 || 598
Ah.1.30.037a nāsāyāṃ nāsikā-vaṃśa-daraṇākuñcanodbhavaḥ |
Ah.1.30.037c bhavec ca viṣayā-jñānaṃ tad-vac chrotrādikeṣv api || 37 ||
Ah.1.30.038a viśeṣād atra seko 'mlair lepo madhu ghṛtaṃ tilāḥ |
Ah.1.30.038c vāta-pitta-harā ceṣṭā sarvaiva śiśirā kriyā || 38 ||
Ah.1.30.039a amlo hi śītaḥ sparśena kṣāras tenopasaṃhitaḥ |
Ah.1.30.039c yāty āśu svādu-tāṃ tasmād amlair nirvāpayet-tarām || 39 ||
Ah.1.30.039and-1-a viṣāgni-śastrāśani-mṛtyu-tulyaḥ kṣāro bhaved alpam ati-prayuktaḥ |
Ah.1.30.039and-1-c rogān nihanyād a-cireṇa ghorān sa dhī-matā samyag-anuprayukto || 39+(1) ||
Ah.1.30.040a agniḥ kṣārād api śreṣṭhas tad-dagdhānām a-sambhavāt |
Ah.1.30.040c bheṣaja-kṣāra-śastraiś ca na siddhānāṃ prasādhanāt || 40 ||
Ah.1.30.041a tvaci māṃse sirā-snāyu-sandhy-asthiṣu sa yujyate |
Ah.1.30.041c maṣāṅga-glāni-mūrdhārti-mantha-kīla-tilādiṣu || 41 || 599
Ah.1.30.042a tvag-dāho varti-go-danta-sūrya-kānta-śarādibhiḥ |
Ah.1.30.042c arśo-bhagandara-granthi-nāḍī-duṣṭa-vraṇādiṣu || 42 ||
Ah.1.30.043a māṃsa-dāho madhu-sneha-jāmbavauṣṭha-guḍādibhiḥ |
Ah.1.30.043c śliṣṭa-vartmany asṛk-srāva-nīly-a-samyag-vyadhādiṣu || 43 || 600
169
Ah.1.30.044a sirādi-dāhas tair eva na dahet kṣāra-vāritān |
Ah.1.30.044c antaḥ-śalyāsṛjo bhinna-koṣṭhān bhūri-vraṇāturān || 44 || 601
Ah.1.30.045a su-dagdhaṃ ghṛta-madhv-aktaṃ snigdha-śītaiḥ pradehayet |
Ah.1.30.045c tasya liṅgaṃ sthite rakte śabda-val lasikānvitam || 45 ||
Ah.1.30.046a pakva-tāla-kapotābhaṃ su-rohaṃ nāti-vedanam |
Ah.1.30.046c pramāda-dagdha-vat sarvaṃ dur-dagdhāty-artha-dagdhayoḥ || 46 ||
Ah.1.30.047a catur-dhā tat tu tucchena saha tucchasya lakṣaṇam |
Ah.1.30.047c tvag vi-varṇoṣyate 'ty-arthaṃ na ca sphoṭa-samudbhavaḥ || 47 || 602
Ah.1.30.048a sa-sphoṭa-dāha-tīvroṣaṃ dur-dagdham ati-dāhataḥ |
Ah.1.30.048c māṃsa-lambana-saṅkoca-dāha-dhūpana-vedanāḥ || 48 ||
Ah.1.30.049a sirādi-nāśas tṛṇ-mūrchā-vraṇa-gāmbhīrya-mṛtyavaḥ |
Ah.1.30.049c tucchasyāgni-pratapanaṃ kāryam uṣṇaṃ ca bheṣajam || 49 || 603
Ah.1.30.050a styāne 'sre vedanāty-arthaṃ vilīne manda-tā rujaḥ |
Ah.1.30.050c dur-dagdhe śītam uṣṇaṃ ca yuñjyād ādau tato himam || 50 ||
Ah.1.30.051a samyag-dagdhe tavakṣīrī-plakṣa-candana-gairikaiḥ |
Ah.1.30.051c limpet sājyāmṛtair ūrdhvaṃ pitta-vidradhi-vat kriyā || 51 || 604
Ah.1.30.052a ati-dagdhe drutaṃ kuryāt sarvaṃ pitta-visarpa-vat |
Ah.1.30.052c sneha-dagdhe bhṛśa-taraṃ rūkṣaṃ tatra tu yojayet || 52 ||
