Chapter 2

Athajvaranidānādhyāyaḥ

K edn 242-254
Ah.3.2.001a jvaro roga-patiḥ pāpmā mṛtyur ojo-'śano 'ntakaḥ |
Ah.3.2.001c krodho dakṣādhvara-dhvaṃsī rudrordhva-nayanodbhavaḥ || 1 || 835
Ah.3.2.002a janmāntayor moha-mayaḥ santāpātmāpacāra-jaḥ |
Ah.3.2.002c vividhair nāmabhiḥ krūro nānā-yoniṣu vartate || 2 ||
Ah.3.2.003a sa jāyate 'ṣṭa-dhā doṣaiḥ pṛthaṅ miśraiḥ samāgataiḥ |
Ah.3.2.003c āgantuś ca malās tatra svaiḥ svair duṣṭāḥ pradūṣaṇaiḥ || 3 ||
Ah.3.2.004a āmāśayaṃ praviśyāmam anugamya pidhāya ca |
Ah.3.2.004c srotāṃsi pakti-sthānāc ca nirasya jvalanaṃ bahiḥ || 4 ||
Ah.3.2.005a saha tenābhisarpantas tapantaḥ sakalaṃ vapuḥ |
Ah.3.2.005c kurvanto gātram aty-uṣṇaṃ jvaraṃ nirvartayanti te || 5 || 836
230
Ah.3.2.006a sroto-vibandhāt prāyeṇa tataḥ svedo na jāyate |
Ah.3.2.006c tasya prāg-rūpam ālasyam a-ratir gātra-gauravam || 6 ||
Ah.3.2.007a āsya-vairasyam a-ruci-jṛmbhā sāsrākulākṣi-tā |
Ah.3.2.007c aṅga-mardo '-vipāko 'lpa-prāṇa-tā bahu-nidra-tā || 7 || 837
Ah.3.2.008a roma-harṣo vinamanaṃ piṇḍikodveṣṭanaṃ klamaḥ |
Ah.3.2.008c hitopadeśeṣv a-kṣāntiḥ prītir amla-paṭūṣaṇe || 8 ||
Ah.3.2.009a dveṣaḥ svāduṣu bhakṣyeṣu tathā bāleṣu tṛḍ bhṛśam |
Ah.3.2.009c śabdāgni-śīta-vātāmbu-cchāyoṣṇeṣv a-nimittataḥ || 9 ||
Ah.3.2.010a icchā dveṣaś ca tad anu jvarasya vyakta-tā bhavet |
Ah.3.2.010c āgamāpagama-kṣobha-mṛdu-tā-vedanoṣmaṇām || 10 ||
Ah.3.2.011a vaiṣamyaṃ tatra tatrāṅge tās tāḥ syur vedanāś calāḥ |
Ah.3.2.011c pādayoḥ supta-tā stambhaḥ piṇḍikodveṣṭanaṃ śamaḥ || 11 || 838
Ah.3.2.012a viśleṣa iva sandhīnāṃ sāda ūrvoḥ kaṭī-grahaḥ |
Ah.3.2.012c pṛṣṭhaṃ kṣodam ivāpnoti niṣpīḍyata ivodaram || 12 ||
Ah.3.2.013a chidyanta iva cāsthīni pārśva-gāni viśeṣataḥ |
Ah.3.2.013c hṛdayasya grahas todaḥ prājaneneva vakṣasaḥ || 13 ||
Ah.3.2.014a skandhayor mathanaṃ bāhvor bhedaḥ pīḍanam aṃsayoḥ |
Ah.3.2.014c a-śaktir bhakṣaṇe hanvor jṛmbhaṇaṃ karṇayoḥ svanaḥ || 14 ||
Ah.3.2.015a nistodaḥ śaṅkhayor mūrdhni vedanā vi-rasāsya-tā |
Ah.3.2.015c kaṣāyāsya-tvam atha-vā malānām a-pravartanam || 15 ||
231
Ah.3.2.016a rūkṣāruṇa-tvag-āsyākṣi-nakha-mūtra-purīṣa-tā |
