252
Ah.3.6.017a svedo 'ti-mātraṃ viṣṭambhaḥ śvayathuś citta-vibhramaḥ |
Ah.3.6.017c pralāpaś chardir utkleśo bhramo duḥ-svapna-darśanam || 17 ||
Ah.3.6.018a viśeṣāj jāgara-śvāsa-kampa-mūrdha-rujo 'nilāt |
Ah.3.6.018c svapne bhramaty utpatati pretaiś ca saha bhāṣate || 18 ||
Ah.3.6.019a pittād dāha-jvara-sveda-mohātīsāra-tṛḍ-bhramāḥ |
Ah.3.6.019c deho harita-hāridro rakta-netra-kapola-tā || 19 ||
Ah.3.6.020a śleṣmaṇā chardi-hṛl-lāsa-nidrodardāṅga-gauravam |
Ah.3.6.020c sarva-je sarva-liṅga-tvaṃ muktvā madyaṃ pibet tu yaḥ || 20 || 903
Ah.3.6.021a sahasān-ucitaṃ vānyat tasya dhvaṃsaka-vikṣayau |
Ah.3.6.021c bhavetāṃ mārutāt kaṣṭau dur-balasya viśeṣataḥ || 21 || 904
Ah.3.6.022a dhvaṃsake śleṣma-niṣṭhīvaḥ kaṇṭha-śoṣo 'ti-nidra-tā |
Ah.3.6.022c śabdā-saha-tvaṃ tandrā ca vikṣaye 'ṅga-śiro-'ti-ruk || 22 || 905
Ah.3.6.023a hṛt-kaṇṭha-rogaḥ sammohaḥ kāsas tṛṣṇā vamir jvaraḥ |
Ah.3.6.023c nivṛtto yas tu madyebhyo jitātmā buddhi-pūrva-kṛt || 23 || 906
Ah.3.6.024a vikāraiḥ spṛśyate jātu na sa śārīra-mānasaiḥ |
Ah.3.6.024c rajo-mohā-hitāhāra-parasya syus trayo gadāḥ || 24 ||
Ah.3.6.025a rasāsṛk-cetanā-vāhi-sroto-rodha-samudbhavāḥ |
Ah.3.6.025c mada-mūrchāya-sannyāsā yathottara-balottarāḥ || 25 ||
Ah.3.6.026a mado 'tra doṣaiḥ sarvaiś ca rakta-madya-viṣair api |
Ah.3.6.026c saktān-alpa-drutābhāṣaś calaḥ skhalita-ceṣṭitaḥ || 26 ||
  1. Ah.3.6.020v/ 6-20av śleṣmaṇaś chardi-hṛl-lāsa-
  2. Ah.3.6.021v/ 6-21av sahasān-ucitaṃ cānyat 6-21bv tasya dhvaṃsaka-viṭ-kṣayau
  3. Ah.3.6.022v/ 6-22dv viṭ-kṣaye 'ṅga-śiro-'ti-ruk
  4. Ah.3.6.023v/ 6-23av hṛt-kaṇṭha-rodhaḥ sammohaḥ