229
Ah.3.1.020a vyāpanna-madya-pānīya-śuṣka-śākāma-mūlakaiḥ |
Ah.3.1.020c piṇyāka-mṛd-yava-surā-pūti-śuṣka-kṛśāmiṣaiḥ || 20 ||
Ah.3.1.021a doṣa-traya-karais tais tais tathānna-parivartanāt |
Ah.3.1.021c ṛtor duṣṭāt puro-vātād grahāveśād viṣād garāt || 21 || 833
Ah.3.1.022a duṣṭānnāt parvatāśleṣād grahair janmarkṣa-pīḍanāt |
Ah.3.1.022c mithyā-yogāc ca vividhāt pāpānāṃ ca niṣevaṇāt || 22 || 834
Ah.3.1.023a strīṇāṃ prasava-vaiṣamyāt tathā mithyopacārataḥ |
Ah.3.1.023c prati-rogam iti kruddhā rogādhiṣṭhāna-gāminīḥ || 23 ||
Ah.3.1.023ū̆ab rasāyanīḥ prapadyāśu doṣā dehe vikurvate || 23ū̆ab ||

Chapter 2

Athajvaranidānādhyāyaḥ

K edn 242-254
Ah.3.2.001a jvaro roga-patiḥ pāpmā mṛtyur ojo-'śano 'ntakaḥ |
Ah.3.2.001c krodho dakṣādhvara-dhvaṃsī rudrordhva-nayanodbhavaḥ || 1 || 835
Ah.3.2.002a janmāntayor moha-mayaḥ santāpātmāpacāra-jaḥ |
Ah.3.2.002c vividhair nāmabhiḥ krūro nānā-yoniṣu vartate || 2 ||
Ah.3.2.003a sa jāyate 'ṣṭa-dhā doṣaiḥ pṛthaṅ miśraiḥ samāgataiḥ |
Ah.3.2.003c āgantuś ca malās tatra svaiḥ svair duṣṭāḥ pradūṣaṇaiḥ || 3 ||
Ah.3.2.004a āmāśayaṃ praviśyāmam anugamya pidhāya ca |
Ah.3.2.004c srotāṃsi pakti-sthānāc ca nirasya jvalanaṃ bahiḥ || 4 ||
Ah.3.2.005a saha tenābhisarpantas tapantaḥ sakalaṃ vapuḥ |
Ah.3.2.005c kurvanto gātram aty-uṣṇaṃ jvaraṃ nirvartayanti te || 5 || 836
  1. Ah.3.1.021v/ 1-21bv tathānna-parivartataḥ 1-21bv tathānna-parivṛttitaḥ
  2. Ah.3.1.022v/ 1-22av duṣṭāmāt parvatāśleṣād
  3. Ah.3.2.001v/ 2-1bv mṛtyus tejo-'śano 'ntakaḥ
  4. Ah.3.2.005v/ 2-5cv kurvanto gātram ā-śuṣkaṃ