Ah.3.2.016c prasekā-rocakā-śraddhā-vipākā-sveda-jāgarāḥ || 16 ||
Ah.3.2.017a kaṇṭhauṣṭha-śoṣas tṛṭ śuṣkau chardi-kāsau viṣādi-tā |
Ah.3.2.017c harṣo romāṅga-danteṣu vepathuḥ kṣavathor grahaḥ || 17 || 839
Ah.3.2.018a bhramaḥ pralāpo gharmecchā vināmaś cānila-jvare |
Ah.3.2.018c yuga-pad vyāptir aṅgānāṃ pralāpaḥ kaṭu-vaktra-tā || 18 ||
Ah.3.2.019a nāsāsya-pākaḥ śītecchā bhramo mūrchā mado '-ratiḥ |
Ah.3.2.019c viṭ-sraṃsaḥ pitta-vamanaṃ rakta-ṣṭhīvanam amlakaḥ || 19 ||
Ah.3.2.020a rakta-koṭhodgamaḥ pīta-harita-tvaṃ tvag-ādiṣu |
Ah.3.2.020c svedo niḥśvāsa-vaigandhyam ati-tṛṣṇā ca pitta-je || 20 ||
Ah.3.2.021a viśeṣād a-rucir jāḍyaṃ sroto-rodho 'lpa-vega-tā |
Ah.3.2.021c praseko mukha-mādhuryaṃ hṛl-lepa-śvāsa-pīnasāḥ || 21 ||
Ah.3.2.022a hṛl-lāsaś chardanaṃ kāsaḥ stambhaḥ śvaityaṃ tvag-ādiṣu |
Ah.3.2.022c aṅgeṣu śīta-piṭikās tandrodardaḥ kaphodbhave || 22 ||
Ah.3.2.023a kāle yathā-svaṃ sarveṣāṃ pravṛttir vṛddhir eva vā || 23ab ||
Ah.3.2.023c nidānoktān-upaśayo viparītopaśāyi-tā || 23cd ||
Ah.3.2.023e yathā-svaṃ liṅga-saṃsarge jvaraḥ saṃsarga-jo 'pi ca || 23ef ||
Ah.3.2.024a śiro-'rti-mūrchā-vami-dāha-moha-kaṇṭhāsya-śoṣā-rati-parva-bhedāḥ |
Ah.3.2.024c unnidra-tā-tṛḍ-bhrama-roma-harṣā jṛmbhāti-vāk-tvaṃ ca calāt sa-pittāt || 24 ||
Ah.3.2.025a tāpa-hāny-a-ruci-parva-śiro-ruk-pīnasa-śvasana-kāsa-vibandhāḥ |
Ah.3.2.025c śīta-jāḍya-timira-bhrama-tandrāḥ śleṣma-vāta-janita-jvara-liṅgam || 25 ||
232
Ah.3.2.026a śīta-stambha-sveda-dāhā-vyavasthā tṛṣṇā-kāsa-śleṣma-pitta-pravṛttiḥ |
Ah.3.2.026c mohas tandrā lipta-tiktāsya-tā ca jñeyaṃ rūpaṃ śleṣma-pitta-jvarasya || 26 || 840
Ah.3.2.027a sarva-jo lakṣaṇaiḥ sarvair dāho 'tra ca muhur muhuḥ |
Ah.3.2.027c tad-vac chītaṃ mahā-nidrā divā jāgaraṇaṃ niśi || 27 ||
Ah.3.2.028a sadā vā naiva vā nidrā mahā-svedo 'ti naiva vā |
Ah.3.2.028c gīta-nartana-hāsyādi-vikṛtehā-pravartanam || 28 || 841
Ah.3.2.029a sāśruṇī kaluṣe rakte bhugne lulita-pakṣmaṇī |
Ah.3.2.029c akṣiṇī piṇḍikā-pārśva-mūrdha-parvāsthi-rug-bhramaḥ || 29 ||
Ah.3.2.030a sa-svanau sa-rujau karṇau kaṇṭhaḥ śūkair ivācitaḥ |
Ah.3.2.030c paridagdhā kharā jihvā guru-srastāṅga-sandhi-tā || 30 || 842
