251
Ah.3.6.007a niś-ceṣṭaḥ śava-vac chete tṛtīye tu made sthitaḥ |
Ah.3.6.007c maraṇād api pāpātmā gataḥ pāpa-tarāṃ daśām || 7 ||
Ah.3.6.008a dharmā-dharmaṃ sukhaṃ duḥkham arthān-arthaṃ hitā-hitam |
Ah.3.6.008c yad āsakto na jānāti kathaṃ tac chīlayed budhaḥ || 8 ||
Ah.3.6.009a madye moho bhayaṃ śokaḥ krodho mṛtyuś ca saṃśritāḥ |
Ah.3.6.009c sonmāda-mada-mūrchāyāḥ sāpasmārāpatānakāḥ || 9 ||
Ah.3.6.010a yatraikaḥ smṛti-vibhraṃśas tatra sarvam a-sādhu yat |
Ah.3.6.010c a-yukti-yuktam annaṃ hi vyādhaye maraṇāya vā || 10 ||
Ah.3.6.011a madyaṃ tri-varga-dhī-dhairya-lajjāder api nāśanam |
Ah.3.6.011c nātimādyanti balinaḥ kṛtāhārā mahāśanāḥ || 11 ||
Ah.3.6.012a snigdhāḥ sat-tva-vayo-yuktā madya-nityās tad-anvayāḥ |
Ah.3.6.012c medaḥ-kaphādhikā manda-vāta-pittā dṛḍhāgnayaḥ || 12 ||
Ah.3.6.013a viparyaye 'timādyanti viśrabdhāḥ kupitāś ca ye |
Ah.3.6.013c madyena cāmla-rūkṣeṇa sā-jīrṇe bahunāti ca || 13 || 900
Ah.3.6.014a vātāt pittāt kaphāt sarvaiś catvāraḥ syur madātyayāḥ |
Ah.3.6.014c sarve 'pi sarvair jāyante vyapadeśas tu bhūyasā || 14 ||
Ah.3.6.015a sāmānyaṃ lakṣaṇaṃ teṣāṃ pramoho hṛdaya-vyathā |
Ah.3.6.015c viḍ-bhedaḥ pratataṃ tṛṣṇā saumyāgneyo jvaro '-ruciḥ || 15 || 901
Ah.3.6.016a śiraḥ-pārśvāsthi-ruk-kampo marma-bhedas trika-grahaḥ |
Ah.3.6.016c uro-vibandhas timiraṃ kāsaḥ śvāsaḥ prajāgaraḥ || 16 || 902
  1. Ah.3.6.013v/ 6-13dv sā-jīrṇe bahunāpi ca
  2. Ah.3.6.015v/ 6-15bv pramoho hṛdaye vyathā
  3. Ah.3.6.016v/ 6-16av śiraḥ-pārśvāsthi-ruk-stambho