237
Ah.3.2.074a tri-dhā dvy-ahaṃ jvarayati dinam ekaṃ tu muñcati |
Ah.3.2.074c balā-balena doṣāṇām anna-ceṣṭādi-janmanā || 74 || 862
Ah.3.2.075a jvaraḥ syān manasas tad-vat karmaṇaś ca tadā tadā |
Ah.3.2.075c doṣa-dūṣyartv-aho-rātra-prabhṛtīnāṃ balāj jvaraḥ || 75 ||
Ah.3.2.076a manaso viṣayāṇāṃ ca kālaṃ taṃ taṃ prapadyate |
Ah.3.2.076c dhātūn prakṣobhayan doṣo mokṣa-kāle vilīyate || 76 ||
Ah.3.2.077a tato naraḥ śvasan svidyan kūjan vamati ceṣṭate |
Ah.3.2.077c vepate pralapaty uṣṇaiḥ śītaiś cāṅgair hata-prabhaḥ || 77 ||
Ah.3.2.078a vi-sañjño jvara-vegārtaḥ sa-krodha iva vīkṣate |
Ah.3.2.078c sa-doṣa-śabdaṃ ca śakṛd dravaṃ sṛjati vega-vat || 78 ||
Ah.3.2.079a deho laghur vyapagata-klama-moha-tāpaḥ pāko mukhe karaṇa-sauṣṭhavam a-vyatha-tvam |
Ah.3.2.079c svedaḥ kṣavaḥ prakṛti-yogi mano 'nna-lipsā kaṇḍūś ca mūrdhni vigata-jvara-lakṣaṇāni || 79 ||

Chapter 3

Atharaktapittakāsanidānādhyāyaḥ

K edn 254-257
Ah.3.3.001a bhṛśoṣṇa-tīkṣṇa-kaṭv-amla-lavaṇādi-vidāhibhiḥ |
Ah.3.3.001c kodravoddālakaiś cānnais tad-yuktair ati-sevitaiḥ || 1 ||
Ah.3.3.002a kupitaṃ pittalaiḥ pittaṃ dravaṃ raktaṃ ca mūrchite |
Ah.3.3.002c te mithas tulya-rūpa-tvam āgamya vyāpnutas tanum || 2 ||
Ah.3.3.003a pittaṃ raktasya vikṛteḥ saṃsargād dūṣaṇād api |
Ah.3.3.003c gandha-varṇānuvṛtteś ca raktena vyapadiśyate || 3 || 863
Ah.3.3.004a prabhavaty asṛjaḥ sthānāt plīhato yakṛtaś ca tat |
Ah.3.3.004c śiro-guru-tvam a-ruciḥ śītecchā dhūmako 'mlakaḥ || 4 ||
  1. Ah.3.2.074v/ 2-74av try-ahād dvy-ahaṃ jvarayati 2-74bv dinam ekaṃ vimuñcati
  2. Ah.3.3.003v/ 3-3av pittaṃ raktasya vikṛtiḥ