Ah.3.2.031a rakta-pitta-kapha-ṣṭhīvo lolanaṃ śiraso 'ti-ruk |
Ah.3.2.031c koṭhānāṃ śyāva-raktānāṃ maṇḍalānāṃ ca darśanam || 31 || 843
Ah.3.2.032a hṛd-vyathā mala-saṃsaṅgaḥ pravṛttir vālpa-śo 'ti vā |
Ah.3.2.032c snigdhāsya-tā bala-bhraṃśaḥ svara-sādaḥ pralāpi-tā || 32 || 844
Ah.3.2.033a doṣa-pākaś cirāt tandrā pratataṃ kaṇṭha-kūjanam |
Ah.3.2.033c sannipātam abhinyāsaṃ taṃ brūyāc ca hṛtaujasam || 33 || 845
Ah.3.2.033and1a vāyunā kapha-ruddhena pittam antaḥ prapīḍitam |
Ah.3.2.033and1c vyavāyi-tvāc ca sūkṣma-tvād bahir-mārgaṃ pravartate || 33+1 ||
Ah.3.2.033and2ab tena hāridra-netra-tvaṃ sannipātodbhave jvare || 33+2ab ||
233
Ah.3.2.034a doṣe vibaddhe naṣṭe 'gnau sarva-sampūrṇa-lakṣaṇaḥ |
Ah.3.2.034c a-sādhyaḥ so 'nya-thā kṛcchro bhaved vaikalya-do 'pi vā || 34 ||
Ah.3.2.035a anyac ca sannipātottho yatra pittaṃ pṛthak sthitam |
Ah.3.2.035c tvaci koṣṭhe 'tha-vā dāhaṃ vidadhāti puro 'nu vā || 35 || 846
Ah.3.2.036a tad-vad vāta-kaphau śītaṃ dāhādir dus-taras tayoḥ |
Ah.3.2.036c śītādau tatra pittena kaphe syandita-śoṣite || 36 ||
Ah.3.2.037a śīte śānte 'mlako mūrchā madas tṛṣṇā ca jāyate |
Ah.3.2.037c dāhādau punar ante syus tandrā-ṣṭhīva-vami-klamāḥ || 37 ||
Ah.3.2.038a āgantur abhighātābhiṣaṅga-śāpābhicārataḥ |
Ah.3.2.038c catur-dhātra kṣata-ccheda-dāhādyair abhighāta-jaḥ || 38 ||
Ah.3.2.039a śramāc ca tasmin pavanaḥ prāyo raktaṃ pradūṣayan |
Ah.3.2.039c sa-vyathā-śopha-vaivarṇyaṃ sa-rujaṃ kurute jvaram || 39 ||
Ah.3.2.040a grahāveśauṣadhi-viṣa-krodha-bhī-śoka-kāma-jaḥ |
Ah.3.2.040c abhiṣaṅgād graheṇāsminn a-kasmād dhāsa-rodane || 40 ||
Ah.3.2.041a oṣadhi-gandha-je mūrchā śiro-rug vamathuḥ kṣavaḥ |
Ah.3.2.041c viṣān mūrchātisārāsya-śyāva-tā-dāha-hṛd-gadāḥ || 41 || 847
Ah.3.2.042a krodhāt kampaḥ śiro-ruk ca pralāpo bhaya-śoka-je |
Ah.3.2.042c kāmād bhramo '-rucir dāho hrī-nidrā-dhī-dhṛti-kṣayaḥ || 42 || 848
Ah.3.2.043a grahādau sannipātasya bhayādau marutas traye |
Ah.3.2.043c kopaḥ kope 'pi pittasya yau tu śāpābhicāra-jau || 43 || 849
234
Ah.3.2.044a sannipāta-jvarau ghorau tāv a-sahya-tamau matau |
Ah.3.2.044c tatrābhicārikair mantrair hūyamānasya tapyate || 44 || 850