Ah.1.30.052and-1-a śastra-kṣārāgnayo yasmān mṛtyoḥ paramam āyudham |
Ah.1.30.052and-1-c a-pramatto bhiṣak tasmāt tān samyag avacārayet || 52+(1) || 605
170
Ah.1.30.053a samāpyate sthānam idaṃ hṛdayasya rahasya-vat |
Ah.1.30.053c atrārthāḥ sūtritāḥ sūkṣmāḥ pratanyante hi sarvataḥ || 53 || 606
  1. Ah.1.30.002v/ 30-2bv tena siddhiṃ na yātsu ca
  2. Ah.1.30.004v/ 30-4av bhagandarāpacī-granthi- 30-4dv pitte rakte bale '-bale
  3. Ah.1.30.005v/ 30-5dv śvayathau sarva-gātra-je
  4. Ah.1.30.007v/ 30-7cv deśe 'lpa-māṃse vṛṣaṇe 30-7dv meḍhre sroto-nakhāntare
  5. Ah.1.30.011v/ 30-11bv śūka-nālaṃ yavasya ca
  6. Ah.1.30.012v/ 30-12cv tatas tilānāṃ kutilair 30-12cv tatas tilānāṃ kuntālair
  7. Ah.1.30.013v/ 30-13bv droṇaṃ cetara-bhasmanaḥ
  8. Ah.1.30.016v/ 30-16bv nnābhīṃś cāyasa-bhājane 30-16cv kṣārācche kuḍavonmite
  9. Ah.1.30.019v/ 30-19av sa-bāṣpaiś ca yadā tiṣṭhed 30-19cv avatārya tataḥ śīte 30-19cv avatārya tataḥ śīto 30-19cv avatārya tadā śīte
  10. Ah.1.30.022v/ 30-22av tālapattrī viḍaṅgaṃ ca
  11. Ah.1.30.023v/ 30-23av madhyeṣv eva ca madhyo 'nyaḥ 30-23av madhyeṣv eṣu ca madhyo 'nyaḥ 30-23bv pittāsṛg-guda-janmasu
  12. Ah.1.30.024v/ 30-24av nāti-tīkṣṇo mṛduḥ ślakṣṇaḥ
  13. Ah.1.30.027v/ 30-27dv plota-plāvita-dehayā
  14. Ah.1.30.029v/ 30-29dv -lepo ghrāṇārbudeṣu tu
  15. Ah.1.30.030v/ 30-30bv samunnasyāgra-nāsikām 30-30cv mātrā vidhārya pañcāśat 30-30cv mātrā vidhāryāḥ pañcāśat
  16. Ah.1.30.031v/ 30-31av kṣāraṃ pramārjanenāśu
  17. Ah.1.30.034v/ 30-34cv pakva-jambū-nibhaṃ sannaṃ
  18. Ah.1.30.035v/ 30-35bv dur-dagdhaṃ tat punar dahet
  19. Ah.1.30.036v/ 30-36dv gudasya śātanaṃ dhruvam 30-36dv gudasya sadanād dhruvam 30-36dv gudasya sadanaṃ dhruvam
  20. Ah.1.30.041v/ 30-41bv -sandhy-asthiṣu sa yojyate
  21. Ah.1.30.043v/ 30-43cv śliṣṭa-vartmany asṛk-srāve 30-43dv nīly-a-samyag-vyadhādiṣu
  22. Ah.1.30.044v/ 30-44bv na dahet kṣāra-varjitān
  23. Ah.1.30.047v/ 30-47av catur-dhā tac ca tucchena 30-47av catur-dhā tat tu tutthena 30-47av catur-dhā tatra tucchena 30-47bv saha tutthasya lakṣaṇam
  24. Ah.1.30.049v/ 30-49av sirādi-nāśa-tṛṇ-mūrchā- 30-49cv tutthasyāgni-pratapanaṃ
  25. Ah.1.30.051v/ 30-51av samyag-dagdhe tukākṣīrī- 30-51dv pitta-vidradhi-vat kriyām 30-51dv pitta-vidradhi-vat kriyāḥ
  26. Ah.1.30.052+(1)v/ 30-52+(1)dv tat samyag avacārayet
  27. Ah.1.30.053v/ 30-53cv atrārthāḥ sūcitāḥ sūkṣmāḥ