Ah.3.2.045a pūrvaṃ cetas tato dehas tato visphoṭa-tṛḍ-bhramaiḥ |
Ah.3.2.045c sa-dāha-mūrchair grastasya praty-ahaṃ vardhate jvaraḥ || 45 ||
Ah.3.2.046a iti jvaro 'ṣṭa-dhā dṛṣṭaḥ samāsād vividhas tu saḥ |
Ah.3.2.046c śārīro mānasaḥ saumyas tīkṣṇo 'ntar-bahir-āśrayaḥ || 46 ||
Ah.3.2.047a prākṛto vaikṛtaḥ sādhyo '-sādhyaḥ sāmo nir-āmakaḥ |
Ah.3.2.047c pūrvaṃ śarīre śārīre tāpo manasi mānase || 47 ||
Ah.3.2.048a pavane yoga-vāhi-tvāc chītaṃ śleṣma-yute bhavet |
Ah.3.2.048c dāhaḥ pitta-yute miśraṃ miśre 'ntaḥ-saṃśraye punaḥ || 48 ||
Ah.3.2.049a jvare 'dhikaṃ vikārāḥ syur antaḥ kṣobho mala-grahaḥ |
Ah.3.2.049c bahir eva bahir-vege tāpo 'pi ca su-sādhya-tā || 49 ||
Ah.3.2.050a varṣā-śarad-vasanteṣu vātādyaiḥ prākṛtaḥ kramāt |
Ah.3.2.050c vaikṛto 'nyaḥ sa duḥ-sādhyaḥ prāyaś ca prākṛto 'nilāt || 50 ||
Ah.3.2.051a varṣāsu māruto duṣṭaḥ pitta-śleṣmānvito jvaram |
Ah.3.2.051c kuryāt pittaṃ ca śaradi tasya cānu-balaṃ kaphaḥ || 51 || 851
Ah.3.2.052a tat-prakṛtyā visargāc ca tatra nān-aśanād bhayam |
Ah.3.2.052c kapho vasante tam api vāta-pittaṃ bhaved anu || 52 || 852
Ah.3.2.053a bala-vatsv alpa-doṣeṣu jvaraḥ sādhyo 'n-upadravaḥ |
Ah.3.2.053c sarva-thā vikṛti-jñāne prāg a-sādhya udāhṛtaḥ || 53 ||
235
Ah.3.2.054a jvaropadrava-tīkṣṇa-tvam a-glānir bahu-mūtra-tā |
Ah.3.2.054c na pravṛttir na viḍ jīrṇā na kṣut sāma-jvarākṛtiḥ || 54 ||
Ah.3.2.055a jvara-vego 'dhikaṃ tṛṣṇā pralāpaḥ śvasanaṃ bhramaḥ |
Ah.3.2.055c mala-pravṛttir utkleśaḥ pacyamānasya lakṣaṇam || 55 || 853
Ah.3.2.056a jīrṇa-tāma-viparyāsāt sapta-rātraṃ ca laṅghanāt |
Ah.3.2.056c jvaraḥ pañca-vidhaḥ prokto mala-kāla-balā-balāt || 56 ||
Ah.3.2.057a prāya-śaḥ sannipātena bhūyasā tūpadiśyate |
Ah.3.2.057c santataḥ satato 'nye-dyus tṛtīyaka-caturthakau || 57 || 854
Ah.3.2.058a dhātu-mūtra-śakṛd-vāhi-srotasāṃ vyāpino malāḥ |
Ah.3.2.058c tāpayantas tanuṃ sarvāṃ tulya-dūṣyādi-vardhitāḥ || 58 ||
Ah.3.2.059a balino guravaḥ stabdhā viśeṣeṇa rasāśritāḥ |
Ah.3.2.059c santataṃ niṣ-prati-dvandvā jvaraṃ kuryuḥ su-duḥ-saham || 59 ||
Ah.3.2.060a malaṃ jvaroṣmā dhātūn vā sa śīghraṃ kṣapayet tataḥ |
Ah.3.2.060c sarvākāraṃ rasādīnāṃ śuddhyā-śuddhyāpi vā kramāt || 60 || 855
Ah.3.2.061a vāta-pitta-kaphaiḥ sapta daśa dvā-daśa vāsarān |
Ah.3.2.061c prāyo 'nuyāti maryādāṃ mokṣāya ca vadhāya ca || 61 || 856
Ah.3.2.062a ity agniveśasya mataṃ hārītasya punaḥ smṛtiḥ |
Ah.3.2.062c dvi-guṇā saptamī yāvan navamy ekā-daśī tathā || 62 ||
Ah.3.2.063a eṣā tri-doṣa-maryādā mokṣāya ca vadhāya ca |
Ah.3.2.063c śuddhy-a-śuddhau jvaraḥ kālaṃ dīrgham apy anuvartate || 63 || 857
236
Ah.3.2.064a kṛśānāṃ vyādhi-muktānāṃ mithyāhārādi-sevinām |
Ah.3.2.064c alpo 'pi doṣo dūṣyāder labdhvānya-tamato balam || 64 ||
Ah.3.2.065a sa-vipakṣo jvaraṃ kuryād viṣamaṃ kṣaya-vṛddhi-bhāk |
Ah.3.2.065c doṣaḥ pravartate teṣāṃ sve kāle jvarayan balī || 65 || 858
Ah.3.2.066a nivartate punaś caiṣa praty-anīka-balā-balaḥ |
Ah.3.2.066c kṣīṇe doṣe jvaraḥ sūkṣmo rasādiṣv eva līyate || 66 ||
Ah.3.2.067a līna-tvāt kārśya-vaivarṇya-jāḍyādīn ādadhāti saḥ |
Ah.3.2.067c āsanna-vivṛtāsya-tvāt srotasāṃ rasa-vāhinām || 67 ||
Ah.3.2.068a āśu sarvasya vapuṣo vyāptir doṣeṇa jāyate |
Ah.3.2.068c santataḥ satatas tena viparīto viparyayāt || 68 ||
Ah.3.2.069a viṣamo viṣamārambha-kriyā-kālo 'nuṣaṅga-vān |
Ah.3.2.069c doṣo raktāśrayaḥ prāyaḥ karoti satataṃ jvaram || 69 ||
Ah.3.2.070a aho-rātrasya sa dviḥ syāt sakṛd anye-dyur āśritaḥ |
Ah.3.2.070c tasmin māṃsa-vahā nāḍīr medo-nāḍīs tṛtīyake || 70 || 859
Ah.3.2.071a grāhī pittānilān mūrdhnas trikasya kapha-pittataḥ |
Ah.3.2.071c sa-pṛṣṭhasyānila-kaphāt sa caikāhāntaraḥ smṛtaḥ || 71 || 860
Ah.3.2.072a caturthako male medo-majjāsthy-anya-tama-sthite |
Ah.3.2.072c majja-stha evety apare prabhāvaṃ sa tu darśayet || 72 ||
Ah.3.2.073a dvi-dhā kaphena jaṅghābhyāṃ sa pūrvaṃ śiraso 'nilāt |
Ah.3.2.073c asthi-majjobhaya-gate caturthaka-viparyayaḥ || 73 || 861
237
Ah.3.2.074a tri-dhā dvy-ahaṃ jvarayati dinam ekaṃ tu muñcati |
Ah.3.2.074c balā-balena doṣāṇām anna-ceṣṭādi-janmanā || 74 || 862
Ah.3.2.075a jvaraḥ syān manasas tad-vat karmaṇaś ca tadā tadā |
Ah.3.2.075c doṣa-dūṣyartv-aho-rātra-prabhṛtīnāṃ balāj jvaraḥ || 75 ||
Ah.3.2.076a manaso viṣayāṇāṃ ca kālaṃ taṃ taṃ prapadyate |
Ah.3.2.076c dhātūn prakṣobhayan doṣo mokṣa-kāle vilīyate || 76 ||
Ah.3.2.077a tato naraḥ śvasan svidyan kūjan vamati ceṣṭate |
Ah.3.2.077c vepate pralapaty uṣṇaiḥ śītaiś cāṅgair hata-prabhaḥ || 77 ||
Ah.3.2.078a vi-sañjño jvara-vegārtaḥ sa-krodha iva vīkṣate |
Ah.3.2.078c sa-doṣa-śabdaṃ ca śakṛd dravaṃ sṛjati vega-vat || 78 ||
Ah.3.2.079a deho laghur vyapagata-klama-moha-tāpaḥ pāko mukhe karaṇa-sauṣṭhavam a-vyatha-tvam |
Ah.3.2.079c svedaḥ kṣavaḥ prakṛti-yogi mano 'nna-lipsā kaṇḍūś ca mūrdhni vigata-jvara-lakṣaṇāni || 79 ||
  1. Ah.3.2.001v/ 2-1bv mṛtyus tejo-'śano 'ntakaḥ
  2. Ah.3.2.005v/ 2-5cv kurvanto gātram ā-śuṣkaṃ
  3. Ah.3.2.007v/ 2-7bv -jṛmbhā sāsrākulākṣa-tā
  4. Ah.3.2.011v/ 2-11dv piṇḍikodveṣṭanaṃ klamaḥ
  5. Ah.3.2.017v/ 2-17dv śvayathuḥ kṣavathor grahaḥ
  6. Ah.3.2.026v/ 2-26bv tṛṣṇā kāsaḥ śleṣma-pitta-pravṛttiḥ
  7. Ah.3.2.028v/ 2-28bv mahān svedo 'ti naiva vā
  8. Ah.3.2.030v/ 2-30dv guruḥ srastāṅga-sandhi-tā
  9. Ah.3.2.031v/ 2-31bv lolanaṃ śiraso 'ti-tṛṭ
  10. Ah.3.2.032v/ 2-32av hṛd-vyathā mala-saṃsargaḥ
  11. Ah.3.2.033v/ 2-33dv taṃ brūyāc ca hataujasam
  12. Ah.3.2.035v/ 2-35av anyaś ca sannipātottho
  13. Ah.3.2.041v/ 2-41bv śiro-ruk śvayathuḥ kṣavaḥ 2-41bv śiro-rug vepathuḥ kṣavaḥ 2-41dv -śyāva-tā-dāha-hṛd-grahāḥ
  14. Ah.3.2.042v/ 2-42dv bhī-nidrā-dhī-dhṛti-kṣayaḥ
  15. Ah.3.2.043v/ 2-43cv kopaḥ kope tu pittasya 2-43cv kopaḥ krodhe tu pittasya
  16. Ah.3.2.044v/ 2-44bv tāv a-sādhya-tamau matau
  17. Ah.3.2.051v/ 2-51dv tasya cānu-balaḥ kaphaḥ
  18. Ah.3.2.052v/ 2-52av tat-prakṛtyā visargasya
  19. Ah.3.2.055v/ 2-55av jvara-vego 'dhikas tṛṣṇā
  20. Ah.3.2.057v/ 2-57av prāyaḥ sa sannipātena
  21. Ah.3.2.060v/ 2-60av malāñ jvaroṣmā dhātūn vā
  22. Ah.3.2.061v/ 2-61dv vimokṣāya vadhāya vā
  23. Ah.3.2.063v/ 2-63cv śuddhy-a-śuddhyor jvaraḥ kālaṃ
  24. Ah.3.2.065v/ 2-65dv sva-kāle jvarayan balī
  25. Ah.3.2.070v/ 2-70cv asmin māṃsa-vahā nāḍīr
  26. Ah.3.2.071v/ 2-71dv sa vaikāhāntaraḥ smṛtaḥ
  27. Ah.3.2.073v/ 2-73dv cāturthika-viparyayaḥ
  28. Ah.3.2.074v/ 2-74av try-ahād dvy-ahaṃ jvarayati 2-74bv dinam ekaṃ vimuñcati